समाचारं

"एकं बीजं" तः "आफ्रिकादेशस्य अन्नस्य भंडारम्" यावत् - मेडागास्करस्य राष्ट्रपतिः राजोएलिना चाङ्गशानगरे संकरतण्डुलानां निरीक्षणं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक सर्वमाध्यम संवाददाता ली यी
९ सेप्टेम्बर्-दिनाङ्के प्रातःकाले सूर्यः तप्तः आसीत्, मेडागास्कर-देशस्य राष्ट्रपतिः राजोएलिना चाङ्गशा-नगरस्य लोङ्गपिङ्ग्-राइस-उद्याने प्रयोगक्षेत्रस्य धारायाम् पार्श्वे शनैः शनैः गच्छति स्म, समये समये स्थगयति स्म, तस्य दृष्टिः स्थूलतण्डुलकर्णेषु आश्रित्य आसीत्
“किं मेडागास्करदेशे एतस्याः विविधतायाः उत्पादनं कर्तुं शक्यते?”“जलवायुस्य मृत्तिकायाश्च आवश्यकताः काः सन्ति?”
राजोएलिना उत्तरं श्रुत्वा सः मन्दस्वरेण राज्यसचिवेन सह वार्तालापं कर्तुं व्यावृत्तः।
राजोएलिना इत्यस्याः चीनदेशस्य भ्रमणस्य द्वितीयं विरामस्थानं हुनान् अस्ति । ६ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रपतिः शी जिनपिङ्ग् बीजिंगनगरे राजोएलिना इत्यनेन सह मिलितवान्, सा चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने भागं ग्रहीतुं चीनदेशे आसीत् सितम्बरमासस्य ७ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं राजोएलिना तस्य प्रतिनिधिमण्डलेन सह हुनान्-नगरं गतम् अस्य भ्रमणस्य केन्द्रबिन्दुः आसीत् ।
संकरतण्डुलेषु किमर्थं ध्यानं दत्तम् ?
२००७ तमे वर्षे एव मेडागास्कर-हुनान्-देशयोः "एकस्य बीजस्य" माध्यमेन सम्बद्धता अभवत् । अस्मिन् वर्षे मेडागास्कर-संकर-तावल-प्रदर्शन-केन्द्र-परियोजनायाः आरम्भः अभवत्
२०२३ तमे वर्षे मेडागास्करदेशे प्रचारितस्य चीनीयसंकरतण्डुलस्य सञ्चितक्षेत्रं ५०,००० हेक्टेर् अधिकं यावत् अस्ति, मेडागास्करदेशः च आफ्रिकादेशस्य बृहत्तमः संकरतण्डुलरोपणक्षेत्रः, सर्वाधिकं उपजः च अभवत् चीनीयसंकरतण्डुलानां प्रतिबिम्बं देशस्य बृहत्तमे २०,००० एरियरी-नोट्-पत्रेषु अपि मुद्रितम् अस्ति ।
२०२३ तमस्य वर्षस्य जूनमासे तृतीयस्य चीन-आफ्रिका-आर्थिक-व्यापार-सहकार-मञ्चस्य समये मेडागास्कर-देशस्य कृषि-मन्त्रालयस्य पूर्व-महासचिवः राकुटोसोन् फिलिबर्ट् आफ्रिका-देशे उत्पादितैः संकर-तण्डुलैः सह चाङ्गशा-नगरम् आगत्य युआन्-लोङ्गपिङ्गस्य समाधिस्थलस्य पुरतः श्रद्धांजलिम् अयच्छत् युआन् लोङ्गपिङ्गमहोदय, मेडागास्करदेशे संकरतण्डुलाः नास्ति” इति ।
राजोएलिना अधिकाधिकाशाभिः हुनान्नगरम् आगता ।
लॉन्गपिंग राइस पार्कस्य तृतीयतलस्य अवलोकनस्थलं यावत् आरोह्य भवन्तः सहस्राणि एकराणि तण्डुलक्षेत्राणां निर्बाधं दृश्यं द्रष्टुं शक्नुवन्ति, राजोएलिना परिदृश्यस्य तण्डुलक्षेत्रेषु "फसल" इति शब्दं दर्शयित्वा स्मितं कृतवती यत् "किं इदं दृश्यते shape of madagascar?" "इदमपि पक्ष इव दृश्यते।" मलेशिया-प्रतिनिधिमण्डलस्य एकः सदस्यः अवदत्।
राजोएलिना इत्यस्य मते संकरतण्डुलानां प्रबलपूर्ववायुना मेडागास्करस्य कृषिः उड्डयनार्थं सज्जा अस्ति ।
"राष्ट्रपतिः शी जिनपिङ्ग इत्यनेन सह वार्तालापस्य समये अहं अस्माकं देशस्य कृषिविकासाय चीनीयसंकरतण्डुलानां साहाय्ये केन्द्रितः आसम्।"
बीजिंगतः हुनान्-नगरं यावत् राजोएलिना संकरतण्डुलानां जन्मस्थानं गत्वा कृषि-आधुनिकीकरणस्य मार्गस्य अन्वेषणं कृतवती । हुनान्-नगरे स्थित्वा राजोएलिना हुनान्-संकर-चावल-अनुसन्धान-केन्द्रं, लॉन्पिंग-राइस-उद्यानं, ज़ूम्लियन्-कृषि-यन्त्र-प्रदर्शनीं च गतवान् तस्य मनसि पूर्वमेव एकः खाका आसीत् यत् “मेडागास्कर-देशः संकर-तण्डुलस्य स्थानीयकरणं त्वरयिष्यति, बृहत्-परिमाणे च संकर-रोपणं प्रवर्धयिष्यति देशे सर्वत्र राइस, भविष्ये वयं यथार्थतया 'आफ्रिकादेशस्य अन्नगृहं' निर्मास्यामः।"
अवलोकनस्थानात् अवतरन्ती राजोएलिना वेगेन गच्छति स्म । तस्य किमपि कर्तुं "दीर्घप्रतीक्षितम्" अस्ति - मेडागास्करस्य २००० हेक्टेर्-परिमितस्य संकरचावलबीजस्थानीयीकरणपरियोजनायाः, संकरचावलप्रचारविकासपरियोजनायाः च हस्ताक्षरसमारोहस्य साक्षी भवेत्
मेडागास्करस्य खाद्यसंप्रभुताराज्यसचिवः रजाना महाइफा, युआन्-बीज-कम्पनीयाः अध्यक्षः युआन् डिङ्ग'आन् च तस्य पृष्ठतः तालीवादने अग्रणीः अभवन् ।
"अस्माकं अस्याः परियोजनायाः महती आशा अस्ति तथा च कृषिविकासे २५ मिलियन अमेरिकीडॉलर् निवेशयितुं योजना अस्ति ।" अन्न-उत्पादनं च कृषकाणां जीवने महतीं सुधारं करोति, कृषि-आधुनिकीकरणस्य साक्षात्कारं च त्वरितं करोति” इति ।
लाङ्गपिङ्ग्-राइस-उद्यानात् निर्गत्य राजोएलिना बहुधा पश्चात् पश्यन्ती अदूरे तण्डुलानां सुवर्णतरङ्गाः दृष्टवती ।
प्रतिवेदन/प्रतिक्रिया