समाचारं

पोलैण्ड्देशः स्वस्य परमाणुशक्तिपरियोजनानां वित्तपोषणार्थं यूरोपीयसङ्घस्य अनुमोदनं याचयिष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वार्सा, ११ सितम्बर (रिपोर्टरः झाङ्ग झाङ्गकुइली) पोलैण्ड्देशस्य जलवायुपर्यावरणमन्त्रालयस्य उपमन्त्री मैसिज् बाण्डो इत्यनेन ११ दिनाङ्के उक्तं यत् पोलैण्ड् अस्मिन् सप्ताहे स्वस्य परमाणुशक्तिपरियोजनायाः वित्तपोषणस्य अनुमोदनार्थं यूरोपीयसङ्घं प्रति आवेदनं करिष्यति plan.

पोलैण्ड्देशस्य सामरिक ऊर्जासंरचनायाः निर्माणस्य उत्तरदायी बाण्डो तस्मिन् दिने वार्सानगरे द्वितीयपरमाणुऊर्जासम्मेलने अवदत् यत् "अस्मिन् सप्ताहे परमाणुशक्तिपरियोजनायाः वित्तपोषणयोजनायाः अनुमोदनार्थं औपचारिकरूपेण आवेदनपत्रं यूरोपीयआयोगाय प्रस्तूयिष्यामि।

बाण्डो इत्यनेन उक्तं यत् पोलिश-सर्वकारस्य लक्ष्यं २०३५ तमे वर्षे परमाणुविद्युत्संस्थानस्य प्रथमस्य जनन-एककस्य निर्माणं सम्पन्नं कर्तुं वर्तते । परन्तु सः बोधितवान् यत् निर्माणकार्यं सम्पन्नं कृत्वा रिएक्टरः तत्क्षणमेव कार्यं आरभुं शक्नोति इति न भवति

कथितं यत् पोलिश-सर्वकारः एकं कानूनं निर्माति यत् परमाणु-विद्युत्-संस्थानानां निर्माणस्य उत्तरदायी सरकारी-उद्यमस्य पोलिश-परमाणु-विद्युत्-कम्पनीयां ६० अरब-ज़्लोटी (प्रायः १५.४ अब्ज-अमेरिकीय-डॉलर्)-रूप्यकाणि सर्वकारेण प्रविष्टुं शक्नोति

उत्सर्जनस्य न्यूनीकरणाय वायुप्रदूषणस्य उन्नयनार्थं च पोलिश-सर्वकारेण अङ्गार-आधारित-विद्युत्-उत्पादनस्य आश्रयस्य दुग्ध-विच्छेदनस्य प्रयासे अन्तिमेषु वर्षेषु निवेशः वर्धितः बाण्डो इत्यनेन उक्तं यत् पोलैण्ड्देशस्य भविष्यस्य ऊर्जामिश्रणं नवीकरणीय ऊर्जायाः परमाणुऊर्जायाः च आधारेण भविष्यति।

यूरोपीयसङ्घस्य नियमानाम् अनुसारं सदस्यराज्यैः घरेलुकम्पनीभ्यः प्रदत्तं राज्यसमर्थनं निष्पक्षप्रतिस्पर्धायाः विषये यूरोपीयसङ्घस्य नियमानाम् अनुपालनं करणीयम् । पोलैण्ड्देशस्य प्रथमः परमाणुविद्युत्संस्थानः बाल्टिकसागरस्य तटीयनगरे होसेवोनगरे निर्मितः भविष्यति। (उपरि)