समाचारं

बालिकानां कृते कीदृशी शिक्षापद्धतिः उपयुक्ता इति भवन्तः मन्यन्ते?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लैङ्गिकसमानतायाः वर्तमानप्रवृत्तिः क्रमेण अधिकाधिकं स्पष्टा अभवत्, तथा च जीवनस्य सर्वेषु पक्षेषु विशेषतः शिक्षायां प्रतिबिम्बिता अस्ति अद्य वयं मातापितरौ बालिकानां कृते केचन भिन्नाः शिक्षाविधयः कथयिष्यामः।

नाटकेन, गहनभावनाभिः च परिपूर्णे अस्मिन् कथायां प्रत्येकं कथानकं जीवनस्य नाटके दृश्यवत् भवति आघातस्य, असहायतायाः, मानवतायाः वैभवस्य च मध्ये जनाः लैङ्गिकसमानतायाः, शिक्षायाः, आत्मसाक्षात्कारस्य च विषये चमत्कारिकयात्रायाः साक्षिणः भवन्ति । .

यस्मिन् लघुनगरे पारम्परिकमूल्यानि अद्यापि गभीररूपेण निहिताः सन्ति, तत्र बालिकानां शिक्षा प्रायः उपेक्षिता भवति, तेषां भविष्यं च संकीर्णरूपरेखायां सीमितं दृश्यते परन्तु कालस्य विकासेन सह शान्ततया एकः नूतनः प्रवृत्तिः उद्भूतः, या पुरातनसंकल्पनानां आव्हानं करोति, विशेषतः शिक्षायां लैङ्गिकसमानतायाः वकालतम् करोति, येन बालिकाः व्यापकं जगत् द्रष्टुं शक्नुवन्ति कथायाः नायिका क्षियाओया नामिका बालिका अस्ति तस्याः मातापितरौ नगरे प्रथमौ मातापितरौ सन्ति ये लैङ्गिकसमानताशिक्षायाः अवधारणाम् अङ्गीकृतवन्तः । ते जानन्ति यत् बालिकानां भविष्यं प्रतिबन्धितं न भवेत्, लैङ्गिकरूढिभङ्गस्य, आत्ममूल्यं ज्ञातुं च शिक्षा एव कुञ्जी अस्ति । अतः ते क्षियाओया इत्यस्मै पारम्परिकशिक्षायाः भिन्नं वातावरणं दातुं निश्चयं कृतवन्तः, यत् तस्याः स्वप्नानां अन्वेषणाय, अनुसरणं च कर्तुं प्रोत्साहयति जिओया इत्यस्याः मातापितरौ तां stem (विज्ञान, प्रौद्योगिकी, अभियांत्रिकी तथा गणितम्) पाठ्यक्रमेषु भागं ग्रहीतुं प्रोत्साहयितुं आरब्धवन्तौ, ये क्षेत्राणि परम्परागतरूपेण बालकक्षेत्राणि इति मन्यन्ते तेषां मतं यत् प्रत्येकं बालकं लैङ्गिकपक्षपातेन सीमितं विना स्वहितस्य अन्वेषणस्य समानाः अवसराः भवेयुः। जिओया stem पाठ्यक्रमेषु आश्चर्यजनकप्रतिभां दर्शितवती, प्रोग्रामिंग्, रोबोटिक्स इत्यादिषु क्षेत्रेषु सा प्रबलरुचिं विकसितुं आरब्धा । परन्तु क्षियाओया इत्यस्य वृद्धिमार्गः सुचारुरूपेण न गतवान् । लघुनगरे तस्याः चयनं बहुभिः प्रश्नैः, उपहासैः च मिलितम् । केचन मन्यन्ते यत् बालिकाः "बालकक्षेत्रम्" इति मन्यमानं आव्हानं कर्तुं न अपितु अधिकेषु "स्त्री"क्रियाकलापेषु ध्यानं दातव्यम् । बहिः जगतः दबावस्य सम्मुखीभूय जिओया अपूर्वं भ्रमम्, आव्हानानि च अनुभवति स्म, सा स्वस्य चयनं शङ्कितुं आरब्धा, त्यक्तुम् अपि इच्छति स्म ।