समाचारं

गोल्डन् ईगल पुरस्कारेण नामाङ्कनार्थं लियू यिफेइ इत्यस्य योग्यता अपसारिता इति कारणं प्रकाशितम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के सायं वेइबो विषयः #golden eagle award removed liu yifei’s qualification# इति वेइबो इत्यत्र उष्णसन्धानविषयः अभवत्, येन उष्णविमर्शाः उत्पन्नाः
चीनटीवी गोल्डन् ईगल पुरस्कारः चीनस्य चलच्चित्रदूरदर्शन-उद्योगे महत्त्वपूर्णेषु समारोहेषु अन्यतमः अस्ति एषः पुरस्कारः १० सितम्बर् दिनाङ्के ऑनलाइन-मतदानस्य द्वितीयचक्रे प्रविष्टवान् । प्रशंसकाः आविष्कृतवन्तः यत् मूलतः द्वयोः कार्ययोः कृते शॉर्टलिस्ट् कृतः लियू यिफेइ इत्ययं सूचीतः निष्कासितः, येन बहवः प्रशंसकाः असन्तुष्टाः अभवन् । अस्मिन् विषये गोल्डन् ईगल पुरस्कारः अद्यापि प्रतिक्रियां न दत्तवान् ।
अस्मिन् वर्षे "गो व्हेर् द विण्ड् इज्" "मेङ्ग हुआ लु" इति द्वयोः ग्रन्थयोः कृते लियू यिफेई सर्वोत्तम-अभिनेत्रीयाः गोल्डन् ईगल-पुरस्काराय नामाङ्किता इति कथ्यते सा अगस्तमासे ऑनलाइनमतदानस्य प्रथमचरणं सफलतया उत्तीर्णवती, प्रेक्षकैः, चीनदृश्यकलासङ्घस्य सदस्यैः, प्रारम्भिकमूल्यांकनसमित्याः विशेषज्ञैः च पुष्टिः कृता, मतदानस्य द्वितीयचरणं च प्रविष्टवती परन्तु यदा द्वितीयचरणस्य मतदानं १० दिनाङ्के आरब्धम् तदा लियू यिफेइ इत्यस्य नाम शॉर्टलिस्ट् मध्ये नासीत् ।
सार्वजनिकसूचनाः दर्शयति यत् गोल्डन ईगलपुरस्कारचयनस्य एकस्मिन् नियमे अभ्यर्थीनां चीनीयराष्ट्रीयता भवितुमर्हति, तथा च हाङ्गकाङ्ग, मकाओ, ताइवानदेशेभ्यः अभ्यर्थीनां कृते सम्बन्धितविभागेभ्यः अनुमोदनस्य आवश्यकता वर्तते। कानूनभङ्गं कुर्वन्तः कलाकाराः तेषां कृतीनां च चयनं कर्तुं न शक्नुवन्ति। लियू यिफेई अमेरिकनदेशीयः अस्ति, सः गोल्डन् ईगलपुरस्कारस्य आवश्यकताः न पूरयति । द्वितीयपक्षे सा शॉर्टलिस्ट् कृता ततः परं नेटिजनैः तस्याः प्रश्नः कृतः, अतः अधिकारी लियू यिफेइ इत्यस्य योग्यतां विलोपितवान् ।
अनेके प्रशंसकाः अवदन् यत् यतः विदेशिनां भागं ग्रहीतुं अनुमतिः नास्ति, अतः एतेषां अभिनेतानां शॉर्टलिस्ट् न करणीयम् इति आयोजकाः विषयस्य प्रचारं कुर्वन्ति इति शङ्का वर्तते।
पाठ |
प्रतिवेदन/प्रतिक्रिया