समाचारं

catl उत्पादननिलम्बनस्य अफवाः प्रतिक्रियां ददाति, किं लिथियमकार्बोनेट् उद्योगः तलसंकेतं प्रारभते?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर्-मासस्य सायंकाले catl-संस्थायाः एकः प्रासंगिकः व्यक्तिः संवाददातृभ्यः प्रतिक्रियाम् अददात् यत् - "हाले लिथियमकार्बोनेट्-बाजारस्य स्थितिः आधारीकृत्य कम्पनी जियांग्क्सी-नगरस्य यिचुन्-नगरे लिथियमकार्बोनेट्-उत्पादनव्यवस्थां समायोजयितुं योजनां करोति

पूर्वं जियाङ्गक्सी-नगरस्य यिचुन्-नगरे catl-इत्यनेन लिथियम-खनन-व्यापारः स्थगितः भविष्यति इति मार्केट्-अफवाः आसन् । एतया वार्तायां प्रभावितः ए-शेयर-लिथियम-खननक्षेत्रे ११ सितम्बर्-दिनाङ्के उदयः जातः, यत्र तियानकी-लिथियम-गान्फेङ्ग-लिथियम-इत्यादीनां बहवः स्टॉक्-स्थानानां दैनिक-सीमाः प्राप्ताः

केचन दलालीसंशोधनप्रतिवेदनानि अवदन् यत् अतिआपूर्तिस्य अधोगतिचक्रे बृहत्खानेषु उत्पादनस्य निलम्बनं न्यूनीकरणं वा महत्त्वपूर्णं संकेतं यत् उद्योगः तलतः अभवत्

लिथियमकार्बोनेट् उत्पादनं समायोजयितुं योजनां कुर्वन्तु

catl इत्यस्य नवीनतमप्रतिक्रियानुसारंसम्प्रति जियांग्क्सी-प्रान्तस्य यिचुन्-नगरे लिथियमकार्बोनेट्-उत्पादनं समायोजयितुं योजनां कुर्वन् अस्ति, न तु उत्पादनं स्थगयितुं योजनां करोति इति मार्केट्-अफवाः

विषये परिचितः एकः व्यक्तिः अवदत् यत् catl इत्यनेन अद्यापि उत्पादननिरोधः न कार्यान्वितः, अतः अग्रिमसञ्चारस्य समन्वयस्य च प्रतीक्षां कर्तुं पूर्वं किं किं पदानि ग्रहीतव्यानि इति निर्धारयितुं आवश्यकम्।

catl इत्यस्य प्रतिक्रियायाः पूर्वं बाजारस्य अफवाः आसन् यत् ubs समूहेन एकं शोधप्रतिवेदनं जारीकृतम् यत् तस्य विश्लेषकाः बहुविधसत्यापनद्वारा सत्यापितवन्तः यत् catl इत्यनेन 10 सितम्बरदिनाङ्के सभां आहूय yichun, jiangxi province इत्यत्र स्वस्य lepidolite खानिव्यापारं स्थगयितुं निर्णयः कृतः।

catl इत्यस्य लिथियमखानस्य व्यवसायः yichun, jiangxi province इत्यत्र मुख्यतया jianxiawo खानस्य खननाधिकारं प्राप्तुं 2022 तमे वर्षे अस्ति यत् तस्य बैटरी उत्पादनार्थं आवश्यकानां प्रमुखानां अपस्ट्रीम संसाधनानाम् सामग्रीनां च आपूर्तिं सुनिश्चितं कर्तुं शक्नोति।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं २०२२ तमे वर्षे लिथियमकार्बोनेट् इत्यस्य अभावः भविष्यति, येन तस्य मूल्यं तीव्ररूपेण वर्धते, एकस्मिन् समये ६,००,००० युआन्/टनपर्यन्तं अपि भवति फलतः catl इत्यादयः बैटरीकम्पनयः खनिजसम्पदां अपस्ट्रीमे नियोक्तुं आरब्धाः सन्ति ।

गन्क्सियावो खननक्षेत्रं जियाङ्गक्सी-नगरस्य यिचुन्-नगरस्य बृहत्तमं लेपिडोलाइट्-खानम् अस्ति । सार्वजनिकसूचनाः दर्शयति यत् गन्क्सियावो खननक्षेत्रस्य संसाधनभण्डारः ९६०.२५ मिलियन टनपर्यन्तं भवति, यत्र औसतं लिथियम आक्साइड् ग्रेडः ०.२७% भवति, यत् प्रायः ६.५७ मिलियन टन लिथियमकार्बोनेट् समकक्षस्य बराबरम् अस्ति

वर्तमान समये गन्क्सियावो खननक्षेत्रस्य प्रथमचरणस्य परियोजना उत्पादनक्षमताम् अवाप्तवती अस्ति, यत्र वार्षिकं उत्पादनं प्रायः ४२,००० टन लिथियमकार्बोनेट् भवति पूर्वं केचन दलालीविश्लेषकाः औसतलिथियम-आक्साइड्-श्रेण्याः आधारेण गणनां कृतवन्तः यत् जियान्सियावो-खननक्षेत्रस्य उत्पादन-परिमाणं प्रतिवर्षं २,००,००० टन-लिथियम-कार्बोनेट्-पर्यन्तं प्राप्तुं शक्नोति

यूबीएस समूहस्य शोधप्रतिवेदने विश्लेषणं कृतम् यत् जियांग्सीप्रान्तस्य यिचुन्-नगरे catl-संस्थायाः लिथियमव्यापारस्य निलम्बनेन लिथियमकार्बोनेट्-इत्यस्य घरेलुमासिक-उत्पादने ८% न्यूनता भविष्यति, यत् ५,००० टन-पर्यन्तं ६,००० टन-पर्यन्तं लिथियमकार्बोनेट्-समतुल्यस्य (एलसीई) मासिक-कमीकरणस्य बराबरम् अस्ति ).

किं लिथियमखननव्यापारः पूर्वमेव हानिरूपेण प्रचलति?

catl मुख्यतया लिथियम कार्बोनेट् इत्यस्य हाले विपण्यस्थितौ परिवर्तनस्य आधारेण जियांग्क्सी-नगरस्य यिचुन्-नगरे स्वस्य लिथियमकार्बोनेट्-उत्पादनस्य समायोजनं कर्तुं योजनां करोति ।

६ सितम्बर् दिनाङ्के सत्रस्य कालखण्डे एकदा लिथियमकार्बोनेट् वायदानां मुख्यसन्धिमूल्यं ७०,००० युआन्/टनतः न्यूनं जातम्, येन तस्य सूचीकरणात् परं नूतनं न्यूनतमं स्तरं स्थापितं

केचन संस्थाः पूर्वं अनुमानितवन्तः यत् catl इत्यस्य लिथियमव्यापारस्य नकदव्ययः प्रायः ८९,००० युआन्/टन अस्ति । केचन विपण्यसंस्थाः अपि अनुमानितवन्तः यत् निङ्ग्डे टाइम्स् इत्यस्य यान्क्सियावो खननक्षेत्रस्य नकदव्ययः प्रायः एकलक्ष युआन्/टन अस्ति ।

शङ्घाई-अलौहधातुसंजालस्य आँकडानि दर्शयन्ति यत् जुलाईमासस्य मध्यभागात् वर्तमानपर्यन्तं लिथियमकार्बोनेट् इत्यस्य हाजिरमूल्यं catl इत्यस्य मूल्यरेखायाः अधः अस्ति

अस्मिन् विषये बहिःस्थजनाः अनुमानं कुर्वन्ति यत् catl इत्यस्य लिथियमखननव्यापारः हानिरूपेण प्रचलति स्यात् ।

संवाददाता अवलोकितवान् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे लिथियमकार्बोनेट् मूल्येषु न्यूनतायाः कारणेन catl इत्यनेन पूर्वमेव पीडा अभवत् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे catl इत्यस्य खनन-प्रसंस्करण-गलन-उद्योगस्य परिचालन-आयस्य वर्षे वर्षे न्यूनता परिचालनव्ययस्य वर्षे वर्षे न्यूनतायाः अपेक्षया अधिका आसीत्, तथा च सकललाभ-मार्जिनं वर्षे ४.१२ प्रतिशताङ्केन न्यूनीकृतम् -वर्षे ७.८१% यावत् अभवत्, यदा तु विद्युत्यन्त्राणां उपकरणनिर्माण-उद्योगस्य सकललाभमार्जिनं वर्षे वर्षे ५.०५ प्रतिशताङ्केन २६.८३% यावत् वर्धितम् ।

चित्रे दृश्यते : २०२४ तमस्य वर्षस्य प्रथमार्धे catl इत्यस्य परिचालनराजस्वस्य १०% अधिकं भागं गृह्णन्ति उद्योगानां उत्पादानाञ्च स्थितिः

प्रदर्शनपरिवर्तनं घरेलु "लिथियमखननयुगलस्य" कृते अधिकं स्पष्टं भवति - तिआन्की लिथियमः, गन्फेङ्ग् लिथियमः च ।

२०२४ तमे वर्षे प्रथमार्धे तियानकी लिथियमस्य शुद्धलाभः तस्य मूलकम्पनीयाः कारणं -५.२०६ अरब युआन् आसीत्, यत् वर्षे वर्षे १८०.६८% न्यूनता अभवत्; -वर्षे ११३% न्यूनता।

उत्पादनस्य समायोजनेन दीर्घकालं यावत् लिथियमस्य मूल्येषु लाभः भविष्यति वा?

catl इत्यस्य लिथियमकार्बोनेट् उत्पादनस्य समायोजनस्य विषये अनेके संस्थाः भविष्यवाणीं कृतवन्तः यत् दीर्घकालं यावत् लिथियममूल्यानां कृते लाभप्रदं भविष्यति।

उपर्युक्ताभिः अफवाभिः, मार्केट्-मतैः च प्रभावितः सितम्बर्-मासस्य ११ दिनाङ्के ए-शेयर-लिथियम-खननक्षेत्रे तीव्रवृद्धिः अभवत्, यत्र तियानकी-लिथियम-गान्फेङ्ग-लिथियम-इत्यादीनां बहवः स्टॉकानां दैनिक-सीमायाः वृद्धिः अभवत्, तथा च लिथियमस्य मुख्य-अनुबन्धस्य मूल्यं वर्धितम् कार्बोनेट् वायदा, यत् निरन्तरं पतति स्म, तत् किञ्चित्कालं यावत् पतितम् ।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं उपर्युक्तमूल्यपरिवर्तनं अपेक्षितम् अस्ति। पूर्वं लिथियमकार्बोनेट् इत्यस्य मूल्यं अतिविक्रयितम् आसीत् तदतिरिक्तं लिथियमकार्बोनेट् इत्यस्य चरममाङ्गस्य ऋतुः अस्ति यदि उत्पादनक्षमता न्यूनीभवति तर्हि मूल्ये किञ्चित् प्रभावः भविष्यति ।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं यदा लिथियमकार्बोनेट् इत्यस्य मूल्यं १५०,००० युआन्/टन, ९०,००० युआन्/टन इत्यादिषु महत्त्वपूर्णस्तरं यावत् पतति स्म तदा लिथियमखननस्य दिग्गजाः उत्पादनस्य निलम्बनं, अनुरक्षणं च इत्यादीनि मूल्यसंरक्षणपरिहारं कुर्वन्ति स्म

परन्तु अनेकसंस्थानां विश्लेषकाः मन्यन्ते यत् भविष्ये लिथियमकार्बोनेटस्य मूल्यं "उतार-चढावयुक्तं तलम्" इति प्रवृत्तिं निर्वाहयितुं शक्नोति, अति-आपूर्तिस्य विपण्य-प्रतिमानं च न परिवर्तितम्

citic futures विश्लेषणेन उक्तं यत् लिथियमकार्बोनेटस्य दीर्घकालीन अतिआपूर्तिप्रतिमानं न परिवर्तितम्, विशेषतः अतिरिक्तं उत्पादनक्षमतां स्वच्छं कर्तुं पूर्वं लिथियमकार्बोनेट् मूल्येषु प्रवृत्तौ वर्धनं कठिनम् अस्ति। अस्मिन् समये लिथियमकार्बोनेट् मूल्येषु वृद्धिः अत्यन्तं सीमितः अस्ति एकदा मूल्यं ८०,००० युआन्/टनतः अधिकं वर्धते तदा बृहत्संख्याकाः कम्पनयः हेजिंग् इत्यत्र प्रवृत्ताः भविष्यन्ति ।

citic futures इत्यनेन अग्रे विश्लेषितं यत् सम्प्रति लिथियमकार्बोनेट् इत्यस्य चरममाङ्गस्य ऋतुः अस्ति, तथा च आपूर्तिः न्यूनीकृता अल्पकालीनसूचीक्षयः भवितुम् अर्हति परन्तु अक्टोबर् मासे उत्पादनस्य समयसूची न्यूनीभवति इति अपेक्षा अस्ति, तदनन्तरं घरेलु-अधःप्रवाहस्य माङ्गल्यं न्यूनीभवति तदतिरिक्तं केषुचित् विदेशेषु विपण्येषु नूतनानां ऊर्जावाहनानां माङ्गल्यं अपेक्षां न पूरयति, तथा च विपण्यां लिथियमकार्बोनेटस्य भविष्यस्य माङ्गल्याः विषये चिन्ता वर्तते