समाचारं

स्पेनदेशस्य प्रधानमन्त्री यूरोपीयसङ्घं चीनदेशस्य विद्युत्वाहनानां करवृद्धेः पुनर्विचारं कर्तुं आह्वयति, चीनदेशः च प्रशंसाम् प्रकटयति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १२ सितम्बर् दिनाङ्के ज्ञापितं यत् विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः १२ सितम्बर् दिनाङ्के (अद्य) नियमितरूपेण पत्रकारसम्मेलनं कृतवान्। "बीजिंग युवा दैनिक" इति संवाददाता पृष्टवान् यत् - "कालः स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् चीनदेशस्य भ्रमणस्य समाप्तेः पूर्वं पत्रकारसम्मेलने अवदत् यत् चीनदेशे विद्युत्वाहनानां करवृद्धेः विषये यूरोपीयसङ्घस्य स्थितिं पुनर्विचारयति, तथा च सर्वेषां यूरोपीयसङ्घस्य आह्वानं कृतवान् member states and the european commission to "वयं स्वस्थितेः पुनर्विचारं करिष्यामः। सः यूरोप-चीनयोः मध्ये व्यापारयुद्धं न भवेत्, अपितु सम्झौतां समाधानं च भवितुमर्हति इति बोधितवान्।

विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् यत् प्रधानमन्त्रिणा सञ्चेज् इत्यनेन यत् उक्तं तत् तर्कसंगतं वस्तुनिष्ठं च चिन्तनं प्रतिबिम्बयति, चीनदेशः च तस्य प्रशंसाम् अकरोत्। विद्युत्वाहन-उद्योगस्य विकासः चीन-यूरोपयोः साधारणहिते अस्ति, पक्षद्वयं मिलित्वा आव्हानानां सामना कर्तुं कार्यं करोति, येन उभयतः उद्यमानाम् उपभोक्तृणां च लाभः भविष्यति, चीनस्य, यूरोपस्य, विश्वस्य च हरितरूपान्तरणस्य योगदानं भविष्यति। चीनदेशः सर्वदा अत्यन्तं निष्कपटतां समर्थितवान् अस्ति तथा च सक्रियरूपेण एतादृशान् समाधानान् अन्विषत् ये विश्वव्यापारसंस्थायाः नियमैः सह सङ्गताः सन्ति तथा च उभयपक्षेभ्यः स्वीकार्याः सन्ति वयम् आशास्महे यत् यूरोपीयसङ्घः तर्कसंगतानि वस्तुनिष्ठानि च मताः अधिकं श्रोष्यति, चीनस्य यूरोपीयसङ्घस्य च मध्ये पूरकलाभान् सहकार्यक्षमतां च पूर्णतया अवगमिष्यति विद्युत्वाहनानां क्षेत्रे, तथा च लचीलतां निष्कपटतां च दर्शयितुं चीनेन सह अर्धमार्गेण मिलितुं, संवादस्य परामर्शस्य च माध्यमेन आर्थिकव्यापारघर्षणानां सम्यक् निवारणं कर्तुं, चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धानां स्वस्थं स्थिरं च विकासं प्रवर्धयितुं कार्यं कुर्वन्तु।

तदतिरिक्तं कालमेव आईटी हाउस् इत्यनेन ज्ञापितं यत् नॉर्वेदेशस्य प्रधानमन्त्रिणा चीनदेशस्य यात्रायाः समापनात् पूर्वं उक्तं यत् नॉर्वेदेशः यूरोपीयसङ्घस्य देशः नास्ति तथा च तस्य सामान्यव्यापारनीतिः नास्ति तस्मिन् एव काले नॉर्वेदेशः वाहनस्य भागानां उत्पादनं न करोति, तत्र भागं न गृह्णीयात् चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं भवति।

अस्मिन् मासे अपि विदेशीयमाध्यमेन ज्ञातं यत् यूरोपीयसङ्घः चीनदेशात् आयातानां विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं किञ्चित् न्यूनीकर्तुं योजनां करोति, टेस्ला-संस्थायाः प्रस्तावितं शुल्कदरं ९% तः ८% तः किञ्चित् न्यूनं भवति विषये परिचिताः जनाः अवदन् यत् यूरोपीयसङ्घः कम्पनीभिः प्रदत्तानां नूतनानां सूचनानां आधारेण समायोजनं कृतवान्।