समाचारं

बाइडेन् इत्यस्य पुटिन् इत्यस्मै कृतः दूरभाषः रूस-युक्रेन-सङ्घर्षस्य समाप्तिम् कर्तुं शक्नोति वा? पेस्कोवः प्रतिवदति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] 11 तमे दिनाङ्के ria novosti इत्यादिभ्यः रूसीमाध्यमेभ्यः प्राप्तानां समाचारानुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः peskov इत्यनेन पत्रकारैः उक्तं यत् अमेरिकीराष्ट्रपतिः बाइडेनस्य रूसीराष्ट्रपतिं पुटिन् प्रति दूरभाषः रूस-युक्रेनयोः मध्ये द्वन्द्वं समाप्तुं न शक्नोति, परन्तु यदि अमेरिकादेशः रूसस्य सम्मुखीकरणाय युक्रेनस्य उपयोगं त्यजति अस्य संघर्षस्य समाप्त्यर्थं साहाय्यं करिष्यति।

आरआईए नोवोस्टी इत्यनेन ज्ञापितं यत् यदा पृष्टं यत् "किं क्रेमलिनः 'पुटिनं प्रति बाइडेनस्य दूरभाषेण रूस-युक्रेनयोः मध्ये द्वन्द्वस्य समाप्तिः कर्तुं शक्यते' इति कथनेन सह सहमतः अस्ति वा" इति पेस्कोवः उत्तरितवान् यत्, "न, एतेन सर्वथा द्वन्द्वस्य समाप्तिः कर्तुं न शक्यते

प्रतिवेदनानुसारं पेस्कोवः अपि अवदत् यत्, "अस्माभिः एकवारादधिकं उक्तं यत् यदि अमेरिकादेशः स्वस्य एकां नीतिं परित्यजति, यत् रूससम्बद्धानि सर्वाणि वस्तूनि नियन्त्रयितुं प्रयतमाने युक्रेनदेशः 'व्यययोग्य' इति रूपेण उपयुज्यते तर्हि एतत् प्रायः भविष्यति अवश्यं बहुधा भेदं कुर्वन्ति end (conflict)” इति।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूसदेशेन युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः ततः परं अमेरिकादेशेन युक्रेनदेशाय शस्त्रप्रदानम् इत्यादीनि अनेकानि उपायानि कृतानि, येन रूसदेशे असन्तुष्टिः उत्पन्ना अस्मिन् मासे चतुर्थे दिनाङ्के आरआईए नोवोस्टी इत्यादिभिः रूसीमाध्यमैः प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीविदेशमन्त्री लावरोवः रूसी संवाददातृणा साक्षात्कारं कृतवान्, ततः सः अमेरिकादेशः युक्रेनदेशाय शस्त्राणि प्रदातुं शक्नोति इति विषये पृष्टवान् रूसस्य रक्तरेखानां उपहासं कुर्वन्ति।

अधुना युक्रेन-सेनायाः रूस-क्षेत्रे कार्याणि कर्तुं प्रवेशस्य सन्दर्भे रूस-युक्रेन-देशयोः वार्ता पुनः आरभ्यतुं शक्यते वा इति विषये ध्यानं आकर्षितम् एजेन्स फ्रान्स्-प्रेस् इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन गतमासस्य १९ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना कुर्स्क्-नगरे बहुविध-बस्तयः नियन्त्रणं कृतवती अस्ति तथा च "युक्रेन-देशः स्वस्य सामरिकलक्ष्याणि साधयति" इति सः अन्तर्राष्ट्रीयसमुदायम् अपि आग्रहं कृतवान् यत् अस्मिन् वर्षे द्वितीयं "शान्तिशिखरसम्मेलनं" आयोजयन्तु यत् "रूसदेशं शान्तिं प्राप्तुं बाध्यं कर्तुं अस्माभिः अस्माकं भागिनैः सह कार्यं कर्तव्यम्" इति। रूसस्य विदेशमन्त्री लावरोवः तस्मिन् एव दिने अवदत् यत् युक्रेनदेशस्य कुर्स्क-प्रान्तस्य "आक्रमणस्य आक्रमणस्य च" अनन्तरं पुटिन् स्पष्टं कृतवान् यत् "किमपि वार्ता असम्भवम्" इति।