समाचारं

जलवायुतापनेन पृथिव्याः उच्च-उच्चतायाः जेट्-प्रवाहः ध्रुवाणां प्रति स्थानान्तरणं भवितुम् अर्हति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १२ सितम्बर (सिन्हुआ) ब्रिटिश शोधकर्तृभिः प्रायः ४० वर्षाणि यावत् मौसमविज्ञाननिरीक्षणदत्तांशस्य विश्लेषणं कृत्वा ज्ञातं यत् उत्तरप्रशान्तसागरस्य उपरि उच्चोच्चतायाः जेट्धारायां स्थितिः उत्तरध्रुवं प्रति गच्छति, यत् विशेषतया स्पष्टं जातम् अस्ति विगत १० वर्षाणि। एषा घटना जलवायुतापनस्य कारणेन भवितुम् अर्हति, येन पश्चिमे संयुक्तराज्यसंस्था, यूरोपीयभूमध्यसागरादिषु प्रदेशेषु अत्यन्तं मौसमः अधिकः भविष्यति

उच्च-उच्चतायाः जेट्-प्रवाहाः पृथिव्याः परिभ्रमणेन, विषुववृत्तयोः ध्रुवयोः च तापमानान्तरेण च अनेकाः प्रबलाः, उच्चवेगयुक्ताः वायुप्रवाहमेखलाः सन्ति जलवायुस्य उपरि महत्त्वपूर्णः प्रभावः। ते भूपृष्ठात् प्रायः ९ तः १० किलोमीटर्पर्यन्तं पश्चिमतः पूर्वपर्यन्तं प्रवहन्ति, उत्तरदक्षिणगोलार्धयोः उपोष्णकटिबंधयोः मध्यतः उच्चपर्यन्तं च अक्षांशयोः परितः भ्रमन्तः अनेकाः दीर्घाः संकीर्णाः च वक्रपट्टिकाः इव भवन्ति

मौसमविज्ञानस्य प्रतिमानाः दर्शयन्ति यत् वैश्विकतापनेन सह द्वयोः गोलार्धयोः उच्च-उच्चतायाः जेट्-प्रवाहाः क्रमशः उत्तरध्रुवं, अण्टार्कटिका च प्रति स्थानान्तरं करिष्यन्ति तथापि उच्च-उच्चतायाः जेट्-धाराणां स्थानं परिभाषितुं अनिश्चिततायाः कारणात्, सांख्यिकीय-विधिषु च एषा घटना भवति पूर्वं न अवलोकितम्।

यूके-देशस्य रीडिंग्-विश्वविद्यालयस्य अन्यसंस्थानां च शोधकर्तारः यूरोप-जापान-अमेरिका-देशयोः चतुर्णां मौसमविज्ञानदत्तांशकोशानां उपयोगेन १९८० तः २०२३ पर्यन्तं उत्तरप्रशान्तसागरस्य उपरि वायुवेगपरिवर्तनस्य विश्लेषणं कृतवन्तः ।तेषां ज्ञातं यत् अस्मिन् स्थाने उत्तरदिशि महत्त्वपूर्णं परिवर्तनं जातम् उत्तरप्रशान्तसागरे शिशिरे उच्च-उच्चतायाः जेट्-प्रवाहस्य, प्रत्येकं १० वर्षेषु प्रायः ३० किलोमीटर् तः ८० किलोमीटर् यावत् आयामः भवति अमेरिकनशैक्षणिकपत्रिकायां जियोफिजिकल लेटर्स् इत्यत्र प्रासंगिकाः पत्राः प्रकाशिताः ।

विश्लेषणेन इदमपि ज्ञायते यत् वर्तमानप्रवृत्तीनां आधारेण यदि वैश्विककार्बन उत्सर्जनं अधिकं तिष्ठति तर्हि उत्तरप्रशान्तसागरस्य जेट्-प्रवाहस्य स्थितिः शिशिरे २१ शताब्द्याः अन्ते उत्तरदिशि अधिकं स्थास्यति, शरदऋतौ तस्य स्थितिः अपि प्रभाविता भविष्यति अस्याः उच्च-उच्चतायाः जेट्-प्रवाहस्य स्थाने परिवर्तनस्य अध्ययनं २१ शताब्द्यां उत्तरगोलार्धस्य मध्य-अक्षांशेषु जलवायुम् अवगन्तुं महत् महत्त्वपूर्णम् अस्ति (उपरि)