समाचारं

युक्रेनदेशस्य कृते अमेरिकीशस्त्राणां उपयोगेन रूसदेशे गहनतया आक्रमणं कर्तुं अनुमोदनं? बाइडेन् - अध्ययनं कुर्वन्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [global times new media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
रायटर्-पत्रिकायाः ​​१० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं तस्मिन् दिने यदा पृष्टं यत् अमेरिका-देशः युक्रेन-देशस्य रूस-देशस्य उपरि आक्रमणार्थं अमेरिकी-दीर्घदूर-शस्त्र-प्रयोगं अनुमोदयिष्यति वा इति तदा अमेरिकी-राष्ट्रपतिः बाइडेन् अवदत् यत् सर्वकारः “एतत् विषयं पश्यति” इति समाचारानुसारं अमेरिकादेशः युक्रेनदेशं रूसदेशस्य गहने लक्ष्यं प्रहारयितुं शक्नुवन्ति इति शस्त्राणि प्रदातुं वा अनुमोदयितुं वा अनिच्छुकः अस्ति, यतः एतत् कृत्वा संघर्षः वर्धते इति भयम् अस्ति
रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् यदा युक्रेन-देशस्य पाश्चात्य-समर्थकाः शस्त्राणि प्रदास्यन्ति तदा ते रूस-देशे लक्ष्य-आक्रमणं कुर्वन् यूक्रेन-सेना एतानि शस्त्राणि उपयोक्तुं शक्नोति इति विषये प्रतिबन्धान् स्थापयिष्यन्ति lead to nato देशः संघर्षे सम्मिलितः भवति अथवा परमाणुसङ्घर्षं प्रेरयति।
गतसप्ताहे रायटर्-पत्रिकायाः ​​सूत्रानाम् उद्धृत्य उक्तं यत् अमेरिकादेशः युक्रेनदेशः एतादृशानि शस्त्राणि प्रदातुं सम्झौतां प्राप्तुं समीपे अस्ति, परन्तु युक्रेनदेशेन एतादृशानि शस्त्राणि प्रदातुं पूर्वं तान्त्रिकविषयाणां समाधानं कर्तव्यम् इति आधारेण युक्रेनदेशेन कतिपयान् मासान् प्रतीक्षितव्यम् इति।
युक्रेनदेशस्य न्यू वॉयस् इति जालपुटस्य अनुसारं अमेरिकी एक्सिओस् न्यूज् इत्यस्य एकः संवाददाता अमेरिकी विदेशसचिवः ब्लिङ्केन् कीव्-नगरस्य भ्रमणकाले युक्रेनदेशं सूचयिष्यति यत् अमेरिका युक्रेनदेशं सेना-रणनीतिक-क्षेपणास्त्र-प्रणाल्याः (atacms) उपयोगं न करिष्यति इति वार्ताम् अङ्गीकृतवान् रूसी मुख्यभूमिं आक्रमयितुं अमेरिकाद्वारा प्रदत्तम् .
u.s.axios news इति संवाददाता juliegrace brufke सामाजिकमञ्चे लिखितवान् लिङ्कन् वार्तालापं कृतवान् सः च स्वस्य ब्रिटिशसमकक्षैः सह कीवनगरं गच्छति स्म यत् मूलतः तेभ्यः कथयितुं यत् तेषां अनुमतिः भविष्यति (atacms इत्यस्य उपयोगेन रूसदेशे आक्रमणं कर्तुं)।
पश्चात् ब्रूकः पुनः पोस्ट् कृतवान्, मैक्कोल् च एकस्मिन् वक्तव्ये अवदत् यत्, "अहं स्पष्टीकर्तुं इच्छामि यत् विदेशसचिवः मां अवदत् यत् एटीएसीएमएस यूके-युक्रेन-देशयोः सह तस्य वार्तायां प्रमुखः विषयः भविष्यति, परन्तु सः बाइडेन् प्रशासनेन सह तस्य पुष्टिं न कृतवान् अन्ततः युक्रेनदेशं रूसदेशे सैन्यकेन्द्रेषु आक्रमणं कर्तुं एटीएसीएमएसस्य उपयोगं कर्तुं अनुमतिं ददाति तथापि मया तस्य स्मरणं कृतम् यत् काङ्ग्रेसेन पूरकविधेयकस्य बाइडेन् प्रशासनं युक्रेनदेशाय एटीएसीएमएस-प्रदानं कर्तुं स्पष्टतया निर्देशितम्, एतेषु शस्त्रेषु प्रतिबन्धान् आरोपयितुं च तस्य अधिनियमस्य उल्लङ्घनं भवति। अभिप्रायः इति आशासे ते एतां विनाशकारीं नीतिं यथाशीघ्रं विपर्ययिष्यन्ति” इति ।
युक्रेनदेशस्य न्यू वॉयस् इति जालपुटे उक्तं यत् पूर्वं ब्रिटिशविदेशसचिवः लामी, अमेरिकीविदेशसचिवः ब्लिन्केन् च अस्मिन् सप्ताहे कीवनगरं गन्तुं योजनां कृतवन्तौ इति सूचनाः आसन्। दशकाधिके अमेरिका-ब्रिटेनयोः मध्ये एतत् प्रथमं "एतादृशं संयुक्तं भ्रमणं" भविष्यति । ब्लिङ्केन् इत्यनेन अपि उक्तं यत् अमेरिकीराष्ट्रपतिः बाइडेन् १३ सितम्बर् दिनाङ्के ब्रिटिशप्रधानमन्त्री स्टारमर इत्यनेन सह मिलति, ते च चर्चां कर्तुं शक्नुवन्ति यत् युक्रेनसेनायाः रूसदेशस्य गहनक्षेत्रेषु आक्रमणं कर्तुं अनुमतिः दातव्या वा इति।
प्रतिवेदन/प्रतिक्रिया