समाचारं

जापानस्य समुद्रीयशक्तिः इतिहासे बृहत्तमं सुधारं प्राप्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-देशस्य समुद्रीय-आत्म-रक्षा-सेनायाः जहाजः सजीव-अग्नि-प्रहारं करोति । चित्र स्रोत जापान समुद्री आत्मरक्षा बल
झांग हाओटियन द्वारा व्यापक संकलन
सितम्बरमासस्य आरम्भे जापानदेशस्य रक्षामन्त्रालयेन जापानस्य समुद्रीयसैनिकानाम् संगठनात्मकसंरचनायाः समायोजनं सम्मिलितं प्रमुखं सुधारयोजनां घोषितं, समुद्रीययुद्धस्य इतिहासे "सैनिकानाम् बृहत्तमं पुनर्गठनं" इति उक्तम् विभिन्नप्रकारस्य जहाजानां पुनर्व्यवस्थापनं कृत्वा समुद्रीयस्वरक्षाबलेन २०२२ तमे वर्षे विमोचितं जापानस्य "रक्षानिर्माणयोजना" कार्यान्वितं कृत्वा आगामिषु दशवर्षेषु सैन्यविस्तारस्य आधारः स्थापितः
१९६० तमे दशके जापानस्य समुद्रीय-आत्मरक्षा-बलं "गार्ड-बेडा", "समुद्र-स्वीपिंग-बल" इति प्रमुखविभागद्वयेन निर्मितम् अस्ति । जापानस्य क्योडो-समाचार-संस्थायाः अनुसारं नूतन-सुधार-योजनया विभागद्वयं "जल-बेडा" इति विलीनीकरणं भविष्यति, मूल-एकक-पदनामानां उपयोगः क्रमेण निवृत्तः भविष्यति वर्तमान समये हैजी-नगरस्य अधिकांशः आधुनिकः मुख्ययुद्धपोताः "गार्ड-बेडा" इत्यत्र केन्द्रीकृताः सन्ति, यस्मिन् ४ "गार्ड-समूहाः" ५ "गार्ड-दलाः" च सन्ति । . जापानीयानां रक्षामन्त्रालयस्य प्रवक्ता अवदत् यत् "पृष्ठीयजहाजबलस्य पूर्णतया पुनर्गठनं भविष्यति" तथा च सर्वं कार्यं २०२६ तमस्य वर्षस्य मार्चमासे सम्पन्नं भविष्यति इति अपेक्षा अस्ति
पुनर्गठनस्य अनन्तरं जापानस्य भूपृष्ठीयजहाजाः एकीकृताज्ञां प्राप्नुयुः, तेषां पुनर्वितरणं च जहाजानां लक्षणानुसारं परिनियोजनं च भविष्यति आधिकारिकरूपेण प्रकटितसूचनाः दर्शयन्ति यत् नूतने "पृष्ठीयबेडा" त्रयः "पृष्ठीययुद्धसमूहाः", एकः "उभयचरः खानिदलः" एकः "गस्त्य-चेतावनी-समूहः" च भविष्यति तेषु त्रयः "पृष्ठीययुद्धसमूहाः" अग्रपङ्क्तियुद्धैककानां रूपेण कार्यं कुर्वन्ति, उच्चतरं परिभ्रमणदक्षतां प्राप्तुं पूर्ववर्तीनां "काफिलसमूहानां" तुलने प्रत्येकस्य समूहस्य जहाजानां संख्या वर्धिता अस्ति जापानदेशस्य रक्षामन्त्रालयस्य मते एते त्रयः "पृष्ठयुद्धसमूहाः" आपत्कालीनस्थितौ अपि एकत्र कार्यं कर्तुं शक्नुवन्ति । "उभय-आक्रमण-खान-निकासी-समूहः" विद्यमानानाम् उभयचर-आक्रमण-जहाजानां परिवहन-जहाजानां च एकीकरणं करोति । "गस्त्यरक्षासमूहः" मुख्यतया निगरानीयकार्यं कर्तुं उपयुज्यते ।
ब्रिटिश- "नौसेना-समाचार"-जालस्थले टिप्पणी कृता यत् जापान-समुद्री-आत्म-रक्षा-बलस्य अस्य बृहत्-परिमाणस्य पुनर्गठनस्य उद्देश्यं "एकं संरचनां स्थापयितुं यत् सर्वेषां पृष्ठीय-जहाजानां केन्द्रीयरूपेण आज्ञां कर्तुं, पर्यवेक्षणं च कर्तुं शक्नोति" येन सुनिश्चितं भवति यत् विभिन्नाः प्रकाराः जहाजाः विशिष्टरूपेण समुचितरूपेण प्रतिक्रियां दातुं शक्नुवन्ति परिस्थितयः । यतो हि पुनर्गठनं जहाजस्य कार्ये उन्मुखं भवति, अतः समुद्रस्य द्रुतप्रतिक्रियाक्षमतासु सुधारं कर्तुं अपि साहाय्यं करिष्यति ।
जापानस्य "रक्षानिर्माणयोजना" २०२२ तमस्य वर्षस्य डिसेम्बरमासे उल्लेखितम् आसीत् यत् आगामिषु १० वर्षेषु समुद्रीयस्वरक्षाबलस्य ६ पृष्ठीयजहाजयुद्धसमूहाः भविष्यन्ति, ये अस्मिन् समये घोषितयोजनायाः अपेक्षया एकः अधिकः अतः एषः नूतनः सुधारः जहाजानां संख्यायाः विस्तारस्य मार्गः प्रशस्तः इति मन्यते । २०२४ तमस्य वर्षस्य मध्यभागे पीएलए-नौसेनायाः प्रत्येकस्य "गार्ड्-समूहस्य" अधिकारक्षेत्रं एकस्य हेलिकॉप्टरवाहकस्य, पञ्च सामान्यप्रयोजनविध्वंसकानां, द्वयोः "एजिस्" वायुरक्षाविध्वंसकयोः च अस्ति अस्मात् अनुमानं कर्तुं शक्यते यत् यथा यथा चत्वारः "रक्षकसमूहाः" त्रयः "पृष्ठयुद्धसमूहाः" इति पुनर्गठिताः भवन्ति तथा तथा प्रतिष्ठाने एकः अपि हेलिकॉप्टरवाहकः भविष्यति जापानस्य “समुद्री मुख्याधिकारी” (समुद्री आत्मरक्षाबलस्य सेनापतिः) सैटो सातोशी इत्यस्य मते एतत् हेलिकॉप्टरवाहकं “उभयप्रहारस्य खानिनिष्कासनस्य च युद्धसमूहे” संगठितं भविष्यति
इदमपि ज्ञातव्यं यत् अद्यैव घोषितस्य जापानस्य २०२५ तमस्य वर्षस्य सैन्यबजटस्य मध्ये समुद्रीय-आत्मरक्षा-बलेन नूतनानां उपकरणानां क्रयणार्थं महतीं धनराशिः आवेदनं कृतम् अमेरिकी नौसेनासंस्थायाः समाचारजालस्य अनुसारं "एजिस्"-प्रणाल्या सुसज्जितौ जापानस्य योजनाकृतौ जहाजौ ५६५ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां वित्तपोषणं प्राप्तवन्तौ, २०२७ तः २०२८ पर्यन्तं सम्पन्नं भविष्यति इति अपेक्षा अस्ति बजटस्य अन्येषु मुख्यविषयेषु त्रीणि फ्रीगेट्-विमानानि क्रेतुं २.१७ अब्ज-डॉलर्-व्ययः, नूतन-पनडुब्बी-क्रयणार्थं ८०४ मिलियन-डॉलर्-व्ययः, दक्षिणद्वीपेषु स्थलाधारित-मोबाईल-रडार्-नियोजनाय योजनायाः कृते प्रायः १० कोटि-डॉलर्-रूप्यकाणि च प्रदत्तानि सन्ति
अमेरिकीमाध्यमेन सूचितं यत् जापानस्य रक्षाबजटं २०१२ तः निरन्तरं वर्धितम् अस्ति, २०२५ वित्तवर्षे ८.५४ खरब येन् (प्रायः ५९.५ अरब अमेरिकीडॉलर्) इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् सकलराष्ट्रीयउत्पादस्य प्रायः १.६% भागं भवति परन्तु येनस्य दुर्बलता इत्यादिभिः कारकैः प्रभावितः आगामिवित्तवर्षे सैन्यव्ययस्य वृद्धिः अपेक्षितापेक्षया न्यूना अस्ति यदा जापानसर्वकारेण २०२२ तमे वर्षे "रक्षानिर्माणयोजना" निर्मितवती
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया