समाचारं

"अन्तर्जालसर्वकारानुप्रयोगसुरक्षाप्रबन्धनविनियमाः" इति व्याख्या ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य मे-मासस्य १५ दिनाङ्के चीनस्य साइबर-अन्तरिक्ष-प्रशासनं, केन्द्रीय-अस्थायी-कार्यालयः, उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः, जनसुरक्षा-मन्त्रालयः च सहिताः चत्वारः विभागाः संयुक्तरूपेण "अन्तर्जाल-सरकारी-अनुप्रयोगानाम् सुरक्षा-प्रबन्धनस्य नियमाः" (अतः परं) घोषितवन्तः "विनियमाः" इति उच्यते) जुलाई २०२४ तः आरभ्य प्रथमतः प्रभावी । "विनियमानाम्" प्रचारस्य उद्देश्यं अन्तर्जालसर्वकारीय-अनुप्रयोगानाम् सुरक्षा-संरक्षण-स्तरं सुधारयितुम् अस्ति तथा च अन्तर्जाल-सरकारी-अनुप्रयोगानाम् सुरक्षितं स्थिरं च संचालनं सुनिश्चितं प्रवर्धयितुं च अस्ति
1. विनियमानाम् अनुप्रयोगस्य व्याप्तिः कः ?
सर्वेषु स्तरेषु दलीय-सरकारी-संस्थाः तथा सार्वजनिक-संस्थाः (एजेन्सी-सार्वजनिक-संस्थाः इति उच्यन्ते) अन्तर्जाल-सरकारी-अनुप्रयोगानाम् निर्माणे, संचालने च एतेषां नियमानाम् अनुपालनं कर्तव्यम्
एतेषु "विनियमानाम्" अङ्गाः पार्टी-अङ्गाः, जन-काङ्ग्रेस-अङ्गाः, प्रशासनिक-अङ्गाः, सीपीपीसीसी-अङ्गाः, पर्यवेक्षक-अङ्गाः, न्यायिक-अङ्गाः, अभियोजक-अङ्गाः, केचन जनसङ्गठनानि च निर्दिशन्ति एतेषु विनियमेषु सार्वजनिकसंस्थाः समाजसेवासङ्गठनान् निर्दिशन्ति ये राज्यसंस्थाभिः अन्यैः संस्थाभिः वा समाजकल्याणस्य प्रयोजनार्थं राज्यस्वामित्वयुक्तानां सम्पत्तिनां उपयोगेन संगठिताः भवन्ति तथा च शिक्षा, विज्ञानं तथा प्रौद्योगिकी, संस्कृतिः, स्वास्थ्यं इत्यादिषु कार्येषु संलग्नाः भवन्ति।
एतेषु विनियमेषु यथा उल्लिखितं "अन्तर्जालसरकारीकार्यानुप्रयोगाः" इति पदं अन्तर्जालमाध्यमेन सार्वजनिकसेवाः प्रदातुं मोबाईल-अनुप्रयोगाः (लघुकार्यक्रमाः सहितम्), सार्वजनिकलेखाः इत्यादयः, तथा च अन्तर्जाल-ईमेल-प्रणाल्याः ।
महत्त्वपूर्णसूचनासंरचनायां समाविष्टानां अन्तर्जालपोर्टलानां, मोबाईल-अनुप्रयोगानाम्, सार्वजनिकलेखानां, ईमेल-प्रणालीनां च सुरक्षाप्रबन्धनं एतेषां नियमानाम् प्रासंगिकसामग्रीणां सन्दर्भेण कार्यान्वितं भविष्यति
2. दलं सर्वकारीयसंस्था च अधिकतमं एकं पोर्टल् किमर्थं उद्घाटयितुं शक्नोति? सिद्धान्ततः दलस्य सर्वकारीयसंस्थायाः च जालपुटेन केवलं एकं चीनीयं डोमेननाम एकं च आङ्ग्ल डोमेननाम पञ्जीकरणं कर्तुं शक्यते?
"सरकारीजालस्थलानां विकासाय मार्गदर्शिकानां निर्गमनविषये राज्यपरिषदः सामान्यकार्यालयस्य सूचना" (गुओबन्फा [2017] सं. 47) इत्यस्य अपेक्षा अस्ति यत् सिद्धान्ततः काउण्टीस्तरस्य उपरि च जनानां सर्वकाराः तेषां विभागाः च 1000 तमे वर्षे उद्घाटयितुं शक्नुवन्ति अधिकांशतः प्रति यूनिट् एकं जालपुटम्। "सरकारीजालस्थलानां डोमेननामप्रबन्धनस्य सुदृढीकरणविषये राज्यपरिषदः सामान्यकार्यालयस्य सूचना" (राज्यपरिषदः पत्रं [२०१८] क्रमाङ्कः ५५) इति अपेक्षा अस्ति यत् सिद्धान्ततः सर्वकारीयजालस्थले केवलं एकं चीनीयडोमेननाम एकं आङ्ग्लभाषां च पञ्जीकरणं कर्तुं शक्नोति domain name.यदि आवश्यकतां पूरयन्तः बहुविधाः डोमेननामानि सन्ति, तर्हि प्राथमिकं डोमेननाम स्पष्टतया परिभाषितव्यम् ।
3. पञ्जीकृत-अनुप्रयोग-वितरण-मञ्चेषु अथवा सरकारी-एजेन्सी-संस्थानां वेबसाइट्-स्थानेषु सरकारी-एजेन्सीनां संस्थानां च मोबाईल-अनुप्रयोगानाम् वितरणार्थं के विचाराः सन्ति?
सरकारी एजेन्सीनां संस्थानां च मोबाईल-अनुप्रयोगाः सार्वजनिकसेवानां कृते महत्त्वपूर्णाः खिडकयः सन्ति, तेषां भ्रमणं बहुधा भवति, तेषां सामाजिक-प्रभावः अपि अधिकः भवति, एकवारं नकली-कृते तेषां प्रमुख-लक्ष्यं भवितुं सुलभम् अस्ति तेषां समाजे प्रतिकूलप्रभावः भविष्यति, अधिकं हानिः च भविष्यति। पंजीकृत-अनुप्रयोग-वितरण-मञ्चेषु अथवा सरकारी-एजेन्सी-संस्थानां वेबसाइट्-स्थानेषु वितरितानां मोबाईल-अनुप्रयोगानाम् सख्त-समीक्षा कृता अस्ति यत् स्रोतः विश्वसनीयः अस्ति इति सुनिश्चितं भवति, तथा च सरकारी-एजेन्सी-संस्थानां मोबाईल-अनुप्रयोगानाम् नकली-करणं स्रोतःतः निवारयितुं शक्यते
सरकारी एजेन्सीः सार्वजनिकसंस्थाः च "मोबाइल-अन्तर्जाल-अनुप्रयोग-सूचना-सेवा-प्रबन्धन-विनियमानाम्" अनुसारं, चीनस्य साइबर-अन्तरिक्ष-प्रशासनेन घोषित-पञ्जीकृत-अनुप्रयोग-वितरण-मञ्चे मोबाईल-अनुप्रयोगानाम् वितरणं करिष्यन्ति, अथवा सरकारी-एजेन्सीनां तथा सार्वजनिकानां वेबसाइट्-मध्ये मोबाईल-अनुप्रयोगानाम् वितरणं करिष्यन्ति संस्थाः। अधुना यावत् पञ्जीकरणं सम्पन्नानां ४९ आवेदनवितरणमञ्चानां सूचीनां द्वौ समूहौ २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के, २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के च घोषितौ अस्ति ।
4. सरकारीसंस्थानां संस्थानां च इलेक्ट्रॉनिकप्रमाणपत्रं किम् ? परिचयस्य सत्यापनार्थं इलेक्ट्रॉनिकप्रमाणपत्रस्य उपयोगः कथं करणीयः?
एतेषु विनियमेषु उल्लिखितानां सरकारीसंस्थानां सार्वजनिकसंस्थानां च इलेक्ट्रॉनिकप्रमाणपत्राणि सरकारीसंस्थानां कृते संस्थागतसंस्थाप्रबन्धनविभागेन निर्गतानाम् एकीकृतसामाजिकऋणसंहिताविद्युत्प्रमाणपत्राणां, तथैव सार्वजनिकसंस्थानां कानूनीव्यक्तिनां च इलेक्ट्रॉनिकप्रमाणपत्राणि च निर्दिशन्ति संस्थाः, साइबरस्पेस् मध्ये तेषां प्रामाणिकपरिचयप्रमाणपत्ररूपेण . सरकारीसंस्थानां सार्वजनिकसंस्थानां च ऑनलाइनपरिचयप्रमाणपत्रस्य उपयोगः सर्वकारीयएकीकृतसामाजिकऋणसङ्केतप्रमाणपत्रस्य तथा सार्वजनिकसंस्थानां कानूनीव्यक्तिप्रमाणपत्रस्य समानान्तरेण भवति तथा च तस्य समानः प्रभावः भवति
"विनियमानाम्" अनुच्छेद 7 इत्यस्य अनुसारं, यदा सरकारी एजेन्सीः संस्थाः च अनुप्रयोगवितरणमञ्चानां माध्यमेन मोबाईल-अनुप्रयोगानाम् वितरणं कुर्वन्ति, तदा ते मञ्च-सञ्चालकानां कृते परिचय-सत्यापनार्थं इलेक्ट्रॉनिक-प्रमाणपत्राणि वा कागज-प्रमाणपत्राणि वा प्रदास्यन्ति सार्वजनिकलेखाः इत्यादीनां सार्वजनिकलेखानां परिचयसत्यापनार्थं मञ्चसञ्चालकाय इलेक्ट्रॉनिकप्रमाणपत्राणि वा कागजप्रमाणपत्राणि वा अवश्यं प्रदातव्यानि। परिचयसत्यापनार्थं इलेक्ट्रॉनिकप्रमाणपत्राणां उपयोगं कुर्वन्तः सरकारीसंस्थाः संस्थाश्च अन्तर्जालमञ्चसञ्चालकानां कृते बैंकखातेः सूचनाः, एजेन्सीतः आधिकारिकपत्राणि, कानूनीप्रतिनिधिपरिचयसूचनाः अन्यसहायकसामग्री च न प्रदास्यन्ति। परिचयसत्यापनार्थं इलेक्ट्रॉनिकप्रमाणपत्राणां उपयोगस्य समर्थनार्थं संस्थागतसंस्थाप्रबन्धनविभागः सरकारीसंस्थानां संस्थानां च ऑनलाइनपरिचयानां सार्वजनिकसत्यापनसेवाः प्रदास्यति। मञ्चसञ्चालकाः सर्वकारीयसंस्थानां संस्थानां च परिचयस्य सत्यापनार्थं एतस्याः सेवायाः उपयोगं कर्तुं अधिकृताः सन्ति ।
वर्तमान समये केन्द्रीयसङ्गठनकार्यालयः सर्वकारीयसंस्थानां संस्थानां च ऑनलाइनपरिचयप्रबन्धनस्य मानकीकरणाय, बिन्दु-बिन्दु-आधारेण तस्य आयोजनं प्रचारं च कर्तुं पायलट्-कार्यं कर्तुं सक्रियरूपेण सज्जः अस्ति "विनियमानाम्" कार्यान्वयनानन्तरं पायलटक्षेत्रेषु सर्वकारीयसंस्थाः संस्थाः च प्रथमं परिचयसत्यापनार्थं इलेक्ट्रॉनिकप्रमाणपत्राणां उपयोगं कर्तुं शक्नुवन्ति । पायलट् पूर्णतया पूर्णतया प्रसारितस्य अनन्तरं सर्वकारीयसंस्थासु संस्थासु च अन्तर्जालसरकारीअनुप्रयोगानाम् निर्माणं संचालनं च मुख्यतया इलेक्ट्रॉनिकप्रमाणपत्रद्वारा परिचयस्य सत्यापनम् करिष्यति।
5. सरकारीसंस्थानां संस्थानां च ऑनलाइन नाम किम् ? नामकरणनियमाः के सन्ति ?
एतेषु विनियमेषु उल्लिखितानि ऑनलाइन-नामानि विविध-अन्तर्जाल-सरकारी-अनुप्रयोगेषु सर्वकारीय-एजेन्सी-संस्थाभिः प्रयुक्तानि नामानि निर्दिशन्ति, यत्र वेबसाइट्-नामानि, वेबसाइट्-चीनी-आङ्ग्ल-डोमेन्-नामानि, मोबाईल्-अनुप्रयोग-नामानि (लघु-कार्यक्रम-सहितम्), सार्वजनिकानि च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति खातानामानि।तथा ईमेलप्रणाली डोमेननाम इत्यादयः।
ऑनलाइन नाम सर्वकारीयसंस्थानां सार्वजनिकसंस्थानां च एकप्रकारस्य नाम अस्ति, तेषु सर्वकारीयसंस्थानां सार्वजनिकसंस्थानां च लक्षणं प्रतिबिम्बितं भवेत् तथा च सार्वजनिकपरिचयस्य सुविधा भवेत्। यतो हि सर्वकारीयसंस्थानां संस्थानां च ऑनलाइननामानां वर्तमानप्रबन्धननियमाः पर्याप्तं ध्वनितुं शक्यन्ते, अतः केषाञ्चन अन्तर्जालसरकारीअनुप्रयोगानाम् नामकरणं यादृच्छिकरूपेण भवति, येन जनसामान्यस्य कृते तेषां पहिचानं कठिनं भवति तथा च विभिन्नानां नकलीव्यवहारानाम् अवसराः प्राप्यन्ते सरकारीसंस्थानां संस्थानां च ऑनलाइननामानि।
अन्तर्जालसरकारीकार्याणां अनुप्रयोगानाम् नामकरणसिद्धान्तः "विनियमानाम्" अनुच्छेदः ८ मध्ये प्रतिबिम्बितः अस्ति, अर्थात् संस्थासङ्गठनस्य नाम मानकीकृतसंक्षेपस्य च उपयोगाय अन्तर्जालसरकारीकार्याणां नामकरणं प्राथमिकता दीयते , सिद्धान्ततः क्षेत्रीयनाम प्लस् उत्तरदायित्वनामस्य नामकरणविधिः स्वीक्रियते, नाम च प्रमुखतया प्रयुक्तं भवति स्थानं सत्तायाः नाम सूचयति । चीनस्य साम्यवादीदलस्य केन्द्रीयसमितिः अन्तर्जालसर्वकारकार्याणां अनुप्रयोगानाम् नाम मानकीकरणार्थं विस्तृतपरिहारं निर्गमिष्यति।
वर्तमान समये केन्द्रीयसङ्गठनकार्यालयः सर्वकारीयसंस्थानां संस्थानां च ऑनलाइनपरिचयप्रबन्धनस्य मानकीकरणाय सक्रियरूपेण सज्जतां कुर्वन् अस्ति तथा च प्रायोगिकरूपेण आनलाइननामकरणनियमानुसारं ऑनलाइननामानां उपयोगं कुर्वन्ति ऑनलाइन नाम येषां उपयोगः कृतः अस्ति, ते समानस्तरस्य संस्थायाः प्रतिष्ठानप्रबन्धनविभागाय प्रतिवेदनं करिष्यन्ति अनुमोदनार्थं आवेदनं करिष्यन्ति। पायलट् पूर्णतया पूर्णतया प्रसारितस्य अनन्तरं ऑनलाइन नामकरणनियमाः क्रमेण सर्वकारीयसंस्थानां संस्थानां च सर्वान् अन्तर्जालसरकारीअनुप्रयोगान् आच्छादयिष्यन्ति।
6. सरकारीसंस्थानां संस्थानां च ऑनलाइन-चिह्नं कः ? ऑनलाइन लोगो कथं योजयितव्यम् ?
एतेषु "विनियमानाम्" उल्लिखितरूपेण "ऑनलाइन लोगो" इति पदं साइबरस्पेस् मध्ये एजन्सी अथवा सार्वजनिकसंस्थायाः श्रेणीं सूचयितुं संगठनात्मकसंस्थाप्रबन्धनविभागेन अनुमोदनस्य अनन्तरं एकरूपेण निर्गतं इलेक्ट्रॉनिकचिह्नं निर्दिशति
जनसामान्यं सर्वकारीयसंस्थानां संस्थानां च समीचीनतया सहजतया च परिचयं कर्तुं, अन्तर्जालसर्वकारीय-अनुप्रयोगानाम् नकली-निर्माणं निवारयितुं च अन्तर्जाल-सरकारी-अनुप्रयोगानाम् अनन्य-अनलाईन-चिह्नानां स्थापना आवश्यकी अस्ति "विनियमानाम्" अनुच्छेद 9 इत्यस्य अनुसारं सर्वकारीयसंस्थाः संस्थाः च स्वजालस्थलस्य मुखपृष्ठस्य अधः मध्ये एकं ऑनलाइन-चिह्नं योजयन्तु चीनस्य साइबरस्पेस् प्रशासनं केन्द्रीयसङ्गठनकार्यालयेन सह मिलित्वा अनुप्रयोगवितरणमञ्चस्य सार्वजनिकलेखासूचनासेवामञ्चस्य च समन्वयं करोति, तथा च मोबाईल-अनुप्रयोग-अवलोकनपृष्ठेषु सार्वजनिकलेखेषु च प्रमुखस्थानेषु ऑनलाइन-लोगोः योजयति
वर्तमान समये केन्द्रीयसङ्गठनकार्यालयः सर्वकारीयसंस्थानां संस्थानां च ऑनलाइनपरिचयप्रबन्धनस्य मानकीकरणाय पायलटकार्यं कर्तुं सक्रियरूपेण सज्जतां कुर्वन् अस्ति। ऑनलाइन-परिचयस्य प्रभावशीलतां सुरक्षां च सुनिश्चित्य पायलट्-कार्यस्य समये ऑनलाइन-परिचयस्य उपयोगस्य व्याप्तिः पायलट्-क्षेत्रेषु अन्तर्जाल-सरकारी-अनुप्रयोगेषु एव सीमितः भवति पायलट् पूर्णं कृत्वा सामान्यजनपर्यन्तं प्रसारितस्य अनन्तरं ऑनलाइन-चिह्नानां उपयोगस्य व्याप्तिः क्रमेण देशे अन्तर्जाल-सरकारी-अनुप्रयोगानाम् आच्छादनं करिष्यति
7. दलस्य, सरकारीसंस्थानां च जालपुटानां गहनप्रतिरूपेण निर्माणार्थं के मुख्याः विचाराः सन्ति?
गहननिर्माणं व्यावसायिकसञ्चालनस्य तथा अनुरक्षणप्रबन्धनस्य सुरक्षासंरक्षणस्य च स्तरं सुधारयितुम्, संरक्षणस्य प्रमुखबिन्दून् प्रकाशयितुं, तकनीकीमानवसंसाधनानाम् अभावस्य समाधानार्थं च प्रभावी साधनम् अस्ति तथा च एतत् निर्माणनिधिं रक्षितुं तथा च " सूचनाद्वीपाः" तथा "दत्तांशचिमनी" इति । "सरकारीजालस्थलानां विकासाय मार्गदर्शिकानां निर्गमनविषये राज्यपरिषदः सामान्यकार्यालयस्य सूचना" (राज्यविकासकार्यालयः [२०१७] क्रमाङ्कः ४७) इत्यस्य आवश्यकता अस्ति यत् सर्वकारीयजालस्थलानां विकासे गहनसंरक्षणस्य सिद्धान्तस्य अनुसरणं करणीयम्, समग्रतया सुदृढं करणीयम् योजनां च शीर्षस्तरीयं डिजाइनं च, तथा च प्रौद्योगिक्याः, धनस्य, कार्मिकस्य अन्यतत्त्वानां च आवंटनस्य अनुकूलनं , निर्माणस्य द्वितीयकं परिहरति, समन्वितं, मानकीकृतं, कुशलं च सरकारीजालस्थलसमूहं निर्मातुं, वेबसाइटस्य एकीकृतप्रबन्धनं एकीकृतसंरक्षणं च प्राप्तुं, तथा च वेबसाइटस्य व्यापकसंरक्षणक्षमता।
काउण्टी-स्तरीय-दल-सरकारी-एजेन्सी-विभागेषु तथा च टाउनशिप-पक्ष-सरकारी-एजेन्सी-विभागेषु सामान्यतया तकनीकी-क्षमता, सुरक्षा-संरक्षण-क्षमता, प्रणाली-निर्माण-अनुरक्षण-निधिः, तथा च व्यावसायिक-दलेषु इत्यादिषु न्यूनता भवति, येन वेबसाइट्-स्थानानां निरन्तर-सुरक्षित-सञ्चालनं सुनिश्चितं कर्तुं कठिनं भवति अतः काउण्टी-स्तरीय-दल-सरकारी-संस्थानां सर्वेषां विभागानां कृते सिद्धान्ततः टाउनशिप-दल-सरकारी-संस्थाः पृथक्-पृथक् वेबसाइट्-निर्माणं न कुर्वन्ति ते उच्चस्तरीय-दल-सरकारी-संस्थानां वेबसाइट-मञ्चस्य उपयोगं कृत्वा जाल-पृष्ठानि, स्तम्भान् उद्घाटयितुं शक्नुवन्ति , सूचनां च प्रकाशयन्ति।
8. अन्तर्जालसरकारी अनुप्रयोगाः एकस्मिन् अन्तर्जालमञ्चे किमर्थं न बद्धाः भवेयुः?
अन्तर्जालस्य सर्वकारीयकार्याणां अनुप्रयोगाः अन्तर्जालमाध्यमेन सार्वजनिकसेवानां प्रदातुं सर्वकारीयसंस्थानां संस्थानां च वाहकाः सन्ति तेषां समीकरणं, सार्वभौमिकलाभः, सेवानां सुविधा च सुनिश्चिता कर्तव्या, तथा च सर्वेषां नागरिकानां सेवासु न्यायपूर्णसुलभप्रवेशः सुनिश्चितः भवेत् अन्तर्जालसरकारीकार्याणां अनुप्रयोगानाम् एकस्मिन् अन्तर्जालमञ्चे बन्धनं कृत्वा केचन उपयोक्तारः मञ्चस्य उपयोगं न कुर्वन्ति इति कारणेन प्रासंगिकसार्वजनिकसेवासु प्रवेशं कर्तुं असमर्थाः भवितुम् अर्हन्ति, अतः सेवानां उपयोगे असमानता उत्पद्यते, उपयोगान्तरं च निर्मीयते
9. अन्तर्जालसर्वकारीय-अनुप्रयोग-लिङ्कानां सुरक्षा-आवश्यकता काः सन्ति? पार्टी तथा सरकारी एजेन्सी पोर्टल वेबसाइट् कृते लिङ्क जम्प प्रॉम्प्ट् कथं स्थापयितव्यम्?
सम्प्रति दुर्भावनापूर्णक्रियाकलापं कर्तुं बाह्यलिङ्कानां उपयोगः अपराधिनां कृते सामान्या आक्रमणपद्धतिः अभवत् अपराधिनः समये रद्दं न कृतस्य वेबसाइट्-नामस्य पुनः पञ्जीकरणं कर्तुं शक्नुवन्ति, तथा च वेबसाइट्-लिङ्कं अश्लील-चित्रम् इत्यादिषु अवैध-अनुप्रयोगेषु सूचयितुं शक्नुवन्ति द्यूतं, अथवा वैध डोमेननाम सह छेड़छाड़ं कृत्वा लिङ्क्-सङ्केतं अवैध-अनुप्रयोग-सङ्केतेन प्रतिस्थापितं भवति । एतत् दृष्ट्वा सर्वकारीयसंस्थाभिः संस्थाभिः च बाह्यसम्बद्धानां सुरक्षानिरीक्षणं सुदृढं कर्तव्यम्।एकंलिङ्कस्य सामग्रीं पुष्टयन्तु। अन्तर्जालसरकारीकार्यानुप्रयोगेषु लिङ्कैः सूचिता सामग्री गम्भीरा भवितुमर्हति, सर्वकारीयकार्यैः अन्यैः कार्यैः च सम्बद्धा भवितुमर्हति ये कार्याणि कुर्वन्ति, अथवा सुविधाजनकसेवानां व्याप्तेः (यथा मौसमपूर्वसूचनाः, यातायातस्य भीडसूचना च प्रदातुं) पतन्तिद्वितीयः इतिनियमितरूपेण जाँचं कुर्वन्तु। सरकारीसंस्थाः संस्थाश्च अन्तर्जालसरकारी-अनुप्रयोग-लिङ्कानां सूचीं स्थापयित्वा, सूचीनुसारं तान् परिपालयन्तु, लिङ्कानां वैधतां प्रयोज्यता च नियमितरूपेण पश्यन्तु, असामान्य-लिङ्कानां विषये समये एव निबद्धाः भवेयुः
तस्मिन् एव काले यदा कस्यचित् दलस्य सर्वकारीयसंस्थायाः च पोर्टलजालस्थलं अपक्षीयस्य सर्वकारीयसंस्थायाः च जालपुटे कूर्दति तदा उपयोक्ता लिङ्क् क्लिक् कृत्वा स्पष्टं प्रॉम्प्ट् विण्डो उत्पद्येत, यथा "जालपुटम् अस्ति" इति प्रॉम्प्ट् अदलीयस्य सर्वकारीयसंस्थायाः च जालपुटे कूर्दन्।" प्रत्येकं दलं सर्वकारीयसंस्था च स्वस्य वास्तविकशर्तानाम् आधारेण प्रबन्धनस्य आवश्यकतानां च आधारेण कठोरतरविनियमाः निर्धारयितव्याः उदाहरणार्थं यदा कश्चन लिङ्कः दलस्य सर्वकारीयसंस्थायाः च जालपुटात् निर्गच्छति तदा एकीकृतं प्रॉम्प्ट्, अस्वीकरणं च निर्गतव्यम्
10. केषु अन्तर्जालसरकारीअनुप्रयोगेषु संजालसुरक्षास्तरसंरक्षणस्य तृतीयस्तरीयसुरक्षासंरक्षणस्य आवश्यकताः पूर्तव्याः?
केन्द्रीय-राज्य-एजेन्सीनां, प्रान्त-स्तरस्य वा ततः उपरि वा स्थानीय-दल-सरकारी-संस्थानां पोर्टल्-स्थानानि, तथैव एकवारं वेबसाइट्-सामग्रीणां छेदनेन सह महत्त्वपूर्णव्यापार-अनुप्रयोगाः, अन्तर्जाल-ईमेल-प्रणाल्याः इत्यादीनि वहन्तः सर्वकारीय-एजेन्सी-संस्थानां वेबसाइट्-स्थानानि च अथवा संवेदनशीलसूचना चोरिता भवति तर्हि तस्य गम्भीरसामाजिकपरिणामाः भविष्यन्ति यदि वर्तमानजालसुरक्षास्तरसंरक्षणमार्गदर्शिकानां आवश्यकतानुसारं कोऽपि प्रतिकूलप्रभावः भ्रमः वा भवति तर्हि संजालसुरक्षासंरक्षणस्तरः स्तरः 3, तदनुरूपः च सेट् कर्तव्यः सुरक्षारक्षणस्य स्तराः कर्तव्याः।
11. अन्तर्जाल-सरकारी-अनुप्रयोगानाम् अभिगम-नियन्त्रण-नीतयः निर्धारयितुं आवश्यकाः वा? अन्तर्जाल-सरकारी-अनुप्रयोगस्य कार्याणि सर्वकारीय-संस्थानां संस्थानां च कर्मचारिणां उपयोगाय, अन्तर्जाल-ई-मेल-प्रणाल्याः अभिगमन-अधिकारं च कथं सेट् कर्तव्यम्?
अभिगमननियन्त्रणं जालसुरक्षायाः रक्षणार्थं मूलभूतं महत्त्वपूर्णं च उपायं भवति एतत् निर्धारयति यत् के उपयोक्तारः वा यन्त्राणि वा केषु संसाधनेषु कथं च प्रवेशं कर्तुं शक्नुवन्ति । अन्तर्जालसर्वकारीय-अनुप्रयोगेषु उच्चमूल्यकदत्तांशस्य बृहत् परिमाणं संगृह्यते, तथा च सम्बन्धितकार्यस्य संचालनानुमतिः अपि अतीव संवेदनशीलाः सन्ति, अतः अभिगमनियन्त्रणं कार्यान्वितुं आवश्यकम्
अन्तर्जाल-सरकारी-अनुप्रयोगाः सर्वकारीय-एजेन्सी-संस्थासु तथा च अन्तर्जाल-ईमेल-प्रणालीषु कर्मचारिभिः प्रयुक्तानां कार्याणां कृते अभिप्रेताः सन्ति यतः तेषां उपयोक्तारः तुल्यकालिकरूपेण नियताः सन्ति, अभिगम्यमान-ip-सङ्केत-खण्डेषु अथवा उपकरणेषु अभिगम-प्रतिबन्धान् कार्यान्वितुं च प्रभावीरूपेण बाह्य-प्रवेशं निवारयितुं शक्यते तस्मिन् एव काले यदा विदेशेषु सर्वकारीयसंस्थानां संस्थानां च कर्मचारिणः अन्तर्जालसरकारीअनुप्रयोगानाम् उपयोगं कुर्वन्ति तदा तेषां खातानां गुप्तशब्दानां च चोरीकृत्य दुर्भावनापूर्वकं उपयोगः सुलभः भवति इति तथ्यं दृष्ट्वा "विनियमाः" अपेक्षन्ते यत् येषां वास्तविकरूपेण विदेशेषु प्रवेशस्य आवश्यकता वर्तते श्वेतसूचीप्रवेशाधिकारस्य अनुसारं विशिष्टसमयावधिः, विशिष्टयन्त्राणि वा खातानि वा उद्घाटयन्तु।
12. अन्तर्जालसरकारी-अनुप्रयोग-आउटसोर्सिंग-एककानां, कर्मचारिणां च सुरक्षा-प्रबन्धनं कथं सुदृढं कर्तव्यम्?
यदा सर्वकारीयसंस्थाः सार्वजनिकसंस्थाः च अन्तर्जालसर्वकारीय-अनुप्रयोग-विकासाय तथा संचालनाय, अनुरक्षणाय च आउटसोर्सिंग-इकायानां न्यासं ददति तदा ते अन्तर्जाल-सरकारी-अनुप्रयोग-आउटसोर्सिंग-इकायानां, कर्मचारिणां च सुरक्षा-प्रबन्धनं सुदृढं करिष्यन्तिएकंआउटसोर्सिंग् यूनिट् चयनं कुर्वन् भवद्भिः कतिपयैः तकनीकीबलं सुरक्षा आश्वासनक्षमता च युक्तं यूनिट् चयनं कर्तव्यम् ।द्वितीयः इतिअनुबन्धानां अन्येषां साधनानां च उपयोगं कृत्वा संजालस्य तथा आँकडासुरक्षादायित्वस्य स्पष्टीकरणं कुर्वन्तु यत् आउटसोर्सिंग-इकायिकाः कर्तव्याः, यथा संजालसुरक्षासंरक्षणं, सुरक्षाघटनानां समये प्रतिक्रियां निबन्धनं च, नियमितसुरक्षामूल्यांकनं लेखापरीक्षां च, दैनिकपरिवेक्षणं, प्रबन्धनं, मूल्याङ्कनजवाबदेही च सुदृढं कुर्वन्तु।तृतीया इतिआँकडासुरक्षां अखण्डतां च सुनिश्चित्य सम्झौतेन सख्यं अनुरूपं आँकडानां उपयोगं, संग्रहणं, संसाधनं च कर्तुं आउटसोर्सिंग-इकायानां निरीक्षणं कुर्वन्तु।चतुर्थःन्यस्तसरकारीसंस्थानां संस्थानां च सहमतिम् विना, आउटसोर्सिंग-इकायिकाः उपठेकेदारी वा उपठेकेदारी वा न कर्तुं शक्नुवन्ति, तथा च आँकडानां अभिगमनं, परिवर्तनं, प्रकटीकरणं, उपयोगं, स्थानान्तरणं, नष्टं वा न कर्तुं शक्नुवन्ति
तस्मिन् एव काले यदा अन्तर्जाल-सरकारी-अनुप्रयोगानाम् विकासः, संचालनं, परिपालनं च बहिः प्रदत्तं भवति, तदा न्यस्त-एककस्य बहिः-निर्मित-सेवा-कर्मचारिभ्यः अन्तर्जाल-सर्वकार-प्रवेशार्थं भौतिक-सुविधाः (यथा स्थल-सेवाः) अथवा कतिपय-प्रणाली-प्रवेश-अधिकारः प्रदत्ताः भविष्यन्ति अनुप्रयोगाः। अस्य कृते असंधिकृतं उपयोगं, लीकेजं, छेड़छाड़ं वा विनाशं वा निवारयितुं संवेदनशीलदत्तांशस्य प्रमुखव्यापाराणां च अभिगमनं प्रभावीरूपेण नियन्त्रयितुं प्रबन्धयितुं च सख्तं अधिकृतप्रवेशतन्त्रं स्थापनीयम्। प्रचालनतन्त्रस्य, आँकडाधारस्य, सङ्गणककक्षस्य इत्यादीनां सर्वोच्चप्रशासकप्राधिकरणं यूनिटस्य समर्पितैः कर्मचारिभिः अवश्यमेव नियन्त्रितव्यं, तथा च आउटसोर्सिंग-एककस्य कर्मचारिणः प्राधिकरणं विना तस्य प्रबन्धनं, उपयोगं च कर्तुं न न्यस्तं कर्तव्यम् न्यूनतमावश्यकतासिद्धान्तानुसारं परिष्कृतरूपेण अधिकृताः भवेयुः, प्राधिकरणकालस्य समाप्तेः अनन्तरं शीघ्रमेव निवृत्ताः भवेयुः।
13. अन्तर्जालसर्वकारस्य अनुप्रयोगविकासस्य सुरक्षाप्रबन्धनं सुदृढं कर्तुं आवश्यकम् अस्ति वा?
विकासचरणस्य समये उत्पद्यमानाः सुरक्षाजोखिमाः निरन्तरं गुप्ताः च भवन्ति, तथा च सॉफ्टवेयरस्य सम्पूर्णजीवनचक्रे सुरक्षाजोखिमान् त्यक्त्वा अन्तर्जालसरकारीअनुप्रयोगानाम् सुरक्षितसञ्चालनं गम्भीररूपेण संकटग्रस्तं कर्तुं शक्नुवन्ति अतः अन्तर्जाल-सरकारी-अनुप्रयोगानाम् विकास-सुरक्षा-प्रबन्धनं सुदृढं कर्तव्यं, सॉफ्टवेयर-विकासस्य सर्वेषु चरणेषु, यथा माङ्ग-विश्लेषणं, डिजाइनं, कोडिंग्, परीक्षणं, परिनियोजनं, अनुरक्षणं च, सुरक्षा-परिचयः, सुरक्षा-उपायाः च करणीयाः विशेषतः, मुक्तस्रोतसङ्केत इत्यादीनां बाह्यसङ्केतानां व्यापकप्रयोगात् उत्पद्यमानानां सुरक्षाजोखिमानां दृष्ट्या, कोडसुरक्षानिरीक्षणानाम् आयोजनं करणीयम् येन संहितायां सुरक्षादुर्बलतानां शीघ्रं आविष्कारः करणीयः, तेषां समये मरम्मतं च करणीयम्, यथा स्रोततः अन्तर्जालसर्वकारीय-अनुप्रयोगानाम् सुरक्षां सुधारयितुम्।
14. व्यक्तिगत-सम्पत्ति-सुरक्षा, सामाजिक-जनहित-आदि-सम्बद्धानां अन्तर्जाल-सरकारी-अनुप्रयोगानाम्, ईमेल-प्रणालीनां च कृते के-परिचय-प्रमाणीकरण-उपायाः कर्तुं शक्यन्ते?
"विनियमाः" अपेक्षन्ते यत् व्यक्तिगत-सम्पत्ति-सुरक्षा, सामाजिक-जनहित-आदि-सम्बद्धानां अन्तर्जाल-सरकारी-अनुप्रयोगानाम्, ईमेल-प्रणालीनां च कृते परिचय-प्रमाणीकरण-उपायाः करणीयाःएकंबहुकारकपरिचयः। उपयोक्तृभिः स्वस्य परिचयं सिद्धयितुं प्रवेशकाले द्वौ वा अधिकौ सत्यापनकारकौ (यथा गुप्तशब्दः, अङ्गुलिचिह्नं, मोबाईलफोनसत्यापनसङ्केतः इत्यादयः) प्रदातव्याः यदि एकः कारकः क्रैकः भवति चेदपि अन्ये कारकाः अवैधप्रवेशं निवारयितुं शक्नुवन्ति, उच्चतरसुरक्षां प्रदातुं शक्नुवन्ति ।द्वितीयः इतिप्रणाली समयं समाप्तं कृत्वा निर्गच्छति। उपयोक्तारः किञ्चित्कालं यावत् निष्क्रियः भवति ततः परं सत्रं स्वयमेव समाप्तं भवति तथा च उपयोक्तुः खातेः बहिः गन्तुं बाध्यः भवति यत् अन्ये अवैधकार्यं कर्तुं उपयोक्तुः प्रवेशितस्थितेः उपयोगं न कुर्वन्तितृतीया इतिअसफलप्रवेशप्रयासानां संख्यां सीमितं कुर्वन्तु । उपयोक्ता पङ्क्तिबद्धरूपेण बहुवारं अशुद्धप्रमाणीकरणसूचनाः प्रविष्टस्य अनन्तरं प्रणाली अस्थायीरूपेण खातं ताडयति अथवा ब्रूट् फोर्स् क्रैकिंग् अथवा गुप्तशब्दानुमानम् इत्यादीनां आक्रमणानां निवारणाय अन्ये उपायाः गृह्णातिचतुर्थःखातं टर्मिनल् प्रति बद्धम् अस्ति। खातं विशिष्टयन्त्रे वा टर्मिनले वा बन्धयन्तु येन खातं चोरितस्य अनन्तरं अन्ययन्त्रेषु अवैधकार्यं निवारयितुं केवलं निर्दिष्टयन्त्रे वा टर्मिनले वा खाते प्रवेशः कर्तुं शक्यते तस्मिन् एव काले "विनियमाः" इलेक्ट्रॉनिकप्रमाणपत्रादिपरिचयप्रमाणीकरणपरिपाटानां उपयोगं प्रोत्साहयितुं उपायान् अपि प्रस्तावयन्ति ।
15. स्वचालितं ईमेल अग्रे प्रेषणं स्वचालितं संलग्नकं डाउनलोड् च निष्क्रियं कृत्वा के लाभाः सन्ति?
सरकारीसंस्थानां संस्थानां च अन्तर्जाल-ईमेल-प्रणाल्याः स्वचालित-मेल-अग्रेषण-कार्यं निष्क्रियं कृत्वा मेल-पेटिकायां संवेदनशील-सूचनाः उपयोक्तुः ज्ञानं विना अनधिकृत-ग्राहकानाम् अग्रे प्रेषणं न कर्तुं शक्नुवन्ति, येन सूचना-प्रसारणं भवति स्वचालित-संलग्नक-अवलोकन-कार्यं निष्क्रियं कृत्वा उपयोक्तृपुष्टिं विना दुर्भावनापूर्ण-संलग्नक-अवलोकनं, निष्पादनं च यन्त्रं निवारयति, येन वायरस-ट्रोजन-अथवा अन्यैः दुर्गन्धयुक्तैः संक्रमणस्य जोखिमः न्यूनीकरोति तत्सह, ईमेल-पत्राणां स्वचालित-अग्रेसरीकरणं निष्क्रियं कृत्वा संलग्नानाम् स्वचालित-अवलोकनं च ईमेल-प्रवाहस्य, संलग्नक-प्रक्रियायाः च अधिक-प्रभावितेण निरीक्षणाय अपि सहायकं भविष्यति
16. नकली-नकली-अन्तर्जाल-सरकारी-अनुप्रयोगानाम् विरुद्धं कथं युद्धं कर्तव्यम्?
संगठनात्मकप्रतिष्ठानप्रबन्धनविभागः, संजालसूचनाविभागः, दूरसञ्चारविभागः, सार्वजनिकसुरक्षासंस्था च संयुक्तरूपेण नकली-नकली-अन्तर्जाल-सरकारी-अनुप्रयोगानाम् उपरि दमनं कुर्वन्तिएकंसंस्थागतस्थापनप्रबन्धनविभागः साइबरसुरक्षासूचनाविभागेन सह मिलित्वा नकली अन्तर्जालसरकारीअनुप्रयोगानाम् स्कैनिङ्गं निरीक्षणं च करोति, प्रासंगिकशिकायतां प्रतिवेदनानि च स्वीकुर्वतिद्वितीयः इतिशङ्कितानां नकलीसूचनानां कृते संगठनात्मकप्रतिष्ठानप्रबन्धनविभागस्य उत्तरदायित्वं भवति यत् प्रासंगिकः अन्तर्जालसरकारीअनुप्रयोगविकासकः एजेन्सी अथवा संस्था अस्ति वा इति पुष्टिं करोति।तृतीया इतियदि खलु नकली अस्ति तर्हि दूरसञ्चाराधिकारिभिः सह जालसूचनाविभागः डोमेननामनिराकरणं स्थगयितुं, अन्तर्जालसम्पर्कं अवरुद्ध्य, कानूनानुसारं अफलाइनप्रक्रियाकरणं च इत्यादीनि उपायानि करिष्यति येषां नियमानाम् अपराधानां च उल्लङ्घनस्य शङ्का भवति तेषां निवारणं लोकसुरक्षाअङ्गैः कानूनानुसारं भविष्यति।
17. किं नवीनाः विद्यमानाः च अन्तर्जालसर्वकारीय-अनुप्रयोगाः "विनियमानाम्" आवश्यकताः कार्यान्विताः सन्ति?
"विनियमाः" आधिकारिकतया २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमे दिने कार्यान्विताः भविष्यन्ति । नवप्रवर्तितानां अन्तर्जालसरकारीकार्याणां अनुप्रयोगानाम् कृते सर्वेषु स्तरेषु एजेन्सीभिः संस्थाभिः च "विनियमानाम्" आवश्यकतानां सख्यं अनुसरणं कर्तव्यम् । प्रयुक्तानां अन्तर्जालसरकारी-अनुप्रयोगानाम् कृते सर्वेषु स्तरेषु एजेन्सीभिः संस्थाभिः च "विनियमानाम्" आवश्यकतानां विरुद्धं आत्मपरीक्षाः करणीयाः, २०२४ तमस्य वर्षस्य अन्ते पूर्वं समस्यासुधारः च पूर्णः करणीयः चीनस्य साइबरस्पेस् प्रशासनं, केन्द्रीयअस्थायीकार्यालयः, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, लोकसुरक्षामन्त्रालयः च "विनियमानाम्" कार्यान्वयनस्य विषये समये एव पर्यवेक्षणं निरीक्षणं च करिष्यन्ति।
पुनर्मुद्रणकाले कृपया स्रोतः सूचयन्तु: "network china" wechat आधिकारिकं खातं
प्रतिवेदन/प्रतिक्रिया