समाचारं

सैन्ययोग्यतां पुरस्कृत्य पोलैण्ड्देशः विस्फोटकपरिचयकुक्कुरानाम् सैन्यपदवीं ददाति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ११ सितम्बर् दिनाङ्के वृत्तान्तः एसोसिएटेड् प्रेस इत्यस्य ९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं वार्सा-नगरस्य समीपे एकस्मिन् लघुनगरे आयोजिते सैन्यसमारोहे केचन नूतनाः निजीसैनिकाः सैन्यपदवीं प्राप्तवन्तः अस्मिन् दले एकः जर्मन-गोपालकः, एकः डच्-गोपालकः, द्वौ बेल्जियम-देशस्य मालिनो-इत्येतौ च सन्ति ।
समाचारानुसारं चतुर्णां सैन्यकुक्कुरानाम् - येषां नामानि एनार्, इलियट्, एन्जो, एमी च सन्ति - तेषां ६ दिनाङ्के सैन्यपदवीः प्रदत्ताः । बम्ब-परिचय-कुक्कुरैः प्रदत्तां सेवां स्वीकुर्वितुं पोलैण्ड्-देशे नूतन-उपक्रमस्य भागः अस्ति - यत् कार्यं बहुमूल्यम् अस्ति यतोहि एतत् मानवजीवनस्य रक्षणाय सहायकं भवति |.
पोलिशसेनायाः प्रमुखः जनरल् विस्लाव कुकुवा इत्यनेन गतवर्षे निर्णयः कृतः यत् पोलिशसेनायाः सेवां कुर्वन्तः सैन्यकुक्कुराः निजीतः कार्पोरलतः सार्जन्ट्पर्यन्तं षट् सैन्यपङ्क्तौ पात्राः भविष्यन्ति।
सैन्यकुक्कुरसञ्चालकैः परिवर्तनस्य स्वागतं कृतम् अस्ति ।
"सैन्यकुक्कुरानाम् सेवाकाले कृतस्य परिश्रमस्य स्वीकारार्थं एतत् पदं प्रदत्तं भवति" इति लान्स कॉर्पोरल डैनियल केसेक्की इत्यनेन उक्तं, यः अद्यैव द्विवर्षीयस्य बेल्जियमदेशस्य मैलिनोइस् इति पाठ्यक्रमस्य इलियट् इत्यनेन सह पञ्चमासात्मकं प्रशिक्षणं सम्पन्नवान् सैन्यकुक्कुराः स्वदेशस्य सेवां कुर्वन्ति इति मम दृष्ट्या एतत् स्वीकारस्य प्रतीकम् अस्ति इति सः अवदत् ।
सेनाप्रवक्ता कप्तान डोमिनिक प्लाजा इत्यस्य मते ६ तमे दिनाङ्के एतत् उपाधिं प्राप्तवान् सैन्यकुक्कुरः २००७ तमे वर्षे पोलिशसशस्त्रसेनायाः प्रथमा यूनिट् अभवत् एतावता एतेषु सैन्यकुक्कुरेषु कश्चन अपि न मारितः ।
पुरस्कारसमारोहे सैन्यकुक्कुरसञ्चालकाः सैन्यपङ्क्तौ एकैकं बिल्लान् प्राप्य सैन्यकुक्कुरस्य हार्नेस् इत्यत्र बिल्लान् बद्धवन्तः एते सैन्यकुक्कुराः ये मूलभूतप्रशिक्षणं सम्पन्नं कृत्वा एकवर्षात् अधिकं सेवां कृतवन्तः ते सैन्यपदवीं प्राप्नुवन्ति ।
पुआज्जा इत्यनेन उक्तं यत् सैन्यपदं बहुधा प्रतीकात्मकं मान्यता अस्ति "यथा वयं अवगच्छामः यत् एते श्वाः सशस्त्रसेनायाः सदस्याः अपि सन्ति" इति।
सः अवदत् यत् - "ते न केवलं विस्फोटकानाम् अन्वेषणस्य साधनानि सन्ति, अपितु जीवनं जीवितुं अपि साधनानि सन्ति।"
अतीव सद्यः एव पेरिस्-ग्रीष्मकालीन-ओलम्पिक-क्रीडायां, पैरालिम्पिक-क्रीडायां च एतत् यूनिट् नियोजितम् । रेजिमेण्ट्-सैनिकाः, १६ सैन्यकुक्कुरानाम् ४ च तत्र सुरक्षाकार्यं सुदृढं कर्तुं, विभिन्नसुविधासु विस्फोटक-निष्कासनं कर्तुं च फ्रान्स्-देशं गतवन्तः (संकलित/यांग xuelei)
प्रतिवेदन/प्रतिक्रिया