समाचारं

ताइवान वायुसेनायाः मिराज २००० युद्धविमानं दुर्घटितम्, कुओमिन्ताङ्गः चीनगणराज्यं च : डीपीपी-अधिकारिणः उद्धारे, अनुरक्षणे च गम्भीररूपेण अपर्याप्ताः आसन्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट् प्रशिक्षु संवाददाता मेंग युआन्] ताइवानस्य मीडिया "केन्द्रीय न्यूज एजेन्सी" तथा "डोङ्गसेन् न्यूज क्लाउड्" इत्येतयोः समाचारानुसारं १२ सितम्बर् दिनाङ्के ताइवान वायुसेनायाः मिराज युद्धविमानं १० दिनाङ्के रात्रौ उड्डयनप्रशिक्षणस्य समये समुद्रे दुर्घटनाम् अभवत् । केएमटी जनमतप्रतिनिधिः ली यान्सिउ अद्य (१२ तमे) अवदत् यत् दुर्घटना ताइवानसैन्यस्य उद्धारे, अनुरक्षणे, नूतनानां उपकरणानां क्रयणे च डीपीपी-अधिकारिणां गम्भीराणि न्यूनानि प्रकाशयति।

"डोङ्गसेन् न्यूज क्लाउड्" इति प्रतिवेदनानुसारं ली यान्सिउ इत्यनेन उक्तं यत् उद्धारमिशनस्य समये s70c-6 एम्बुलेन्स हेलिकॉप्टरेण उद्धारार्थं प्रतीक्षमाणः पायलट् xie peixun इति ज्ञातम्, परन्तु विमानस्य निलम्बनकेबलं विफलम् अभवत् एम्बुलेन्स-दलः विमानचालकः च "वायुमध्यस्थः" आसीत् । ली यान्सिउ इत्यनेन उक्तं यत् ताइवान-वायुसेनायाः सम्प्रति केवलं षट् s70c-6 तथा ec255 हेलिकॉप्टराः सन्ति ये रात्रौ सर्वमौसमस्य च अन्वेषण-उद्धार-कार्यक्रमं कर्तुं शक्नुवन्ति s70c-6-इत्येतत् 25 वर्षाणाम् अधिकं कालात् सेवायां वर्तते, तथा च ec255 सामग्री-आपूर्तिः चिन्ताजनकम् अस्ति। सा अवदत् यत् आपत्कालीन-उद्धार-मिशनेषु प्रत्येकं सेकण्डं गण्यते यदा ज़ी पेक्सुनः अद्यापि उत्तम-मानसिक-शारीरिक-स्थितौ आसीत् सः समुद्रे अपि कूर्दितुं शक्नोति स्म, स्वयमेव तरितुं च शक्नोति स्म । "अग्रे समये अहम् एतावत् भाग्यशाली भवितुम् अर्हति वा?"

"केन्द्रीयसमाचार एजेन्सी" इत्यनेन उक्तं यत् ली यान्सिउ इत्यनेन उक्तं यत् मिराजयुद्धविमानस्य शक्तिक्षतिः इति शङ्कायाः ​​कारणं अग्रे अन्वेषणार्थं अनुसरणं करणीयम् तथापि १९९७ तमे वर्षे मिराजयुद्धविमानस्य वितरणात् आरभ्य कुलम् ९ प्रमुखाः दुर्घटनाः अभवन्, यस्य परिणामेण ५ विमानचालकानाम् मृत्युः अभवत् । अद्यत्वे मिराज-युद्धविमानं २७ वर्षाणि यावत् सेवायां वर्तते, एतत् एकमेव द्वितीयपीढीयाः युद्धविमानं यथा एफ-१६, "चिङ्ग्-कुओ" (idf) च यस्य उन्नयनं न कृतम्

ली यान्सिउ इत्यनेन उक्तं यत् अस्मिन् समये दुर्घटनाम् अकरोत् यत् मिराज-युद्धविमानम् अस्मिन् वर्षे एप्रिल-मासस्य अन्ते एव स्वस्य साप्ताहिकनिरीक्षणं सम्पन्नवान् यत् ताइवानस्य "रक्षाविभागः" २० अरब एनटी-डॉलर् (लगभग ४.४३ अरब युआन्) धनं विनियोजयितुं योजनां करोति यत् "आयुः विस्तारयितुं" चतुर्वर्षेभ्यः परं मिराज-युद्धविमानं २०२८ तमे वर्षे समाप्तं भविष्यति । तेषु इञ्जिनभागः अर्धाधिकं धनं धारयति, येन समस्यायाः गम्भीरता दर्शिता । सा अपि उल्लेखितवती यत् फ्रान्सदेशः अपि मिराजयुद्धविमानानाम् उन्नयनं कर्तुं न इच्छति इति २०२२ तमस्य वर्षस्य जूनमासे अपि फ्रांसदेशस्य वायुसेना अन्तिमस्य मिराजयुद्धविमानस्य आधिकारिकनिवृत्तेः घोषणां कृतवती

ताइवानदेशस्य सैन्ययुद्धविमानस्य समुद्रे पतनस्य विषये द्वीपे केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "पायलट्-जनाः एतादृशं युद्धविमानं चालयितुं नकारयेयुः!"