समाचारं

लेफ्टिनेंट जनरल् हे लेई - ताइवान-विषये अमेरिका-देशस्य किमपि भ्रमः न भवेत्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्कस्य संवाददाता जू टोङ्गसुओ यान्की] ११ तमे बीजिंग-जियाङ्गशान्-मञ्चस्य आयोजनं बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे १२ सितम्बर्-तः १४ पर्यन्तं अभवत् १२ दिनाङ्के प्रातःकाले बीजिंगसमये सैन्यविज्ञान-अकादमीयाः पूर्व-उपाध्यक्षः लेफ्टिनेंट जनरल् हे लेइ इत्यनेन साक्षात्कारे उक्तं यत् ताइवान-विषये अमेरिका-देशे किमपि भ्रमः न भवेत्, किमपि अवसरं वा न ग्रहीतव्यम् इति

"(यदि) ताइवान-प्रकरणे चीन-अमेरिका-देशयोः मध्ये दुर्गणना भवति तर्हि उत्तरदायित्वं सम्पूर्णतया अमेरिका-देशस्य एव अस्ति । अमेरिका-देशेन चीनस्य आन्तरिक-कार्येषु हस्तक्षेपः न कर्तव्यः, भवद्भिः च उपद्रवः न उत्पन्नः । भवन्तः प्रायः विक्रयणं कुर्वन्ति weapons to (taiwan) and send officials to taiwan , ताइवानदेशं प्रति केचन गलत् संकेताः प्रेषयन्, अपि च ताइवान-मुख्यभूमियोः मध्ये मतभेदानाम् अनुमोदनं समर्थनं च करोति," हे लेई अवदत्, "अस्माकं चीनीयजनमुक्तिसेना सर्वदा दृढनिश्चयस्य उपयोगं कृतवती, दृढम् will, strong capabilities and effective means to देशस्य सार्वभौमत्वं, सुरक्षा, एकता, विकासहितं च दृढतया रक्षितुं संयुक्तराज्यसंस्थायाः अस्य पक्षस्य स्पष्टा अवगतिः भवितुमर्हति।”.

"अमेरिकादेशेन अस्मिन् विषये किमपि भ्रमः न भवेत्, अन्यथा अमेरिकादेशः उत्तमं परिणामं न प्राप्स्यति" इति हे लेई अग्रे अवदत् यत् चीनस्य मनोवृत्तिः सर्वदा एव अस्ति यत् ताइवान-प्रकरणस्य शान्तिपूर्णसमाधानार्थं प्रयत्नः करणीयः इति the greatest sincerity and patience .

समाचारानुसारं "एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" इति विषयेण अयं बीजिंग-जियाङ्गशान्-मञ्चः ४ पूर्णसत्रं, ८ समानान्तरसमूहसत्रं, ६ शैक्षणिकगोष्ठीः, तथैव उच्चस्तरीयसाक्षात्काराः, चीनीजनेन सह संवादं च... विदेशीयप्रसिद्धाः, तथा च युवानां सैन्यपदाधिकारिणां विद्वांसस्य च संवादाः , "sco+" youth think tank salon and other special academic activities.

अस्मिन् मञ्चे १०० तः अधिकानां देशानाम् अन्तर्राष्ट्रीयसङ्गठनानां च आधिकारिकप्रतिनिधिमण्डलानां ५०० तः अधिकाः प्रतिनिधिः, तथैव २०० तः अधिकाः चीनीयविदेशीयविशेषज्ञाः विद्वांसः च उपस्थिताः आसन् तेषु रक्षामन्त्रिणः सेनाप्रमुखाः च सहितं ३० तः अधिकाः आधिकारिकप्रतिनिधिमण्डलाः, तथैव रेडक्रॉस्-सङ्घस्य अन्तर्राष्ट्रीयसमितेः उपाध्यक्षः, एशियादेशे अन्तरक्रिया-विश्वास-निर्माण-उपायानां सम्मेलनस्य महासचिवः, उपमहासचिवः च शङ्घाईसहकारसङ्गठनम्, तथा च नाटो, यूरोपीयसङ्घ इत्यादीनां अन्तर्राष्ट्रीयक्षेत्रीयसङ्गठनानां प्रतिनिधिः च सभायां भागं गृह्णन्ति। तदतिरिक्तं अतिथिषु ३० तः अधिकाः पूर्वराजनैतिकव्यक्तिः, दर्जनशः प्रसिद्धाः विद्वांसः च आसन् । विश्वस्य सैन्य-रक्षा-नेतारः, अन्तर्राष्ट्रीय-सङ्गठनानां, चिन्तन-समूहानां च प्रमुखाः, देशे विदेशे च सम्बन्धितक्षेत्रेषु प्रसिद्धाः विशेषज्ञाः विद्वांसः च सुरक्षा-रक्षा-क्षेत्रेषु उष्णविषयेषु आदान-प्रदानं चर्चां च करिष्यन्ति |.