समाचारं

६३ वर्षीयः एण्डी लौ इत्यस्य संगीतसङ्गीतसमारोहे अन्यः दुर्घटना अभवत्, तस्य चोटः अभवत् इति शङ्का आसीत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सेप्टेम्बर्-मासस्य सायंकाले शेन्झेन्-नगरे एकस्मिन् संगीतसङ्गीतसमारोहे ६३ वर्षीयस्य एण्डी लौ इत्यस्य दृश्येन बहवः प्रशंसकाः शीतलस्वेदेन भयभीताः अभवन् ।


"it's not a sin for men to cry" a cappella इति गीतं गायन् मञ्चस्य भूमिगतद्वारं आकस्मिकतया उद्घाटितम् अभवत्, ततः परं प्रदर्शनस्य समये सः पूर्णतया न पतितः



परन्तु घटनास्थले प्रेक्षकाणां मते एण्डी इत्यस्य हस्तः किञ्चित् क्षतम् आसीत्, तस्मात् भिडियोमध्ये दृश्यते यत् एकः कर्मचारी तत्क्षणमेव तौलिकां समर्पितवान्



ततः एण्डी प्रेक्षकान् "कुशलम्" "कुशलम्" इति उद्घोषयति स्म, मञ्चात् अवतीर्य हस्तं पट्टिकां करिष्यामि इति च अवदत् ।


संगीतसङ्गीतस्य अनन्तरं बहवः प्रशंसकाः प्रश्नान् उत्थापयितुं संगीतसङ्गीतस्य आधिकारिकवेइबो इत्यत्र सन्देशान् त्यक्तवन्तः यत् -




अस्मिन् भ्रमणकाले एण्डी लौ इत्यनेन नेटिजनाः मञ्चसुरक्षाविषयेषु चिन्ताम् अकुर्वन् इति प्रथमवारं न।


अस्मिन् वर्षे जुलैमासे यदा एण्डी लौ शाङ्घाईनगरे संगीतसङ्गीतभ्रमणं कृतवान् तदा एकः प्रशंसकः मञ्चस्य चालनस्य छायाचित्रं गृहीतवान् यत्र एण्डी उच्चे मञ्चे स्खलितः जानुभ्यां न्यस्तः आसीत् पक्षिनेत्रदृष्ट्या एण्डी लौ मञ्चस्य धारायाम् अतीव समीपे अस्ति अनेके दर्शकाः अवदन् यत् : अतीव खतरनाकम् अस्ति!



पश्चात् एण्डी लौ संगीतसङ्गीतसमारोहे स्खलितः जानुभ्यां न्यस्तः इति क्षमायाचनां कृतवान्, "क्षम्यतां। अहं कालः अतीव खतरनाकं (क्रिया) कृतवान्। एतावत् स्खलितं भविष्यति इति मया न अपेक्षितम्। अहं अपि भीतः आसम्, अतः अहं विशेषतया क्षमायाचनां करोमि।" everyone today. i hope everyone i understand." एण्डी लौ इत्यनेन उक्तं यत् सः स्वस्य सम्यक् पालनं करिष्यति, पुनः एतादृशानि उच्चजोखिमानि प्रदर्शनानि न करिष्यति।


बीजिंग-रेलस्थानके सः प्रायः लिफ्ट-मञ्चे पदानि स्थापयति स्म । लाइव्-दृश्येषु ज्ञातं यत् एण्डी लौ एकस्मिन् लघुवृत्ताकार-उत्थापन-मञ्चे स्थितः आसीत्, सः सम्भवतः मञ्चे स्थितः इति विस्मृतवान्, प्रायः सोपानं चूकितवान् दिष्ट्या सः कालान्तरे निवृत्तः भूत्वा दुर्घटनां परिहरितुं हस्तेन हस्तरेखां गृहीतवान् ।



चेंगशी इन्टरएक्टिव·सिटी एक्सप्रेस रिपोर्टर झांग कियान द्वारा व्यापक रिपोर्ट

प्रतिवेदन/प्रतिक्रिया