समाचारं

डेकोरेटर् विद्युत्प्रहारः अभवत्, तस्य परिवारः स्वामिना ३५ लक्षं युआन् इति दावान् अकरोत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकं मेगानगरम् इति नाम्ना शङ्घाई-नगरे ४०० तः अधिकाः परिपक्वाः बृहत्-परिमाणस्य व्यापारिकजिल्हाः सन्ति, येषां सह प्रायः जटिलाः पारस्परिकाः आर्थिकाः च संघर्षाः भवन्ति । व्यापारमण्डलस्य सामञ्जस्यं सुनिश्चित्य रक्षणार्थं "कानूनस्य, तर्कस्य, भावनायाः च" उपयोगः "त्रिसम्बद्धता"-तन्त्रस्य अपि अर्थः अस्ति ।

अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्के प्रातःकाले

मिन्हाङ्ग-मण्डले एकं वाणिज्यिकभवनं

प्रथमतलस्य भण्डारस्य अन्तः

विद्युत्प्रहारेन एकः पुरुषः मृतः

पुलिस घटनास्थले त्वरितम् आगता

अहं एकं पुरुषं शयानं दृष्टवान्

द्वौ मीटर् अधिकं ऊर्ध्वं मचौ

वायुतले लम्बमानाः पादाः

ज्ञायते यत् एतत् दुकानं स्वामिना फलव्यापारे निरतः बॉस चेन् इत्यस्मै भाडेन दत्तम् आसीत्, मृतः बॉस चेन् इत्यनेन नियुक्तः अलङ्कारकारः आसीत्। सावधानीपूर्वकं अन्वेषणं कृत्वा न्यायिकवैद्यः पश्यति यत् तस्य पुरुषस्य शरीरे केवलम् एकः एव तुल्यकालिकरूपेण स्पष्टः विद्युत्प्रवाहस्य चोटः अस्ति, मूलतः च तस्य पुरुषस्य मृत्युः दुर्घटना इति निर्धारितम्

घटनायाः पञ्चदिनानन्तरं मूल्याङ्कनविभागेन ज्ञातं यत् भूमौ स्थिते सॉकेट् मध्ये विद्युत् लीकेजः अस्ति, अयं सॉकेटः मचायाः अधः एव अस्ति

अस्मिन् विषये स्वामिना क्षतिपूर्तिं प्रति तदनुरूपं दायित्वं वहितुं इच्छा व्यक्ता, परन्तु क्षतिपूर्तिः अनुपातेन अन्तिममूल्यांकनप्रतिवेदनस्य प्रतीक्षा कर्तव्या भवति, फलानां दुकानस्य स्वामी चेन् अपि अस्य उत्तरदायीपक्षेषु अन्यतमः अस्ति दुर्घटना।

अन्तिममूल्यांकनप्रतिवेदने त्रयाणां पक्षानाम् उत्तरदायित्वस्य अन्तिमः अनुपातः निर्धारितः भविष्यति, यस्य अर्थः अस्ति यत् क्षतिपूर्तिः अपि स्थगितः भविष्यति तत् स्वीकुर्वितुं असमर्थाः परिवारस्य सदस्याः व्यापारभवने याचयितुम् आरब्धवन्तः व्याख्यानम् ।

यद्यपि फलदुकानस्य स्वामी अन्तिमपरिणामस्य प्रतीक्षां कर्तुं आग्रहं कृतवान्, तथापि परिवारः स्वामिना च पूर्वमेव विषयस्य समाधानं कर्तुं इच्छुकौ इति विचार्य, मिन्हाङ्गजनसुरक्षाब्यूरो इत्यस्य सिन्होङ्गपुलिसस्थानकस्य पुलिसाधिकारी झाङ्ग चुन् इत्यनेन प्रथमं मध्यस्थतां कर्तुं पक्षद्वयम्।

परन्तु परिवारेण ३५ लक्षं युआन् क्षतिपूर्तिराशिः प्रस्ताविता, यत् स्वामिना स्पष्टतया स्वीकुर्वितुं न शक्तम् । मध्यस्थतायाः आरम्भे पक्षद्वयं अतिक्रान्तं भवितुं न इच्छति स्म । अतः वकिलाः मध्यस्थाः च व्यक्तिगतक्षतिपूर्तिप्रकरणानाम् नागरिकसंहितायां प्रासंगिकप्रावधानानाम् आधारेण मास्टर झाओ इत्यस्य परिवारस्य क्षतिपूर्तिराशिस्य उपरितनसीमायाः गणनां २५ लक्ष युआन् इत्यस्य परिधिं कृतवन्तः

यतो हि उत्तरदायित्वनिर्णयः अस्पष्टः भवति, मध्यस्थताप्रक्रियायां पक्षद्वयस्य विवादः सर्वदा क्षतिपूर्तिराशिः एव भवति पञ्चवारं मध्यस्थतायाः अनन्तरं ते अन्ततः १५८ लक्षं युआन् क्षतिपूर्तिविषये सम्झौतां कृतवन्तः, यस्मिन् मानवीयक्षतिपूर्तिः भागः अपि अन्तर्भवति स्म

मध्यस्थतासम्झौते हस्ताक्षरं कृत्वा कार्यदिनत्रयान्तरे एव परिवारेण स्वामिना क्षतिपूर्तिः समये एव प्राप्ता, वाणिज्यिकभवनं च पुनः मार्गे आसीत् तदनन्तरं दुर्घटनानिर्धारणं क्षतिपूर्तिः च अद्यापि प्रचलति