समाचारं

चीन-जापान-आरओके पर्यटनमन्त्रिणां दशमसमागमः अभवत्, तत्र त्रयः पक्षाः ४ कोटिपर्यटकानाम् परस्परं भ्रमणं वर्धयितुं सहमताः अभवन्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेष संवाददाता ली मेइक्सी] चीन-जापान-आरओके पर्यटनमन्त्रिणां दशमसमागमः ११ दिनाङ्के जापानदेशस्य कोबेनगरे अभवत्। चीनदेशस्य संस्कृतिपर्यटनमन्त्रालयस्य उपमन्त्री झाङ्ग झेङ्गः, जापानदेशस्य भूमिमूलसंरचनापरिवहनपर्यटनमन्त्री तेत्सुओ सैटो, दक्षिणकोरियादेशस्य संस्कृतिक्रीडापर्यटनमन्त्री र्यु इन्-मुरा च अस्मिन् सत्रे उपस्थिताः आसन् . चीन-जापान-दक्षिणकोरिया-देशयोः पर्यटन-आदान-प्रदानस्य, सहकार्यस्य च प्रवर्धनस्य विषये त्रयः पक्षाः विचाराणां आदान-प्रदानं कृतवन्तः, "दशम-चीन-जापान-दक्षिणकोरिया-पर्यटनमन्त्रिणां सभायाः परिणामदस्तावेजे" च संयुक्तरूपेण हस्ताक्षरं कृतवन्तः ११ दिनाङ्के जापानीयानां एनएचके टीवी-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं कोविड्-१९-प्रकोपस्य अनन्तरं पञ्चवर्षेभ्यः परं चीन-जापान-आरओके पर्यटनमन्त्रिणां एषा प्रथमा सभा आसीत् समागमे त्रयः पक्षाः सहकार्यं सुदृढं कर्तुं, २०३० तमवर्षपर्यन्तं त्रयाणां देशानाम् पर्यटनभ्रमणस्य संख्यां ४ कोटिपर्यन्तं वर्धयितुं लक्ष्यं प्राप्तुं च सहमताः
समाचारानुसारं ११ दिनाङ्के सभायां चीन-जापान-दक्षिणकोरिया-देशयोः महामारी-कारणात् संकुचितानाम् वायु-क्रूज-पर्यटन-व्यापाराणां पुनरुत्थानस्य, बहुभाषिक-चिह्नानि प्रदातुं च स्वागत-वातावरणस्य उन्नयनार्थं सहमतिः अभवत् पर्यटनदत्तांशस्य साझेदारीम् प्रवर्धयिष्यति प्रत्येकस्य प्रदेशस्य प्राकृतिकाः सांस्कृतिकाः च संसाधनाः। सैटो टेत्सुओ इत्यनेन समागमानन्तरं मीडियासहितस्य साक्षात्कारे उक्तं यत्, "कार्मिकविनिमयः एव क्षेत्रीयशान्तिं स्थिरतां च आनयिष्यति, आर्थिकविकासं क्षेत्रीयविकासं च प्रवर्धयिष्यति। अस्मिन् अर्थे अस्माभिः एतत् लक्ष्यं प्राप्तव्यम्।
"निहोन् केइजाई शिम्बुन्" इत्यनेन ११ दिनाङ्के उक्तं यत् अस्मिन् वर्षे जुलैमासे जापानदेशं गच्छन्तः विदेशीयाः पर्यटकाः एकमासस्य अभिलेखं स्थापितवन्तः, येन ३२.९ मिलियनं यावत् अभवत् । देशैः प्रदेशैः च चीनदेशात् सर्वाधिकं पर्यटकाः आगताः, तदनन्तरं दक्षिणकोरियादेशः । क्योटो इत्यादिषु स्थानेषु विदेशीयपर्यटकानाम् एकाग्रता अतीव स्पष्टा अस्ति । अस्मिन् सत्रे चीन-जापान-, चीन-दक्षिणकोरिया, जापान-दक्षिणकोरिया-योः मध्ये द्विपक्षीयवार्ता अपि अभवत्, चीन-जापान-दक्षिणकोरिया-देशयोः स्थानीय-पर्यटन-उद्योगयोः मध्ये आदान-प्रदान-क्रियाकलापानाम् समर्थन-कार्यक्रमाः अपि अभवन्
चीन-जापान-आरओके पर्यटनमन्त्रिसमागमस्य स्थापना २००६ तमे वर्षे अभवत् ।पर्यटननीतिषु संचारं सुदृढं कर्तुं व्यावहारिकसहकार्यं च प्रवर्धयितुं त्रयाणां देशानाम् कृते महत्त्वपूर्णं अन्तरसरकारीविनिमयतन्त्रम् अस्ति आधारः । अग्रिमे चीन-जापान-आरओके पर्यटनमन्त्रिसमागमः आगामिवर्षे चीनदेशे भविष्यति।
प्रतिवेदन/प्रतिक्रिया