समाचारं

चीनदेशः रूसीसैन्यस्य "दयाङ्ग-२०२४" इति सामरिक-अभ्यासे भागं गृहीत्वा पञ्च युद्धपोतानि प्रेषितवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​१० सेप्टेम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसी-चीन-युद्धपोताः १० सेप्टेम्बर्-दिनाङ्के अभ्यासं कर्तुं आरब्धवन्तः ।मास्को-नगरेण उक्तं यत् एतत् स्वदेशस्य भूमध्यसागरात् प्रशान्तसागरपर्यन्तं समुद्रीय-अभ्यासस्य बृहत्-परिमाणस्य श्रृङ्खलायाः भागः अस्ति

रूसस्य रक्षामन्त्रालयेन उक्तं यत् चीनदेशस्य चत्वारि युद्धपोतानि एकः आपूर्तिजहाजः च व्लादिवोस्टोक्-नगरस्य दक्षिणदिशि पीटर-द-ग्रेट्-बे-इत्यत्र रूसी-युद्धपोतैः सह मिलित्वा "समुद्रीसञ्चारस्य, समुद्रीय-आर्थिक-क्रियाकलाप-क्षेत्राणां च रक्षणाय" अभ्यासं कृतवन्तः अभ्यासाः एकस्य बृहत्तरस्य अभ्यासस्य भागः सन्ति यस्मिन् ४०० तः अधिकाः रूसीयुद्धपोताः, पनडुब्बयः, समर्थनपोताः च सन्ति ।

समाचारानुसारं प्रशान्तसागरेषु आर्कटिकमहासागरेषु, भूमध्यसागरे, बाल्टिक, कैस्पियनसागरेषु च एते अभ्यासाः १६ दिनाङ्कपर्यन्तं निरन्तरं भविष्यन्ति।

रूसस्य विशालः पनडुब्बीविरोधी जहाजः "एडमिरल् पन्टेलेयेवः" ।

रूसी उपग्रहसमाचारसंस्थायाः १० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन उक्तं यत् चीनस्य सैन्यं "महासागर-२०२४" इति सामरिक-अभ्यासस्य भागं गृह्णीयात् इति।

"दयाङ्ग-२०२४" इति अभ्यासस्य अवलोकनं कुर्वन् पुटिन् अवदत् यत् - "चीनजनमुक्तिसेनायाः जहाजाः विमानसेनाः च वास्तविकसैन्यव्यायामेषु अपि भागं गृह्णन्ति" इति

पुटिन् अवदत् यत् – “१५ देशानाम् प्रतिनिधिः पर्यवेक्षकरूपेण (सैन्यव्यायामानां अवलोकनार्थं) आमन्त्रितः आसीत्” इति ।

पुटिन् इत्यनेन अपि उक्तं यत् रूस-चीन-देशयोः नियन्त्रणार्थं अमेरिका-देशः एशिया-प्रशान्तक्षेत्रे आर्कटिक-देशे च स्वस्य सैन्य-उपस्थितिं सुदृढां कुर्वन् अस्ति ।

रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के घोषितं यत् रूसी नौसेना प्रशान्तसागरे, आर्कटिकमहासागरे, भूमध्यसागरे, कैस्पियनसागरे, बाल्टिकसागरे च योजनाकृतं "महासागर-२०२४" इति सामरिकं अभ्यासं कर्तुं आरब्धवती अस्ति। अभ्यासः १६ दिनाङ्कपर्यन्तं भविष्यति।