समाचारं

जापानस्य परिवर्तितं विमानवाहकं "कागा" एफ-३५बी-उड्डयनस्य अवरोहणस्य च परीक्षणार्थं अमेरिकादेशं गमिष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १२ सितम्बर् दिनाङ्के वृत्तान्तः क्योडो न्यूज इत्यस्य १० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानस्य समुद्रीय आत्मरक्षाबलस्य शीर्षनेता समुद्रीयकर्मचारिणां प्रमुखः सतोशी सैटो इत्यनेन १० दिनाङ्के पत्रकारसम्मेलने उक्तं यत् हेलिकॉप्टर-फ्रीगेट् "कागा" इति विमानं प्रेषयिष्यते इति the united states from october 5 to november 18. , अमेरिकीसैन्यस्य चोरीयुद्धविमानस्य f-35b इत्यस्य उपयोगेन कैलिफोर्निया-देशस्य सैन् डिएगो-तटस्य समीपे जहाजस्य उड्डयन-अवरोहण-परीक्षणं कृतम् अस्मिन् वर्षे मार्चमासे वास्तविकविमानवाहकपोतपरिवर्तनस्य समये "कागा" इत्यस्य धनुषभागः समतलरूपात् आयताकाररूपेण परिवर्तितः, युद्धविमानानाम् अवरोहणसमये उच्चतापमानस्य निवारणाय डेकस्य भागः तापप्रतिरोधी आसीत्
सैटोः अवदत् यत् - "विशालप्रशान्तपक्षं सहितं जापानस्य परितः समुद्रस्य वायुक्षेत्रस्य च रक्षणार्थं युद्धविमानानाम् उड्डयनं समुद्रे अवतरणं च अत्यावश्यकम् अस्ति" इति सः बोधितवान् यत् "एफ-३५बी इत्यस्य संचालनक्षमतां प्राप्त्वा रक्षाक्षमता वर्धते" इति तथा भारत-प्रशांतक्षेत्रे शान्तिं स्थिरतां च साहाय्यं कुर्वन्तु” इति ।
हैजी इत्यस्य मते एफ-३५बी इत्यस्य अल्पदूरस्य उड्डयनस्य, जहाजात् ऊर्ध्वाधर-अवरोहणस्य च परीक्षणार्थं अमेरिकी-नौसेनायाः, अमेरिकी-समुद्रीसेनायाः च समर्थनं प्राप्स्यति डेक् मध्ये स्थापितं लिफ्टं उपयुज्य विमानशरीरं हङ्गरमध्ये स्थापयितुं क्रमस्य पुष्ट्यतिरिक्तं कम्पनी इदमपि पुष्टयिष्यति यत् ईंधनं पूरयितुं, अनुरक्षणं, निष्क्रियं च कर्तुं विविधसाधनानाम् आयामेषु किमपि समस्या अस्ति वा इति। "कागा" इति जहाजं हिरोशिमा-प्रान्तस्य कैजु-कुरे-आधारतः १७ सितम्बर्-दिनाङ्के प्रस्थास्यति ।
अमेरिकी-नौसेना-संस्थायाः जालपुटे १० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं जापान-समुद्री-आत्म-रक्षा-बलेन १० दिनाङ्के घोषितं यत् देशस्य बृहत्तमं युद्धपोतं “इजुमो”-वर्गस्य विमानवाहकं “कागा” (ddh-184) इति संयुक्तराज्यस्य कैलिफोर्नियानगरं गमिष्यति सैन डिएगो-नगरस्य जलक्षेत्रे f-35b "lightning" ii joint strike fighter इत्यस्य विषये शोधं विकासं च परीक्षणं कृतवान्, तथा च ऊर्ध्वाधर-उड्डयन-अवरोहण-वाहकस्य अल्प-दूरस्य / परिचालन-आँकडानां संग्रहणं कृतवान् आधारितं विमानम् ।
समाचारानुसारं युद्धपोतद्वयं मूलतः हेलिकॉप्टरवाहकरूपेण निर्मितम् आसीत्, परन्तु जापानदेशः एतेषु परिवर्तनं कुर्वन् अस्ति यत् ते एफ-३५बी-विमानं वहितुं शक्नुवन्ति । "इजुमो" इत्यनेन २०२१ तमे वर्षे परिवर्तनस्य प्रथमचरणं सम्पन्नम्, यस्मिन् उड्डयनस्य डेकस्य अवरोहणसाधनस्य च उन्नयनं, डेक् रेखानां पुनः चित्रणं, एफ-३५बी-निष्कासनेन उत्पद्यमानं तापं सहितुं डेक् इत्यत्र तापप्रतिरोधी लेपनं च प्रयोक्तुं च अन्तर्भवति स्म
कागा इत्यस्य प्रथमचरणं बृहत्तरस्य पुनर्स्थापनस्य अभवत् । २०२२ तमे वर्षे एतत् परिवर्तनं आरब्धम्, अस्मिन् वर्षे मार्चमासस्य २९ दिनाङ्के सम्पन्नम्, धनुष-उड्डयन-डेकं समलम्ब-आकारात् आयताकार-आकारं प्रति परिवर्तितम्, यत् अमेरिकन- "वास्प"-वर्गस्य, "अमेरिका"-वर्गस्य उभयचर-आक्रमण-जहाजानां च सदृशम् आसीत् "इजुमो" इत्यत्र अपि एतादृशं परिवर्तनं कृतम् ।
"इजुमो" परिवर्तनस्य द्वितीयचरणं, यत् अस्मिन् वर्षे पश्चात् अथवा आगामिवर्षस्य एप्रिलमासे आगामिवित्तवर्षस्य आरम्भात् पूर्वं (जापानस्य वित्तवर्षं तदनन्तरं वर्षस्य एप्रिल-मासस्य १ तः मार्च-मासस्य ३१ दिनाङ्कपर्यन्तं चलति) भवितुं शक्नोति, तस्य परिवर्तनं भवति आयताकारः डेकः च । विशिष्टः आन्तरिकविन्यासः "कागा" इत्यस्य परीक्षणपरिणामान् निर्दिशति । परीक्षणस्य समये जापानस्य समुद्री आत्मरक्षाबलं "कागा" इत्यस्य नूतने डेक् इत्यत्र f-35b इत्यस्य क्रियाकलापानाम् परीक्षणं करिष्यति । यतः "इजुमो" प्रथमं डेक् परिवर्तनं करिष्यति, "कागा" इत्यस्य परीक्षणपरिणामानां विश्लेषणार्थं पर्याप्तः समयः अस्ति । "इजुमो" "कागा" इत्यनेन सह मिलित्वा २०२६ वित्तवर्षस्य अन्ते परिवर्तनं सम्पन्नं करिष्यति, ततः आन्तरिकपुनर्विन्यासार्थं बेडां प्रति प्रत्यागमिष्यति इति अपेक्षा अस्ति
"कागा" इत्यस्य परीक्षणं समुद्रीयस्वरक्षाबलेन कृतं द्वितीयं f-35b युद्धवाहकपरीक्षणम् अस्ति । २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ३ दिनाङ्के जापानदेशस्य इवाकुनी-मरीन्-कोर्-वायुस्थानके स्थितस्य अमेरिकी-समुद्री-सेनायाः २४२ तमे युद्ध-आक्रमण-दलस्य एफ-३५बी-युद्धविमानद्वयेन "इजुमो"-इत्यस्मिन् परीक्षणं कृतम्
जापानदेशेन ४२ एफ-३५बी युद्धविमानानि आदेशितानि, येषु षट् वित्तवर्षस्य अन्ते २०२४ तमस्य वर्षस्य अन्ते यावत् वितरितुं निश्चिताः सन्ति ।जापानवायुस्वरक्षासेना एतेषां युद्धविमानानाम् उपयोगं विमानवाहकेषु करिष्यति
सीमितपरीक्षणस्य अतिरिक्तं समुद्रीयस्वरक्षाबलं इटली, यूनाइटेड् किङ्ग्डम्, अमेरिकादेशैः सह सम्पर्कं कृत्वा आँकडानां संग्रहणं कुर्वन् अस्ति, ये एफ-३५बी विमानवाहकपोतस्य उड्डयनस्य अनुभवं विद्यमानाः अनेकाः देशाः सन्ति ब्रिटिश रॉयल नेवी इत्यस्य विमानवाहकपोतः एच् एम एस क्वीन् एलिजाबेथ्, इटलीदेशस्य विमानवाहकपोत एच् एम एस कावौर् च २०२१ तमे वर्षे जापानदेशं गतवन्तौ । गतवर्षस्य नवम्बरमासे जापानस्य समुद्रीयस्वरक्षाबलस्य वायुस्वरक्षाबलस्य च प्रतिनिधिमण्डलेन संयुक्तराज्यसंस्थायाः पूर्वतटे ब्रिटिशराजनौसेनाविमानवाहकपोतेन "प्रिन्स् आफ् वेल्स" इत्यनेन कृते एफ-३५बी परीक्षणे भागः गृहीतः (संकलित/वाङ्ग डोङ्गडोङ्ग) २.
प्रतिवेदन/प्रतिक्रिया