समाचारं

झाङ्ग जिके क्लबतः १६ लक्षं युआन् अधिकं शिक्षणशुल्कं हृत्वा पलायितवान् इति चर्चा अस्ति? क्लब प्रतिक्रिया

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सेप्टेम्बर् दिनाङ्के "झाङ्ग जिके पलायितः" इति शीर्षकेण एकः प्रविष्टिः अन्तर्जालस्य विषये ध्यानं आकर्षितवान् । एकस्मिन् स्क्रीनशॉट्-मध्ये ज्ञातं यत् एकस्मिन् सामाजिक-खातेन दावितं यत् झाङ्ग-जिके-इत्येतत् पलायनं कृत्वा १६ लक्ष-युआन्-अधिकं शिक्षणशुल्कं हृतवान् इति चित्रेण अन्तर्जाल-माध्यमेषु व्यापकचर्चा आरब्धा, विविधाः अनुमानाः च प्रचलिताः आसन्

पूर्वं बहवः माध्यमाः ओलम्पिकविजेता झाङ्ग जिके निङ्गबोनगरस्य एकस्य क्लबस्य तकनीकीपरामर्शदातृरूपेण कार्यं कृतवान् इति ज्ञापयन्ति स्म ।

तस्य प्रतिक्रियारूपेण ११ सेप्टेम्बर्-दिनाङ्के अपराह्णे निङ्गबो-दैनिकक्रीडा-क्लबस्य कर्मचारी यत्र झाङ्ग-जिके पाठयति स्म, तत्र अफवाः इति प्रतिक्रियाम् अददात् । कर्मचारी अवदत् यत् झाङ्ग जिके अद्यापि क्लबस्य टेबलटेनिस् कार्यक्रमस्य निदेशकः अस्ति तथा च सः अद्यापि सामान्यतया अध्यापनं करोति यत् १६ लक्षं शिक्षणशुल्कं भवति इति कारणेन तस्य पलायनं असम्भवम्। सामान्यतया छात्राः स्वस्य शिक्षणशुल्कं १-२ मासान् पूर्वमेव ददति, सः च सामान्यतया फुटबॉलवर्गान् अपि पाठयति अक्टोबर् मासे एव दत्तस्य शिक्षणशुल्कस्य कारणात् तस्य पलायनं असम्भवम्।

तस्मिन् एव काले कर्मचारी अवदत् यत् झाङ्ग जिके अद्यकाले व्यापारयात्रायां गतः, सः निङ्गबोनगरे नास्ति।

तस्मिन् एव काले केचन नेटिजनाः सामाजिकमाध्यमेषु अवदन् यत् ते १० सितम्बर् दिनाङ्के नान्चाङ्ग् व्यावसायिकविश्वविद्यालये झाङ्ग जिके इत्यनेन सह मिलित्वा एकत्र फोटो गृहीतवन्तः।

अस्मिन् विषये नानचाङ्ग-व्यावसायिकविश्वविद्यालयस्य अभियांत्रिकी-प्रौद्योगिकी-महाविद्यालयस्य एकः शिक्षकः अवदत् यत् सः विद्यालये विद्यालये किं करोति इति स्पष्टं न भवति।

स्रोत जिमू न्यूज दवन न्यूज

प्रतिवेदन/प्रतिक्रिया