समाचारं

इराणस्य राष्ट्रपतिः कार्यभारं स्वीकृत्य प्रथमवारं इराकस्य भ्रमणं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बगदाद, ११ सितम्बर (रिपोर्टर दुआन मिन्फू) इराकस्य राष्ट्रपतिः रशीदः प्रधानमन्त्री सूदानी च ११ दिनाङ्के राजधानी बगदाद्-नगरे आगन्तुक-ईरानी-राष्ट्रपति-पेजेशिज्यान्-इत्यनेन सह वार्ताम् अकरोत्। द्वयोः देशयोः नेतारः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य क्षेत्रीयस्थितीनां च विषये विचाराणां आदानप्रदानं कृतवन्तः, बहुक्षेत्रेषु सहकार्यं कवरं कृत्वा सहमतिपत्रे च हस्ताक्षरं कृतवन्तः

पेजेश्चियान् तस्मिन् एव दिने बगदाद्-नगरम् आगत्य अस्मिन् वर्षे जुलैमासे राष्ट्रपतिपदं स्वीकृत्य प्रथमं आधिकारिकं भ्रमणं आरब्धवान् । तस्मिन् दिने इराकराष्ट्रपतिभवनेन प्रकाशितस्य वक्तव्यस्य अनुसारं रशीदः समागमे उक्तवान् यत् इराक् आतङ्कवादविरोधी सीमासुरक्षा इत्यादिषु क्षेत्रेषु द्वयोः देशयोः सहकार्यस्य स्तरं वर्धयितुं, क्षेत्रीयतनावानां निवारणाय च मिलित्वा कार्यं कर्तुं इच्छति . जलवायुपरिवर्तनं द्वयोः देशयोः विश्वस्य अपि सम्मुखे प्रमुखः विषयः इति अपि सः अवदत्, जलसम्पदां साझेदारीविषये उभयपक्षेण अवगमनं कर्तव्यम् इति।

पेजेश्चियान् इत्यनेन उक्तं यत् इराणदेशः इराक्-देशेन सह विभिन्नक्षेत्रेषु द्विपक्षीयसम्बन्धं सुदृढं कर्तुं, साधारणचिन्तानां विषयेषु समन्वयं सुदृढं कर्तुं च इच्छति।

इराकस्य प्रधानमन्त्रिणः प्रेसकार्यालयस्य वक्तव्यस्य अनुसारं सूडानी इत्यनेन समागमे उक्तं यत् इराक् द्विपक्षीयसम्बन्धान् अधिकं वर्धयितुं क्षेत्रीयआर्थिकसुरक्षाचुनौत्यानां संयुक्तरूपेण प्रतिक्रियां दातुं च इच्छति। पेजेश्चियान् इत्यनेन उक्तं यत् द्वयोः देशयोः सम्बन्धानां गहनीकरणं क्षेत्रीयस्थिरतायाः अनुकूलं भवति तथा च द्विपक्षीय-आर्थिक-व्यापार-साझेदारी-विकासाय इराक्-देशेन सह कार्यं कर्तुं इच्छुकः अस्ति।

तस्मिन् दिने द्वयोः देशयोः प्रतिनिधिमण्डलानां विस्तारितायाः समागमस्य सह-अध्यक्षता अपि सुदानी-पेजेश्चियान्-इत्येतयोः कृते अभवत्, येषु अर्थव्यवस्था-व्यापार-संस्कृति-कला, शिक्षा, मीडिया-सहकार्यं, पुरातत्त्वस्य च क्षेत्राणि समाविष्टानि सन्ति आदानप्रदानं करोति। (उपरि)

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया