समाचारं

ताइवानस्य सैन्ययुद्धविमानं दुर्घटितम्, पायलटः पलायनार्थं पैराशूटं कृतवान्! अन्वेषण-उद्धार-हेलिकॉप्टरद्वयं क्रमेण भग्नम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ताइवानदेशस्य मिराज २००० युद्धविमानस्य १९९७ तमे वर्षे सेवायां प्रवेशात् परं नवमः प्रमुखः दुर्घटना अस्ति।"

ताइवान-वायुसेनायाः मिराज् २००० इति युद्धविमानं १० सितम्बर्-दिनाङ्के ह्सिन्चु-तटस्य समीपे समुद्रे दुर्घटितम् अभवत् ।सौभाग्येन सः विमानचालकः सफलतया पैराशूट्-यानं कृत्वा उद्धारितः ताइवान-देशस्य मीडिया-माध्यमेन उक्तं यत् १९९७ तमे वर्षे ताइवान-सैन्यस्य मिराज-२०००-युद्धविमानस्य सेवायां प्रवेशात् परं नवमः प्रमुखः दुर्घटना अभवत् द्वीपे प्रासंगिकवार्ताः सूचितवन्तः यत् सम्पूर्णा उद्धारप्रक्रिया विवर्तैः परिपूर्णा आसीत्, उद्धारसमयः अपेक्षितापेक्षया घण्टाद्वयं विलम्बितः च

▲दुर्घटितस्य युद्धविमानस्य सूचनानक्शा

उद्धारसमये द्वौ घण्टाः विलम्बः अभवत्

ताइवान-अधिकारिणां रक्षाविभागेन उक्तं यत् फ्रांस-निर्मितं मिराज-२००० युद्धविमानं उत्तर-ताइवान-देशस्य ह्सिन्चु-वायुसेनास्थानकात् १० दिनाङ्के रात्रौ ८:०५ वादने प्रशिक्षणार्थं उड्डीयत आधारं प्रति गच्छन् विमानस्य शक्तिः नष्टा इति ज्ञातवान् , ततः पलायनार्थं पैराशूट् उद्घाटितवान् । गतरात्रौ १०:२२ वादने शी पेइक्सुनः नान्लियाओ-नगरस्य तटस्य समीपे एव ज्ञातः सः चेतनः आसीत्, केवलं किञ्चित् घातितः च आसीत्

परन्तु द्वीपस्य प्रासंगिकस्रोतानां अनुसारंअस्मिन् काले अन्वेषण-उद्धारयोः उत्तरदायी हेलिकॉप्टरद्वयं गोण्डोला-केबलस्य विफलतायाः कारणेन पीडितः अभवत् ।फलतः तस्य लम्बनं कर्तुं न शक्यते ।तदतिरिक्तं नान्लियाओ-बन्दरगाहः ज्वार-भाटा-परिधिकारणात् बन्दरगाहं प्रविष्टुं असमर्थः आसीत्, अतः अन्ते तट-गस्त्य-नौकायाः ​​माध्यमेन ताइचुङ्ग-बन्दरगाहं प्रति प्रेषितव्यम् आसीत् ।

मूलतः अपेक्षितं आसीत् यत् हेलिकॉप्टरः गतरात्रौ प्रायः ११ वादने ज़ी पेइक्सुनं ह्सिन्चु-अस्पतालं प्रति नेष्यति, परन्तु बहु कष्टानन्तरंदुर्घटनास्थानस्य ताइचुङ्ग-बन्दरस्य च दीर्घदूरतायाः कारणात् अद्य प्रातःकाले, परदिने प्रातः १ वादनपर्यन्तं तटगस्त्यनौका न गोदीं कृतवती. तत्क्षणमेव सः १:२० वादने एम्बुलेन्सेन चिकित्सालयं नीतः।चिकित्सालयं प्रसवस्य अनुमानितसमयात् सम्यक् २ घण्टाः पश्चात् आसीत् ।. सम्पूर्णा उद्धारप्रक्रिया विवर्तैः, एकस्य पश्चात् अन्यस्य परिस्थित्या च परिपूर्णा आसीत् ।

सैन्यविशेषज्ञाः तत् भयङ्करं वदन्ति

कथ्यते यत् यतः १९९७ तमे वर्षे ताइवानदेशेन ६० मिराज २००० युद्धविमानानि प्राप्तानि,एतावता ८ प्रमुखाः दुर्घटनाः अभवन्, येषु न्यूनातिन्यूनं ७ दुर्घटनायां नष्टाः, तस्य परिणामेण ५ जनाः मृताः ।१० दिनाङ्के दुर्घटनायाः अनन्तरं तस्मिन् दिने आधारे स्थितानि सर्वाणि मिराज-युद्धविमानानि विशेषनिरीक्षणार्थं पूर्णतया भूमिं कृतवन्तः ।

अस्मिन् विषये ताइवानसेनायाः सेवानिवृत्तः जनरल् झाङ्ग यांटिङ्ग् इत्यनेन सूचितं यत्,मिराज २००० युद्धविमानं ३० वर्षाणि यावत् सेवायां वर्तते वा तस्य निवृत्तेः समयः अस्ति वा?ताइवान-अधिकारिणः न उन्नयनं कृतवन्तः, न च स्पेयर-इञ्जिनं स्थापितवन्तः ।अत्यन्तं उच्चं सुरक्षाजोखिमम्. इञ्जिनस्य समस्या भवतिमात्रेण विमानचालकः केवलं पैराशूटं चालयितुं शक्नोति, विशेषतः रात्रौ यदा समुद्रः कृष्णवर्णः भवति, विमानचालकः समुद्रस्य दूरस्य न्यायं कर्तुं न शक्नोतिरात्रौ आकाशगतिः भयङ्करः भवितुम् अर्हति

ताइवानदेशस्य सैन्यविशेषज्ञः शी क्षियाओवेइ इत्यनेन युद्धविमानदुर्घटनायाः अनन्तरं अन्वेषण-उद्धार-प्रक्रियायाः कारणात् सः भयभीतः अभवत् इति बोधयति ।ताइवानदेशस्य रक्षाविभागः न केवलं प्रथमहस्तेन स्थितिं ज्ञातुं असफलः अभवत्, अपितु अन्वेषण-उद्धार-हेलिकॉप्टर-गोण्डोला-विफलतायाः अनुभवः अपि अभवत् ।उत्तमसमीक्षा आवश्यकी भवति।