समाचारं

जन्मदोषनिवारणं विवाहपूर्वपरीक्षायाः गर्भपूर्वपरीक्षायाः च आरभ्यते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - नैनिङ्ग् इवनिङ्ग् न्यूज

नगरे महिलाः बालकाः च फोलिक-अम्लम् निःशुल्कं प्राप्नुवन्ति । (फोटो चिकित्सालयस्य सौजन्येन)

■अस्माकं संवाददाता ये झेन तथा संवाददाता याओ रुइलान्

अद्य २०तमः "चीनजन्मदोषनिवारणदिवसः" अस्ति स्वस्थं, सुन्दरं, बुद्धिमान् च शिशुं जनयितुं प्रत्येकस्य कुटुम्बस्य शुभकामना अस्ति । अद्यतने, संवाददातारः नैनिंग मातृ-बालस्वास्थ्य-अस्पतालस्य (अतः परं नगरपालिका-मातृ-बाल-स्वास्थ्य-अस्पतालः इति उच्यते) इत्यस्य सुजनन-आनुवंशिकी-विभागस्य निदेशकस्य मुख्यचिकित्सकस्य च शेन् यिन्चेन्-इत्यस्य, उपनिदेशकस्य उपमुख्यचिकित्सकस्य च किन् डोङ्गली-इत्यस्य च साक्षात्कारं कृतवन्तः महिलास्वास्थ्यविभागः, जन्मदोषाणां निवारणं कथं करणीयम् इति विषये।

"तृतीयस्तरीय रणनीति" प्रभावी निवारण

जन्मदोषाः शरीरस्य संरचनायां, कार्ये वा चयापचयस्य असामान्यतां निर्दिशन्ति ये जन्मपूर्वं भवन्ति तथा च शीघ्रं गर्भपातस्य, मृतजन्मस्य, शिशुमृत्युस्य, जन्मजातविकलाङ्गतायाः च मुख्यकारणानि सन्ति

जटिलकारणयुक्ताः जन्मदोषाः अनेके प्रकाराः सन्ति सम्प्रति ८,००० तः अधिकाः जन्मदोषाः ज्ञाताः सन्ति येषु डाउन सिण्ड्रोम, बधिरता, जन्मजातहृदयरोगः, शारीरिकविकलाङ्गता, ओष्ठस्य तालुस्य च विदारणं इत्यादयः सन्ति । मम देशे जन्मदोषाणां प्रकोपः ५.६%, प्रतिवर्षं जन्मदोषयुक्तानां नूतनानां बालकानां संख्या ८,००,००० तः १२ लक्षं यावत् भवति इति अवगम्यते जन्मनां गुणवत्तां वर्धयितुं जन्मदोषनिवारणं च महत्त्वपूर्णम् अस्ति ।