समाचारं

अद्यतनम् ! रूसीसेना प्रमुखं प्रतिहत्यां प्रारभते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​११ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं मास्को-नगरस्य समर्थनं कुर्वन्तः सैन्य-ब्लॉगर्-जनाः अवदन् यत् रूस-सेना गतमासे पश्चिम-रूस-देशे आक्रमणं कृतवती युक्रेन-सेनायाः विरुद्धं महत् प्रति-आक्रमणं आरब्धवती, ततः किञ्चित् क्षेत्रं पुनः प्राप्तवती अस्ति
अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशेन द्वितीयविश्वयुद्धात् परं रूसदेशस्य विरुद्धं बृहत्तमं विदेशीयम् आक्रमणं कृतम् ।
प्रतिवेदनानुसारं युक्रेनदेशीयः सैन्यब्लॉगरः युरी पोडोल्यान्का इत्ययं रूसस्य समर्थनं करोति, अन्ये च द्वौ प्रसिद्धौ ब्लोगर् च उक्तवन्तौ यत् रूसीसैनिकाः कुर्स्कक्षेत्रे प्रमुखं प्रतिहत्याम् आरब्धवन्तः।
एकः ब्लोगर् ब्लोग् मध्ये अवदत् यत् - "कुर्स्क् क्षेत्रे रूसीसेना शत्रुस्य पश्चिमदिशि प्रतिहत्याम् अकरोत्, येन सीमायाः (कुर्स्क ओब्लास्ट्) युक्रेनदेशस्य नियन्त्रणक्षेत्रं न्यूनीकृतम्" इति
पोडोल्जाका इत्यनेन उक्तं यत् रूसीसैनिकाः युक्रेनसेनायाः कब्जाकृते क्षेत्रे अनेके ग्रामाः पुनः गृहीत्वा दक्षिणस्नागोस्टी-नगरस्य मल्लोक्निया-नद्याः पूर्वदिशि युक्रेन-सेनायाः पृष्ठतः धकेलितवन्तः
रूसस्य रक्षामन्त्रालयस्य युद्धविषये प्रतिवेदने अल्पाः सूचनाः प्रकाशिताः इति प्रतिवेदने सूचितम् । युक्रेनदेशेन अपि तत्कालं कोऽपि टिप्पणी नासीत् ।
स्रोत |
प्रतिवेदन/प्रतिक्रिया