समाचारं

प्रकाशस्य चिह्नम्"काइडेन्" लघु वाष्पयानं प्रकाशं प्रति गच्छति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"याङ्गत्से-नद्याः पारं युद्धं कृत्वा सर्वं चीनदेशं मुक्तं कुरुत।" १९४९ तमे वर्षे एप्रिलमासे चीनीयजनमुक्तिसेनायाः कोटिसैनिकाः पश्चिमदिशि जियाङ्गक्सी-प्रान्तस्य हुकोउ-नगरात् पूर्वदिशि जियाङ्गसु-प्रान्तस्य जियाङ्ग्यिन्-पर्यन्तं सहस्रमाइलपर्यन्तं मोर्चायां स्थित्वा याङ्गत्से-नद्याः पारं भव्यं युद्धं आरब्धवन्तः .
नानजिंग्-नगरस्य मुक्तिं कर्तुं महत्त्वपूर्णक्षणे मूलतः राजधानी-विद्युत्संस्थानेन तरङ्गैः कटितस्य ताप-अङ्गारस्य परिवहनार्थं प्रयुक्तः लघु-वाष्प-नौका "जिंग्डियन" इति, पीएलए-सेनापतयः, योद्धानां च प्रथमसमूहं याङ्गत्से-नद्याः पारं परिवहनं कृतवान्
तदनन्तरं नौकायानचालकाः क्रमेण युद्धं कृत्वा १४०० तः अधिकान् पीएलए-अधिकारिणः सैनिकाः च नदीपारं सफलतया परिवहनं कृतवन्तः । अत्रैव "नदीपारं प्रथमा नौका" इति कीर्तिः आगच्छति । अस्य कथा अत्र आरभ्यते——
प्रथमः प्रकरणः : प्रकाशं प्रति गच्छन् काइडेन् इत्यस्य लघु वाष्पवाहकः
"झोङ्गशान्-नगरस्य वायुः वर्षा च पीतं जातम्, कोटि-कोटि-सैनिकाः च नदीं लङ्घितवन्तः ।
मुक्तियुद्धस्य अनन्तरं लघुवाष्पयानं "क्योडेन्" पुनः जलप्रलययुद्धे, हिमभङ्गे, नौकायानस्य च महतीं उपलब्धिं कृतवान् ।
अद्यत्वे दुजियाङ्ग-विजयस्मारकभवनस्य चतुष्कोणे प्रदर्शितम् अस्ति, अद्यापि मौनेन आगन्तुकानां कृते अतीतानां विषये कथयति ।
jiangsu electric power इत्यस्य जनानां कृते jingdian small steamer रक्ते गभीररूपेण एकीकृता रक्ता उत्तराधिकारः अस्ति, यत् अस्मान् प्रेरयति यत् वयं दृढतया दलस्य अनुसरणं निरन्तरं कुर्मः, "जनानाम् कृते जनस्य विद्युत् ऊर्जा उद्योगः" इति कार्ये बहादुरीपूर्वकं अग्रे गन्तुम्, तथा अधिकं हुआझाङ्गं लिखितुं।
प्रतिवेदन/प्रतिक्रिया