समाचारं

सन झुनहाओ सार्वजनिकरूपेण कटुतया रोदिति स्म

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के राज्यक्रीडासामान्यप्रशासनेन लोकसुरक्षामन्त्रालयेन च संयुक्तरूपेण व्यावसायिकफुटबॉललीगेषु "नकलीद्यूत"विषये विशेषसुधारकार्याणां विषये डालियान्नगरे पत्रकारसम्मेलनं कृतम् चीनीय-फुटबॉल-सङ्घः ६० दण्डं निर्गतवान्, ४३ जनानां कृते आजीवनं पादकन्दुक-सम्बद्धेषु किमपि कार्येषु प्रवृत्तिः प्रतिबन्धितः, १७ जनानां कृते ५ वर्षाणि यावत् फुटबॉल-सम्बद्धेषु किमपि कार्येषु न प्रवृत्ताः ताइशान्-क्रीडकौ पूर्वक्रीडकौ गुओ तियान्यु, सन झुनहाओ च आजीवनं फुटबॉल-सम्बद्धेषु किमपि क्रियाकलापं कर्तुं प्रतिबन्धितौ स्तः । सम्प्रति सोन् जुन्हो दक्षिणकोरियादेशस्य के-लीग्-दलस्य सुवोन् एफसी-सङ्घस्य कृते क्रीडति ।
११ सेप्टेम्बर्-मासस्य अपराह्णे कोरिया-के-लीग्-क्रीडायां सुवोन्-एफसी-क्लबस्य कृते क्रीडितुं पुनः आगतः सोन् जुन्हो दक्षिणकोरियादेशे पत्रकारसम्मेलनं कृतवान् ।@people's daily sports news इत्यस्य अनुसारं पत्रकारसम्मेलने सन झुनहाओ अश्रुभिः गलाघोटः भूत्वा अवदत् यत्,सः निर्दोषः अस्ति, तत्सह कोरिया-फुटबॉल-सङ्घस्य प्रति सः अतीव खेदं अनुभवति, दुःखितः च अस्ति
@people's daily sports इत्यस्य अनुसारम्
२०२३ तमस्य वर्षस्य मे-मासस्य १२ दिनाङ्के शाङ्घाई-नगरे देशं त्यक्त्वा गच्छन् सन झुन्हाओ-इत्यस्य अलोकसेवकानां घूसस्य शङ्का आसीत् । २०२४ तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्के सोन् जुन्हो मुक्तः भूत्वा दक्षिणकोरियादेशं प्रत्यागतवान् । एकमासपश्चात् सः के ५ लीग् इत्यस्मिन् पञ्जीकरणं सम्पन्नं कृत्वा जूनमासे सुवोन् एफसी इत्यत्र सम्मिलितवान् । एतावता सोन् जुन्हो के-लीग्-क्रीडायां १२ वारं क्रीडितः, १ गोलं कृत्वा १ सहायतां च दत्तवान् ।
१० सितम्बर् दिनाङ्के चीनीयपदकक्रीडासङ्घः "प्रकरणेषु सम्बद्धानां कर्मचारिणां उद्योगदण्डविषये संघसूचना" जारीकृतवती, यस्मिन्...पुत्रः जून-होः फुटबॉलक्रीडासु हेरफेरस्य कारणेन आजीवनं प्रतिबन्धितः. तस्मिन् एव काले, २.चीनी-फुटबॉल-सङ्घः अपि स्पष्टं कृतवान् यत् सन-झुन्हाओ-महोदयस्य दण्डस्य विषये फीफा-सङ्घटनं सूचयिष्यति, तस्य वैश्विकरूपेण दण्डः दातव्यः वा इति फीफा-सङ्घटनेन निर्णयः भविष्यति
अद्यतनं पत्रकारसम्मेलने,सुन् जुन्हाओ इत्यनेन उक्तं यत् यदा सः घूसस्य आरोपेण गृहीतः इति कथितः तदा सः भ्रमितः अविश्वासः च अभवत्। परन्तु शीघ्रमेव स्वपरिवारस्य समीपं गन्तुं सः अपराधं स्वीकुर्वितुं चितवान् । तथापि सोन् जुन्होः आग्रहं कृतवान् यत् सः निर्दोषः अस्ति, सः केवलं स्वस्य करियरं निरन्तरं कर्तुं आशां कृतवान् ।. सः अवदत् यत् पत्रकारसम्मेलने स्वस्य अनुभवस्य विषये स्पष्टतया वदन् सः निश्चिन्तः अभवत् यत् जनसमूहः तस्य आक्रोशान् अवगमिष्यति, फुटबॉल-समुदायः च तस्मै समर्थनं साहाय्यं च निरन्तरं करिष्यति इति।
स्रोतः:@जनदैनिकक्रीडा, बीजिंग दैनिक, जिङ्गुआन समाचार
प्रतिवेदन/प्रतिक्रिया