समाचारं

झाओ लेजी एनपीसी स्थायीसमित्याः बैठक्यां उपस्थितप्रतिनिधिभिः सह चर्चां कृतवान्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचार(समाचारजालम्): ११ दिनाङ्के प्रातःकाले सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य स्थायीसमितेः सदस्यः, राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः अध्यक्षः च झाओ लेजी इत्यनेन उपस्थितैः एनपीसी-उपनिदेशकैः सह चर्चा, आदान-प्रदानं च कृतम् १४ तमे एनपीसी स्थायीसमित्याः ११ तमे बैठके। सः जनकाङ्ग्रेसस्य व्यवस्थायाः समर्थनं सुधारणं च विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णविचारानाम् सम्यक् अध्ययनं कार्यान्वयनञ्च, दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं, जैविकैकतायाः पालनं कर्तुं च आवश्यकतायाः उपरि बलं दत्तवान् दलस्य नेतृत्वं, जनाः देशस्य स्वामी भवन्ति, तथा च कानूनानुसारं देशस्य शासनं कुर्वन्ति, तथा च समृद्धं कुर्वन्ति राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधयः जनानां सह सम्पर्कस्य विषयवस्तु रूपं च प्रतिनिधीनां कार्यप्रदर्शनस्य सर्वेषु पक्षेषु कार्यान्वितव्यम् कर्तव्यानि ।

संगोष्ठ्यां प्रतिनिधिभिः सभायाः विषयं परितः मताः सुझावाः च प्रस्ताविताः। झाओ लेजी सम्यक् श्रुत्वा प्रतिनिधिभिः सह गहनं आदानप्रदानं कृतवान् । सः अवदत् यत् अस्मिन् वर्षे राष्ट्रियजनकाङ्ग्रेसस्य स्थापनायाः ७० वर्षाणि पूर्णानि सन्ति। विगत ७० वर्षेषु जनकाङ्ग्रेसव्यवस्थायाः सुधारेण विकासेन च जनकाङ्ग्रेसस्य प्रतिनिधीनां व्यवस्थायां निरन्तरं सुधारः भवति, येन प्रतिनिधयः कानूनानुसारं स्वकर्तव्यं निर्वहन्ति, जनसामान्यं च सम्पर्कं कर्तुं च समर्थनं गारण्टीं च प्राप्यते चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसात् आरभ्य, सहकर्मी शी जिनपिङ्ग इत्यनेन सह दलस्य केन्द्रीयसमित्या प्रतिनिधिनां भूमिकायाः ​​महत् महत्त्वं दत्तम्, प्रतिनिधिनां कार्यस्य नेतृत्वं व्यापकरूपेण सुदृढं कृतम्, प्रतिनिधिनां कृते व्यवस्थायां तन्त्रे च अधिकं सुधारः कृतः जनसमूहेन सह सम्पर्कं कर्तुं, तेषां प्रभावशीलतां च निरन्तरं वर्धयति स्म।

झाओ लेजी इत्यनेन दर्शितं यत् जनसमूहेन सह प्रतिनिधिनां सम्पर्कस्य सामग्रीं समृद्धं कर्तुं, दलस्य केन्द्रीयसमितेः प्रमुखनीतयः, संविधानं, कानूनानि च सक्रियरूपेण सक्रियरूपेण च प्रचारयितुं, परितः जनसमूहं स्वकीयेषु उद्योगेषु क्षेत्रेषु च तान् कार्यान्वितुं प्रेरयितुं च आवश्यकम् . राष्ट्रीयजनकाङ्ग्रेसस्य प्रमुखकार्येषु, यथा विधानं, पर्यवेक्षणं च, केन्द्रीकृत्य वयं जनानां मतं सुझावं च याचयामः, जनानां विचारान्, आशां, इच्छां च प्रासंगिकप्रस्तावेषु विचारभाषणेषु च प्रतिबिम्बयामः, समस्यानां कानूनी संस्थागतसमाधानं च प्रवर्धयामः।

झाओ लेजी प्रतिनिधिनां जनसमूहेन सह सम्बद्धतां प्राप्तुं मार्गान् समृद्धीकर्तुं आवश्यकतायाः विषये बलं दत्तवान् । विशेषानुसन्धानेषु, कानूनप्रवर्तननिरीक्षणेषु अन्येषु कर्तव्यनिष्पादनक्रियाकलापयोः सक्रियरूपेण भागं गृह्णन्ति, प्रतिनिधिकर्तव्यनिष्पादनं स्वस्य कार्यस्य निष्पादनेन सह जैविकरूपेण एकीकृत्य च। जनसमूहेन सह नियमितरूपेण सम्पर्कं स्थापयितुं तृणमूलविधायकसम्पर्कस्थानानां, प्रतिनिधिगृहस्थलानां अन्येषां च मञ्चानां सदुपयोगं कुर्वन्तु। प्रतिनिधिकार्यव्यवस्थायां तन्त्रे च अधिकं सुधारं कृत्वा प्रतिनिधिनां क्षमतानिर्माणं सुदृढं कुर्वन्तु।

ली होङ्गझोङ्ग् इत्यनेन संगोष्ठ्याः अध्यक्षता कृता ।