समाचारं

विश्वस्य तैलस्य मूल्यं ७० डॉलरपर्यन्तं न्यूनीकृतम्, यत् २०२१ तमे वर्षात् परं न्यूनतमं स्तरम् अस्ति ।अस्मासु किं प्रभावः अस्ति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामग्रीसारांशः : १.

मंगलवासरे व्यापारे बेन्चमार्क ब्रेण्ट् कच्चा तेलस्य मूल्यं प्रति बैरल् ७० डॉलरात् न्यूनं जातम्, यत् २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य प्रथमदिनात् परं न्यूनतमं स्तरम् अस्ति । तैलस्य महती माङ्गलिकायुक्तेषु देशेषु आर्थिकमन्दता अन्तर्राष्ट्रीयतैलमूल्यानां न्यूनतायाः मुख्यकारणम् अस्ति । तैलस्य मूल्येषु पतनेन रूसस्य युद्धप्रयत्नाः भृशं मन्दं भविष्यति, रूबलं च अधः धकेलति। अन्तर्राष्ट्रीयतैलमूल्यानां न्यूनतायाः कारणेन न केवलं चीनीयकम्पनीनां ऊर्जाव्ययस्य न्यूनीकरणे सहायता भविष्यति, अपितु आर्थिकक्षयस्य गभीरता अपि भविष्यति।

1. बेन्चमार्क ब्रेण्ट् कच्चे तेलस्य मूल्यं मंगलवासरे 70 डॉलर प्रति बैरल् तः न्यूनं जातम्, यत् 2021 तमस्य वर्षस्य डिसेम्बर् मासस्य 1 दिनाङ्कात् परं न्यूनतमं स्तरम् अस्ति।

तैलं अर्थव्यवस्थायाः रक्तम् अस्ति। तैलं विना अस्मिन् जगति सर्वं औद्योगिकक्रान्तिपूर्वं मूलस्थितौ पुनः आगमिष्यति स्म । परन्तु आर्थिकसिद्धान्तः अस्मान् वदति यत् मूल्यं यत् निर्धारयति तत् महत्त्वं न, अपितु आपूर्तिमागधा च।

अतः सार्धद्वयवर्षपूर्वं पुटिन् युक्रेनदेशे आक्रमणं कर्तुं तैलेन प्राकृतिकवायुना च विश्वं नियन्त्रयितुं शक्नोति इति चिन्तितवान् अतः युक्रेनदेशे आक्रमणस्य क्रूरं युद्धं प्रारब्धवान् प्रारम्भे पुटिन् इत्यस्य इच्छानुसारं एव अभवत् अमेरिकी डॉलर १३९.१३। परन्तु अमेरिकादेशेन स्वस्य सामरिकं तैलस्य भण्डारं विक्रीतवान्, युद्धेन उत्पन्नः आतङ्कः च शान्तः अभवत्, तदनन्तरं तैलस्य मूल्येषु तीव्रं न्यूनता अभवत्

मंगलवासरे व्यापारे बेन्चमार्क ब्रेण्ट् कच्चा तेलस्य मूल्यं ७० डॉलर प्रति बैरल् तः न्यूनं जातम्, तस्मिन् दिने ६८.६८ डॉलरपर्यन्तं न्यूनं कृत्वा ६९.४४ डॉलरं यावत् समाप्तम्, यत् २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य प्रथमदिनात् न्यूनतमं स्तरम् अस्ति

तस्मिन् दिने तैलस्य वायदा मूल्येषु प्रायः ४% न्यूनता अभवत्, सप्ताहद्वये मूल्येषु च प्रायः १५% न्यूनता अभवत्, ग्रीष्मकाले शिखरस्य तुलने २०% अधिकं न्यूनीभूता, रूस-देशात् पूर्वं २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्कस्य तुलने २८.३% न्यूनता अभवत् । युक्रेन युद्ध।

क्रेमलिन-नगरं यत् मूकं करोति तत् अस्ति यत् यद्यपि रूस-ओपेक्-देशयोः २०२३ तः उत्पादनस्य कटौतीं मूल्यं सुनिश्चितं च इति क्रीडां क्रीडति तथापि अस्य पुरातनस्य युक्तेः विषये विपण्यं अधिकाधिकं अवमाननाम् अनुभवति वस्तुतः २०२२ तमस्य वर्षस्य जूनमासात् आरभ्य २६ मासान् यावत् तैलस्य मूल्यं युद्धपूर्वस्तरात् न्यूनं भवति, अधुना २०२१ तः पूर्वं ब्रेण्ट्-कच्चे तैलस्य प्रति बैरल् ७० अमेरिकी-डॉलर्-तः न्यूनं स्तरं प्रति प्रत्यागतम्

रूसस्य स्वस्य तैलमूल्यानि अपि अन्तर्राष्ट्रीयविपण्येषु उतार-चढावैः सह स्पर्धां कर्तुं असमर्थाः सन्ति । रूसस्य उराल्स् कच्चे तेलस्य मूल्यं मंगलवासरे प्रतिबैरल् ६० डॉलरात् न्यूनं जातम्, यद्यपि जुलैमासे तस्य मित्रदेशद्वयं प्रति ७५ डॉलरं विक्रीतवान् इति रायटर्स् इति वृत्तान्तः।

2. तैलस्य महती माङ्गलिकायुक्तेषु देशेषु आर्थिकमन्दता अन्तर्राष्ट्रीयतैलमूल्यानां न्यूनतायाः मुख्यकारणम् अस्ति ।

अमेरिका, मध्यपूर्वः, रूसदेशः च विश्वस्य प्रमुखाः तैलनिर्यातकाः सन्ति, चीनदेशः, भारतं च पृथिव्यां "कृष्णसुवर्णस्य" प्रमुखाः आयातकाः सन्ति । चीनस्य आर्थिकपरिमाणं भारतस्य ४.५ गुणा अस्ति, दूरतः च अयं देशः बृहत्तमः तैल आयातकः अस्ति ।

अस्मिन् वर्षे आरम्भात् प्रमुखतैल आयातकदेशानां आर्थिकपुनरुत्थानम् अपेक्षितापेक्षया न्यूनं जातम्, ऊर्जायाः माङ्गल्यं च महतीं न्यूनतां प्राप्तवती, येन वैश्विकतैलविपण्ये दुर्बलता अभवत्

द्वितीयत्रिमासे चीनस्य सकलराष्ट्रीयउत्पादः ४.७% वर्धितः, प्रथमत्रिमासे ५.३% तः न्यूनः, वार्षिकवृद्धियोजनायाः ५% न्यूनः च । जनवरीतः जुलैमासपर्यन्तं मुख्यतया व्यापारेभ्यः प्राप्यमाणस्य देशस्य करराजस्वं ५.४% न्यूनीकृतम् । उत्तमगुणवत्तायुक्तानां कम्पनीनां अर्धवार्षिकप्रतिवेदनानि - ५,००० तः अधिकाः सूचीकृतकम्पनयः दर्शयन्ति यत् वर्षस्य प्रथमार्धे ए-शेयरसूचीकृतकम्पनीनां राजस्वं ३४.८७ खरब युआन् आसीत्, यत् वर्षे वर्षे ०.५१% न्यूनता, तथा च मूलकम्पन्योः कारणं शुद्धलाभः २.९ खरब युआन् आसीत्, २.४% न्यूनता ।

नग्ननेत्रेण यत् आर्थिकं दुर्बलता दृश्यते तत् ऊर्जायाः आग्रहे अपि प्रतिबिम्बितम् अस्ति । सीमाशुल्कसामान्यप्रशासनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं आयातितस्य कच्चे तैलस्य परिमाणं २९३.६२ मिलियनटन आसीत्, यत् वर्षे वर्षे ३.१% न्यूनता अभवत् तेषु जूनमासे वर्षे वर्षे ११% न्यूनीकृत्य प्रतिदिनं ११.४ मिलियनं बैरल् यावत् अभवत् । जुलाईमासः प्रायः वर्षद्वये न्यूनतमः स्तरः आसीत्, प्रतिदिनं १०.०१ मिलियन बैरल् यावत् पतितः, २०२२ तमस्य वर्षस्य सितम्बरमासात् परं न्यूनतमः स्तरः प्रतिदिनं ९.८३ मिलियन बैरल् इति

तृतीयपक्षस्य एजेन्सी प्लैट्स् इत्यस्य आँकडानुसारं चीनदेशस्य पेट्रोलियम-उत्पादानाम् क्रयणम् अस्मिन् वर्षे २० मासस्य न्यूनतमं स्तरं प्राप्तवान् अस्ति । बीओके फाइनेंशियल सिक्योरिटीज इत्यस्य वरिष्ठः उपाध्यक्षः डेनिस् किस्लरः अवदत् यत् चीनदेशे दुर्बलमागधा अन्तर्राष्ट्रीयतैलमूल्यानां न्यूनतायाः मुख्यकारणम् अस्ति। वैश्विकतैलविपणयः अधुना समग्ररूपेण एशियायाः दृष्टिकोणं विचारयन्ति, एशियादेशाः उत्पादकाः यत् तैलं अवलम्बन्ते तत् परिमाणं क्रीणन्ति वा इति च।

3. तैलमूल्यानां न्यूनतायाः कारणात् रूसस्य युद्धप्रयत्नाः भृशं मन्दं भविष्यति, रूबलस्य मूल्यक्षयः च प्रवर्धयिष्यति ।

तैलनिर्यातराजस्वं रूसस्य अर्थव्यवस्थायाः प्राणः, रूसस्य युद्ध अर्थव्यवस्थायाः प्राणः च अस्ति । अतः ट्रम्पः प्रायः एकं वाक्यं पुनः वदति यत् "यदि अहं पुनः राष्ट्रपतित्वेन निर्वाचितः अस्मि तर्हि अन्तर्राष्ट्रीयतैलस्य मूल्यं ४० अमेरिकीडॉलरात् न्यूनं आनेतुं शक्नोमि तथा च पुटिन् इत्यस्य युद्धयन्त्रं पूर्णतया निरुद्धं कर्तुं शक्नोमि" इति।

तैलस्य मूल्येषु मन्दतायाः कारणात् रूसस्य कच्चा तेलविक्रयराजस्वं फरवरीमासे यावत् न्यूनतमस्तरं यावत् पतितुं साहाय्यं कृतम्, येन दुर्बलवैश्विकविपण्यकारणात् युद्धवित्तपोषणं संकुचति इति कारणेन मास्कोनगरे गम्भीराः आव्हानाः प्रकाशिताः।

मूल्येषु पतनेन रूसस्य प्रमुखः उराल्स् कच्चा तेलः पुनः ६० डॉलर प्रति बैरल सीमां यावत् पतितः, रूसस्य बाल्टिक बन्दरगाहेषु शुक्रवासरे, सितम्बर् ६ दिनाङ्के कच्चे तेलस्य औसतमूल्यं ६०.१२ डॉलर इति स्वतन्त्र एजेन्सी आर्गस् मीडिया इत्यस्य सूचना अस्ति। सोमवासरे अपि औसतमूल्यं पुनः ५९.०७ डॉलरं यावत् पतति स्म ।

८ सितम्बर् पर्यन्तं सप्तदिनेषु रूसस्य कच्चे तैलनिर्यातस्य कुलमूल्यं १.४४ अब्ज अमेरिकीडॉलर् यावत् न्यूनीकृतम् यत् १.५२ अमेरिकीडॉलर् यावत् न्यूनीकृतम् । साप्ताहिकनिर्यातमात्रायां किञ्चित् वृद्धिः रूसस्य मुख्यस्य कच्चे तेलस्य निर्यातमूल्यानां मन्दतायाः कारणेन अभवत् । तया विदेशेषु मालवाहनस्य साप्ताहिकं मूल्यं जनवरीमासादारभ्य न्यूनतमस्तरं यावत् धकेलितम् ।

बाल्टिक-बन्दरगाहात् रूसी-कच्चे तैलस्य निर्यातः साप्ताहिकरूपेण प्रायः ६.३० डॉलर प्रति बैरल् इत्येव न्यूनः अभवत्, कृष्णसागरात् निर्यातः प्रायः ५.९० डॉलर प्रति बैरल् इत्येव न्यूनः अभवत् । मुख्यस्य प्रशान्तश्रेणीयाः ईएसपीओ इत्यस्य मूल्यानि उत्तमं कृतवन्तः, पूर्वसप्ताहस्य अपेक्षया केवलं प्रायः २.७० डॉलरं न्यूनाः । मैत्रीपूर्णविशालकायभारतस्य वितरणमूल्यानि अपि न्यूनीभूतानि, प्रतिबैरल् प्रायः ५.९० डॉलरं न्यूनीकृतानि इति आर्गस् मीडिया-आँकडानां अनुसारम् ।

विगतचतुःसप्ताहेषु रूसस्य औसतं तैलनिर्यातराजस्वं फरवरीमासे यावत् न्यूनतमस्तरं यावत् न्यूनीकृतम्, यत् प्रतिसप्ताहं प्रायः १.५१ अरब अमेरिकीडॉलर्, वर्षस्य प्रथमार्धे २.१७ अरब अमेरिकीडॉलर् इत्यस्य औसतसाप्ताहिकमूल्यात् ३०% न्यूनम् अस्ति

ब्रेण्ट् कच्चा तेलस्य प्रति बैरल् ७५ डॉलरात् न्यूनं तैलस्य मूल्यं न केवलं रूसस्य बजटस्य कृते खतराम् उत्पद्यते, यत् तैल-गैस-राजस्वेन पूरितम् अस्ति, अतः रूसस्य युद्धवित्तपोषणं च, अपितु वर्षस्य अन्ते यावत् रूबलस्य मूल्यं अधिकं अवनतिं कर्तुं अपि धक्कायितुं शक्नोति। २०२४ तमे वर्षे रूसस्य वित्तबजटस्य मूल्यं उराल्-सहितं प्रति बैरल् ७० डॉलरं भवति, क्रेमलिनस्य २०२५ तमस्य वर्षस्य मसौदे बजटस्य मूल्यं प्रायः तथैव मूल्यं भवति, प्रति बैरल् ६९.७ डॉलरम्

4. अन्तर्राष्ट्रीयतैलमूल्यानां न्यूनतायाः कारणेन चीनीयकम्पनीनां ऊर्जाव्ययस्य न्यूनीकरणे न केवलं सहायता भविष्यति, अपितु आर्थिकमहङ्गानि अपि गभीराणि भविष्यन्ति।

विशेषतैलआयातमार्गाणां कारणेन विशेषा आर्थिकस्थित्या च अन्तर्राष्ट्रीयतैलमूल्यानां पतनेन चीनदेशे जटिलः प्रभावः भवति ।

प्रथमं, अन्तर्राष्ट्रीयतैलमूल्यानां पतनेन अस्माकं व्यापकआयातव्ययस्य प्रभावः न्यूनः भविष्यति।

बृहत्तमः तैल आयातकदेशः इति नाम्ना यतः कच्चे तैलस्य आयातस्य भागः तैलपाइपलाइनद्वारा आयातितः भवति तथा च रूसदेशेन सह आपूर्तिसम्झौता कृता अस्ति, अतः अन्तर्राष्ट्रीयतैलमूल्यानां न्यूनतायाः प्रभावः अस्माकं तैलआयातव्ययस्य उपरि लघुः भविष्यति। यथा सामान्यतया पाइपलाइनद्वारा आयातितस्य तैलस्य अनुपातः प्रायः २०% भवति यदि अन्तर्राष्ट्रीयतैलमूल्यानि १०% न्यूनीभवन्ति तर्हि अस्माकं औसत आयातमूल्यं केवलं ८% न्यूनीकर्तुं शक्नोति।

द्वितीयं, अन्तर्राष्ट्रीयतैलमूल्यानां न्यूनतायाः कारणेन चीनीयकम्पनीनां ऊर्जाव्ययस्य न्यूनीकरणे सहायता भविष्यति।

यद्यपि घरेलुपरिष्कृततैलमूल्यानि अन्तर्राष्ट्रीयतैलमूल्येन सह प्रत्यक्षतया सम्बद्धानि न सन्ति तथापि सामान्यतया तेषां सम्बन्धः अस्ति । यद्यपि राष्ट्रियविकाससुधारआयोगस्य गणनासूत्रेण घरेलुपरिष्कृततैलमूल्यानि तुल्यकालिकरूपेण लचीलानि सन्ति तथापि अन्तर्राष्ट्रीयतैलमूल्यानि १०% न्यूनीकृतानि तथा च औसतघरेलुआयातमूल्ये ८% न्यूनतां प्राप्तवन्तः परिष्कृततैलपदार्थानाम् न्यूनतया ५% न्यूनता भवितुम् अर्हति संक्षेपेण वक्तुं शक्यते यत् अन्तर्राष्ट्रीयतैलमूल्यानां पतनेन घरेलुशोधिततैलपदार्थानाम् मूल्यं किञ्चित् न्यूनं भविष्यति, येन न केवलं तैलशोधनकम्पनीनां व्ययः न्यूनीकरिष्यते, अपितु परिवहनकम्पनीनां, तैलवाहकानां च व्ययः न्यूनीकरिष्यते।

तृतीयम्, एतेन घरेलु-अवक्षेप-दबावः गभीरः भवितुम् अर्हति ।

यतो हि गृहेषु क्रयशक्तिः आपूर्तिनिवेशात् गम्भीररूपेण पश्चात्तापं करोति, अतः औद्योगिकपदार्थानाम् कारखानामूल्यानि, तथैव खाद्यं विहाय उपभोक्तृमूल्यानि च महतीं पतन्ति , पञ्चचतुर्थांशं क्षयः अभवत् ।

अन्तर्राष्ट्रीयतैलमूल्यानां तीव्रक्षयः देशे छूटं जनयिष्यति, परन्तु अन्ततः एतत् घरेलुपरिष्कृततैलस्य मूल्यं न्यूनीकरिष्यति, यत् उत्पादनव्ययस्य परिवहनव्ययस्य च न्यूनीकरणं निरन्तरं करिष्यति, औद्योगिकस्य उपभोक्तृवस्तूनाञ्च मूल्यानां निरन्तरतायै स्थानं प्राप्स्यति पतति इति । इदानीं देशस्य यत् तात्कालिकं आवश्यकता अस्ति तत् मूल्यानां पतने साहाय्यं कर्तुं न अपितु अपस्फीतिप्रवृत्तिं विपर्ययितुं।

[लेखकः जू सनलाङ्गः] ।