समाचारं

फिलिपिन्स्, “अयुद्धयोग्ययुद्धस्य” योजनां कुर्वन् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारानुसारं फिलिपिन्स्-देशस्य रक्षामन्त्री अद्यैव उक्तवान् यत् "देशस्य क्षेत्रस्य रक्षणक्षमतायाः उन्नयनार्थं" ४० उन्नतयुद्धविमानानि क्रियन्ते इति फिलिपिन्सदेशस्य सशस्त्रसेनायाः प्रमुखः अवदत् यत् फिलिपिन्सदेशः मध्यमदूरपर्यन्तं क्षेपणानि क्रेतुं विचारयति।

उन्नतयुद्धविमानं मध्यमदूरपर्यन्तं क्षेपणास्त्रं च क्रेतुं विचार्य फिलिपिन्सदेशस्य किं प्रयोजनम्?

फिलिपिन्स्-देशस्य रक्षानीतौ परिवर्तनम्

सैन्यपर्यवेक्षकः लिआङ्ग योङ्गचुन् इत्यस्य मतं यत् फिलिपिन्स्-देशस्य वर्तमान-रक्षा-नीतिः फिलिपिन्स्-देशात् उन्नत-युद्धविमानानाम्, मध्यम-दूरी-क्षेपणास्त्रानां च उच्च-प्रोफाइल-क्रयणस्य आधारेण मौलिक-परिवर्तनं भवति

लिआङ्ग योङ्गचुन् : १.

फिलिपिन्सदेशः द्वीपसमूहदेशः अस्ति प्रथमं तस्य आवश्यकता अस्ति वायुसेना दक्षिणकोरियादेशे निर्मितं fa-50 युद्धविमानम् अस्ति युद्धक्षमतां दमनार्थं च उपयुज्यते आन्तरिकपृथक्तावादीनां आतङ्कवादीनां च बलानि अद्यापि पर्याप्ताः सन्ति। तदतिरिक्तं फिलिपिन्स्-देशेन भारतात् "ब्रह्मोस्"-जहाजविरोधी-क्षेपणानि अपि क्रीतानि सन्ति ।

अधुना फिलिपिन्सदेशः अधिकानि उन्नतानि युद्धविमानानि मध्यमदूरपर्यन्तं क्षेपणास्त्राणि च क्रेतुं इच्छति, यत् सूचयति यत् तस्य रक्षानीतिः मौलिकपरिवर्तनानि प्रचलति - फिलिपिन्सदेशः "अयुद्धयोग्ययुद्धस्य" सज्जतां कुर्वन् अस्ति

फिलिपिन्स्-देशः उन्नतयुद्धविमानानि क्रीणाति

अधुना एव फिलिपिन्स्-देशेन उक्तं यत् सः ४० आधुनिकविमानानि क्रीणीत, परन्तु विशिष्टानि मॉडल्-विमानानि न प्रकटितवती ।

लिआङ्ग योङ्गचुन् इत्यनेन एतस्य विश्लेषणं कृतम् ।

लिआङ्ग योङ्गचुन् : १.

अधुना फिलिपिन्स्-देशे द्वौ अपि यथार्थौ विकल्पौ स्तः ।

प्रथमं, अन्यदेशेभ्यः निवृत्ताः भवितुम् उद्यतः एफ-१६ युद्धविमानानाम् क्रयणं “प्रदर्शनीयं कार्यम्” । एतादृशाः युद्धविमानाः सस्तीः सन्ति, पर्याप्तं आपूर्तिः च अस्ति ।

द्वितीयं, कोरियादेशस्य युद्धविमानानाम् क्रयणं निरन्तरं कुर्वन्तु। दक्षिणकोरियादेशः अपि आशास्ति यत् फिलिपिन्स्-देशः उन्नत-एफए-५०-युद्धविमानानाम् अन्यं समूहं क्रीणाति, तथैव दक्षिणकोरियादेशं विकसितं कुर्वन्तं केएफ-२१ चुपके-युद्धविमानं च क्रीणीत इति। एतेषु युद्धविमानेषु अमेरिकनप्रौद्योगिक्याः उपयोगः भवति यदि व्यापारस्य वार्तालापः कर्तुं शक्यते तर्हि अमेरिका धनं अर्जयिष्यति, आक्षेपं न करिष्यति। फिलिपिन्स्-सर्वकारः यत्किमपि युद्धविमानं क्रयति चेदपि, अमेरिकादेशस्य इच्छां न आज्ञापयितुं साहसं न करिष्यति इति मम भयम् अस्ति।

फिलिपिन्स्-देशः मध्यमदूरपर्यन्तं क्षेपणानि क्रीणाति

सामान्यतया मन्यते यत् फिलिपिन्स्-देशः अमेरिकी-देशस्य "टाइफन्"-मध्यम-परिधि-क्षेपणास्त्र-प्रणालीं क्रेतुं इच्छति ।

लिआङ्ग योङ्गचुन् इत्यनेन विश्लेषितं यत् चीनदेशं निवारयितुं अमेरिकादेशः फिलिपिन्सदेशे मध्यमदूरपर्यन्तं क्षेपणानि नियोक्तुं प्रयतते, यदा तु फिलिपिन्सदेशः दक्षिणचीनसागरस्य विषये चीनदेशेन सह सौदानां कृते एतस्य शस्त्रक्रयणस्य उपयोगं कर्तुं प्रयतते।

लिआङ्ग योङ्गचुन् : १.

अस्य सौदास्य कुञ्जी न तु फिलिपिन्सदेशः तत् क्रेतुं इच्छति वा, अपितु अमेरिकादेशः तत् विक्रेतुं साहसं करोति वा इति, यतः अस्मिन् जटिलकानूनीविषयाणां श्रृङ्खला अन्तर्भवति

"टाइफन्" मध्यम-परिधि-क्षेपणास्त्र-प्रणालीं युक्त्या परिनियोजितुं शक्यते, "मानक"-६, "टोमाहॉक्" इत्यादीनां विविधप्रकारस्य क्षेपणानां प्रक्षेपणं कर्तुं शक्यते स्थलाधारित-टोमाहॉक्-क्षेपणानां व्याप्तिः १५०० किलोमीटर्-पर्यन्तं गन्तुं शक्नोति । अस्मिन् वर्षे एप्रिलमासे अमेरिकीसैन्येन संयुक्तव्यायामस्य नामधेयेन "टाइफन्" इति क्षेपणास्त्रप्रणाली फिलिपिन्स्-देशे नियोजितवती ।

तदनन्तरं यदि फिलिपिन्स्-सर्वकारः "टाइफन्"-क्षेपणास्त्र-प्रणालीं क्रेतुं अग्रे आगच्छति तर्हि फिलिपिन्स्-देशः स्वस्य "महाशक्ति-प्रतियोगितायां" संयुक्तराज्यस्य कठपुतली पूर्णतया भविष्यति एतेन चीनसहितस्य दक्षिणचीनसागरस्य परितः देशानाम् सुरक्षा गम्भीररूपेण संकटग्रस्तः भवति ।

चीनविरुद्धं सामरिकं ब्लैकमेलं कर्तुं अमेरिका-देशस्य फिलिपिन्स्-देशयोः च प्रयत्नाः सफलाः न भविष्यन्ति ।

स्रोतः : yangtze military wechat आधिकारिक खाता

प्रतिवेदन/प्रतिक्रिया