समाचारं

चीन, रूस, उत्तरकोरिया, अमेरिका च जापानदेशे "टाइफन्" क्षेपणास्त्रप्रणालीं नियोजयिष्यन्ति इति धमकी

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "टाइफन्" स्थलाधारित मध्यम-परिधि-क्षेपणास्त्र-प्रणाली

अमेरिकी "टाइफन्" स्थलाधारितं मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणाली जापानदेशे नियोजितं भविष्यति । पूर्वं रूस-अमेरिका-मध्यम-परिधि-परमाणुसेना-सन्धिना एतादृशानां शस्त्राणां नियोजनं निषिद्धम् आसीत् । सन्धिस्य विच्छेदनानन्तरं अमेरिकादेशः यूरोपस्य एशिया-प्रशांतक्षेत्रे च अनेकदेशेषु तदनुरूपव्यवस्थाः प्रयोक्तुं आरब्धवान् । जापानदेशे टाइफन्-इत्यस्य परिनियोजनेन अमेरिका-देशः चीन-रूस-उत्तरकोरिया-देशयोः कृते खतरान् जनयितुं शक्नोति ।

अमेरिकीसेनासचिवस्य क्रिस्टीन् वार्मथ् इत्यस्याः वक्तव्यस्य उद्धरणं दत्त्वा जापानदेशे "टाइफन्" इति अमेरिकनजनानाम् योजनायाः विषये जापानटाइम्स् इति पत्रिकायाः ​​सूचना अभवत् । सा अवदत् यत् अद्यतनकाले जापानदेशस्य भ्रमणकाले सा जापानदेशस्य रक्षामन्त्री मिनोरु किहारा इत्यनेन सह जापानीभूमौ अभ्यासेषु नूतनस्य अमेरिकीबहुक्षेत्रीयकार्यदलस्य सहभागितायाः सम्भावनायाः विषये चर्चां कृतवती। जापान टाइम्स् इति पत्रिकायाः ​​वार्मथ् इत्यस्य उद्धृत्य उक्तं यत् "अस्माकं दर्शने अतीव रुचिः अस्ति... बहुक्षेत्रीयं कार्यदलं... जापानदेशात् कार्यं कुर्वन्तः। अस्माभिः एतत् जापानस्य आत्मरक्षासेनाभ्यः व्यक्तम्। परिनियोजनस्य गतिः भविष्यति जापानीसर्वकारस्य आचरणम्।"

बहुक्षेत्रीयकार्यदले अमेरिकी-टाइफन्-भूमि-आधारितं मध्यम-परिधि-क्षेपणास्त्र-प्रणाली अपि अन्तर्भवति । जापानदेशे तेषां उपस्थितिः द्वितीयवारं भविष्यति यदा अमेरिकादेशेन एशियादेशे एतादृशाः प्रणाल्याः नियोजिताः ये पूर्वं मध्यवर्ती-परिधि-परमाणुसेनासन्धिना प्रतिबन्धिताः आसन् प्रथमवारं अस्मिन् वसन्तऋतौ फिलिपिन्स्-देशे आसीत्, यदा "टाइफन्"-इत्यनेन संयुक्त-अमेरिका-फिलिपिन्स्-देशस्य अभ्यासेषु भागः गृहीतः । परन्तु पश्चात् एताः प्रणाल्याः पुनः अमेरिकादेशं न प्रेषिताः, फिलिपिन्स्-देशस्य लुजोन्-द्वीपे एव अभवन् । तदनन्तरं एताः प्रणाल्याः प्रत्यक्षतया जापानदेशं प्रति स्थानान्तरिताः इति संभावना निराकर्तुं न शक्यते ।

"टाइफन्"-प्रणाली मध्य-परिधि-परमाणुसेना-सन्धिं विदारयित्वा अमेरिका-देशेन विकसितं प्रथमं स्थल-आधारितं मध्यम-परिधि-शस्त्रम् अस्ति अस्य प्रक्षेपकः वस्तुतः mk41 जहाजस्य ऊर्ध्वाधरप्रक्षेपणप्रणाल्याः स्थलाधारितः संस्करणः अस्ति । पञ्चदशसङ्घः २०२० तमस्य वर्षस्य नवम्बरमासे लॉकहीड् मार्टिन् इत्यनेन सह "टाइफन्"-प्रणाल्याः निर्माणार्थं अनुबन्धं कृतवान् ।

"typhon" प्रणाली "tomahawk" क्रूज क्षेपणास्त्रं (प्रायः १,८०० किलोमीटर् यावत् परिधिः) तथा "standard"-6 बहुउद्देश्यप्रक्षेपणानि (वर्तमानसंस्करणस्य व्याप्तिः प्रायः ५०० किलोमीटर् यावत् अस्ति, परन्तु व्याप्तिः 1,800 किलोमीटर् यावत् दीर्घा भविष्यति इति अपेक्षा अस्ति भविष्य)।

अस्मिन् वर्षे जुलैमासे अमेरिकादेशः २०२६ तः आरभ्य जर्मनीदेशे अल्पमध्यमदूरपर्यन्तं स्थलाधारितक्षेपणास्त्रं ("मानक"-६, "टोमाहॉक्" तथा "डार्क ईगल") नियोजयिष्यति इति सूचना अभवत् तदतिरिक्तं अमेरिकादेशेन द्विवारं mk70 क्षेपणास्त्रप्रणाली (नौसेनायाः कृते विकसिता टायफन्-सदृशी प्रणाली) डेनिशद्वीपे बोर्न्होल्म् इत्यत्र प्रदत्ता अस्ति ।

जापानी-अधिकारिणः सम्प्रति वर्मुथस्य वक्तव्यस्य विषये टिप्पणीं कर्तुं अनागतवन्तः यत् पक्षद्वयं "टाइफन्"-प्रणाल्याः परिनियोजनस्य विषये सहमतिः अभवत्

मास्को अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः अन्तर्राष्ट्रीयसम्बन्धविदेशनीतिविभागस्य व्याख्याता अलेक्जेण्डर् चेकोवः कोमर्सैण्ट् इत्यनेन सह साक्षात्कारे अवदत् यत् अमेरिकादेशस्य कृते “जापानदेशे मध्यमदूरपर्यन्तं क्षेपणानां परिनियोजनम् अतीव आकर्षकम् अस्ति, यतः ततः it can simultaneously attack त्रयः देशाः एतत् शस्त्रं उपयुञ्जते।" सः अवदत् यत् - "एतत् चीन-रूस-उत्तरकोरिया-देशान् निर्दिशति । अस्मिन् क्षणे वयं तत्र अन्ते ये क्षेपणास्त्राः नियोजिताः भविष्यन्ति तेषां परिधिं न जानीमः, परन्तु जापानी-प्रदेशात् प्रक्षेपितः टोमाहॉक् अपि उत्तरस्य सम्पूर्णं क्षेत्रं व्याप्तुम् अर्हति कोरिया, चीनस्य रूसीसुदूरपूर्वभागः अपि च चीनस्य ईशानपूर्वप्रदेशाः यदि नियोजितानां क्षेपणास्त्रानाम् अस्मात् अधिकं दूरं भवति तर्हि प्रभावितक्षेत्रस्य विस्तारः भविष्यति।”.

अमेरिकनजनानाम् कार्याणि दर्शयन्ति यत् तेषां अभिप्रायः बहुउद्देश्यीयं मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं निर्मातुं वर्तते यस्य उपयोगेन एकस्मिन् समये बहुविधविरोधिनां आक्रमणं कर्तुं शक्यते इति विशेषज्ञः मन्यते

चेकोवः टिप्पणीं कृतवान् यत् - "स्पष्टतया केवलं परिनियोजनस्थानानां दृष्ट्या अपि अमेरिकादेशेन एतादृशानां क्षेपणानां परिनियोजनस्य प्रभावः अत्यन्तं विशालः अस्ति । वयं पूर्वमेव अमेरिकादेशः डेन्मार्क-देशे फिलिपिन्स्-देशेषु च अभ्यासं कुर्वन् दृष्टवन्तः, परिनियोजनानां च घोषणां कृतवन्तः in germany corresponding system. अतः भौगोलिकदृष्ट्या बहुपक्षीयः भविष्यति।"

अयं लेखः रूसस्य कोमर्सान्ट् इत्यनेन १० सितम्बर् दिनाङ्के प्रकाशितः ।मूलशीर्षकं "अमेरिकन "टाइफन्" एशियां पारयति", लेखिका च येलेना चेर्नेन्को अस्ति ।