समाचारं

विद्यालयस्य ऋतौ बालकानां मध्ये श्वसनरोगाः वर्धन्ते ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयस्य आरम्भानन्तरं बालकाः गृहात् विद्यालयस्य सामूहिकजीवनं प्रति आगच्छन्ति, तथा च उष्णतः शीतपर्यन्तं संक्रमणकालः अपि भवति, अतः विद्यालयस्य आरम्भात् परं १-२ सप्ताहेषु विशेषतः श्वसनरोगाणां कारणं भवति बालवाड़ीं प्रविष्टानां बालकानां कृते भवतु नूतनजीवनस्य अनुकूलतायै समयः प्राप्तः, ते सर्वे रोगाक्रान्ताः, नासिकास्रावः, अविरामकासः च अभवन्, मातापितरौ च चिन्तिताः अभवन्
इदं तथाकथितं "विद्यालयरोगः" वस्तुतः अनेकेषां कारकानाम् अधिष्ठानस्य परिणामः भवति अधिकतया मातापितृणां बालकानां काससमये अत्यधिकं घबराहटस्य आवश्यकता नास्ति यावत् बालकस्य मानसिकदशा सुष्ठु भवति, डिग्री च कासस्य आवृत्तिः न दुर्गता, बालकः च सामान्यतया खादति, निद्रां च करोति, तस्य चिकित्सायाः अतिशयेन आवश्यकता नास्ति । मातापितरः लक्षणानाम् अवलोकनेन रोगस्य कारणं प्रारम्भिकरूपेण अनुमानं कर्तुं शक्नुवन्ति तथा च स्वसन्ततिभ्यः "रोगसंकटं" तर्कसंगतरूपेण दूरीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।
भिन्नकारणानां कासानां किञ्चित् भिन्नं अभिव्यक्तिः भवति । शुष्ककासः : कासकाले कफः नास्ति अथवा अत्यल्पः कफः भवति । तीव्रग्रसनीशोथः, ब्रोंकाइटिसः, प्रारम्भिकक्षयरोगः, फुफ्फुसरोगः इत्यादिषु दृश्यते । आर्द्रकासः- कफसहितः कासः आर्द्रकासः इति कथ्यते । निमोनिया, ब्रोंकाइटिस, ब्रोंकाइटिस, फुफ्फुस फोड़ा, रेशेदारकक्षयरोगादिषु दृश्यते । ऐंठनकासः : तीव्रः पारोक्सिस्मलकासः इति प्रकटितः भवति, एकः कासः तदनन्तरं अन्यः कासः भवति, कासः च एकदर्जनतः दशकशः यावत् दीर्घकालं यावत् स्थातुं शक्नोति यदा कासः भवति तदा मुखं कण्ठं च रक्तं भविष्यति, श्वसनं च प्रभावितं भविष्यति . कासरोगः, पैराकाष्ठरोगः, कतिपयेषु एडेनोवायरससंक्रमणेषु च ऐंठनकासः सामान्यः भवति । एलर्जी कासः : कस्मिंश्चित् वातावरणे प्रवेशं कृत्वा अथवा कस्यचित् वस्तुनः सम्पर्कं कृत्वा कासः उत्पद्यते, ततः परं कासः सामान्यं भवति तथा च एलर्जी कासः इति अधिकतया मन्यते सुलभः।
मातापितरः प्रायः बालकानां कासं श्रुत्वा चिन्तिताः भवन्ति, ते च तत्क्षणमेव कासस्य औषधं दातुम् इच्छन्ति न, येन बालस्य शरीरं कफं न निष्कासयिष्यति वस्तुतः अधिकांशकालं बालकानां कासः तावत् गम्भीरः न भवति यथा मातापितरौ चिन्तयन्ति तथा च शान्तं अवलोकनं, परिचर्या च औषधं दातुं त्वरितम् अपेक्षया बहु अधिकं प्रभावी भवति। अनेकाः गृहसेवाविकल्पाः अनुशंसिताः सन्ति, यथा वायुस्य आर्द्रतां वर्धयितुं, अधिकं जलं पिबितुं, श्वसनमार्गं आर्द्रं स्थापयितुं, वायुप्रवाहार्थं अधिकानि खिडकानि उद्घाटयितुं, चिडचिडानां वातावरणानां, कासस्य कारणभूतानाम् वस्तूनाञ्च संपर्कं न्यूनीकर्तुं च
यदि कासस्य प्रमाणं, आवृत्तिः च महत्त्वपूर्णतया वर्धते, ज्वरादिलक्षणैः सह, अथवा यदि शीतलवायुः अथवा चिडचिडानां गन्धानां सम्मुखीभवनस्य अनन्तरं कासः भवति वा अधिकः भवति तर्हि निदानस्य चिकित्सायाश्च अनन्तरं समये चिकित्सां कर्तुं आवश्यकं भवति चिकित्सायाः कृते औषधानि विहिताः।
परन्तु पुनः सर्वेषां रोगानाम् निवारणं करणीयम् । 1. शरीरस्य रोगप्रतिरोधं सुदृढं कर्तुं व्यायामं सुदृढं कुर्वन्तु अधिकानि बहिः क्रियाकलापाः च कुर्वन्तु। 2. जीवनस्य कण्डिशनिङ्गं सुदृढं कुर्वन्तु, समुचितं भोजनं कुर्वन्तु, निद्रां च सुनिश्चितं कुर्वन्तु। 3. यदा जलवायुः परिवर्तते तदा वस्त्राणि समये एव योजयन्तु वा निष्कासयन्तु वा येन अतिशीतलता वा अतितापः वा न भवति। 4. संक्रमणस्य सम्भावना न्यूनीकर्तुं जनसङ्ख्यायुक्तेषु सार्वजनिकस्थानेषु गन्तुं परिहरन्तु। 5. संक्रामकरोगाणां प्रादुर्भावं न्यूनीकर्तुं समये टीकाकरणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया