समाचारं

सीपीपीसीसी सदस्यैः बालरोगचिकित्सकपदानां आकर्षणं सुधारयितुम् सुझावः दत्तः, तथा च राष्ट्रियस्वास्थ्यआयोगः : बालचिकित्साकर्मचारिणां वेतनस्तरं यथोचितरूपेण निर्धारयति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राष्ट्रियस्वास्थ्यचिकित्साआयोगेन १४ तमे सीपीपीसीसीराष्ट्रीयसमितेः द्वितीयसत्रे "प्रस्तावसङ्ख्या ०४००७ (चिकित्सास्वास्थ्यवर्गसंख्या ३४०) इत्यस्य उत्तरपत्रं जारीकृतम्, यत्र राष्ट्रियस्वास्थ्यआयोगस्य "सम्बन्धे प्रस्तावः संख्या ३४०" चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यैः प्रस्तुतः। "बालेषु संक्रामकरोगाणां केन्द्रप्रकोपस्य अन्तर्गतं बालरोगचिकित्सकानाम् अभावस्य पुनरुत्पादनार्थं व्यापकपरिहारस्य प्रस्तावः" इत्यस्य प्रासंगिकसामग्री।

राष्ट्रीयस्वास्थ्यआयोगेन उक्तं यत् दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयानां व्यवस्थानां च अनुरूपं बालचिकित्सास्वास्थ्यसेवासु सुधारं विकासं च सुदृढं कर्तुं, सुधारस्य निरन्तरप्रवर्धनार्थं विविधस्थानानां मार्गदर्शनार्थं प्रासंगिकविभागैः सह सक्रियरूपेण कार्यं करिष्यति तथा बालचिकित्सास्वास्थ्यसेवाक्षेत्रे नवीनतां, उच्चगुणवत्तायुक्तानां बालचिकित्सासंसाधनानाम् विस्तारं डुबनं च प्रवर्धयन्ति। २०२४ तमे वर्षे राष्ट्रियस्वास्थ्यआयोगेन नवविभागैः च उच्चगुणवत्तायुक्तस्य बालचिकित्सास्वास्थ्यसेवाव्यवस्थायाः निर्माणं अधिकं प्रवर्धयितुं, उच्चगुणवत्तायुक्तबालानां प्रदातुं "बालचिकित्सास्वास्थ्यसेवानां उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" जारीकृताः चिकित्सा-स्वास्थ्यसेवाः, आधुनिकबालरोगप्रतिभादलस्य निर्माणं च सुदृढं कुर्वन्ति .

बाल रोग विशेषज्ञ। चित्र/वीसीजी

सदस्यस्य "बालरोगचिकित्सकस्य पदस्य आकर्षणं सुधारयितुम्" इति सुझावस्य प्रतिक्रियारूपेण राष्ट्रियसास्थ्य आयोगेन प्रतिक्रिया दत्ता यत् प्रथमतया, बालरोगचिकित्सकानाम् वैध अधिकारानां हितानाञ्च रक्षणार्थं स्थानीयसरकारानाम् सक्रियरूपेण मार्गदर्शनं करणीयम् अस्ति तथा च " मूलभूतचिकित्सास्वास्थ्यप्रवर्धनकानूनम्" तथा "चिकित्साविवादस्य निवारणस्य निबन्धनस्य च नियमाः" , चिकित्साविवादनिवारणचिकित्सातन्त्रस्य स्थापनां प्रवर्धयन्ति, चिकित्साविवादानाम् सम्यक् निवारणं कुर्वन्ति, चिकित्साव्यवस्थां च निर्वाहयन्ति सुरक्षितचिकित्सालयानां निर्माणं गभीरं कुर्वन्तु, द्वयोः प्रणाल्याः निर्माणे (तन्त्रसुधारं कानूनीव्यवस्थां च सुदृढीकरणं) केन्द्रीकुरुत, द्विपक्षीयदृष्टिकोणस्य आग्रहं कुर्वन्तु (एकतः चिकित्सासम्बद्धानां अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनं, इत्यादि अपरं तु चिकित्साविवादस्य निवारणस्य चिकित्सायाश्च दीर्घकालीनतन्त्रनिर्माणे केन्द्रीकृत्य)।

द्वितीयं "बालचिकित्सास्वास्थ्यसेवानां उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" इति दस्तावेजस्य आवश्यकतानां कार्यान्वयनार्थं स्थानीयसरकारानाम् मार्गदर्शनार्थं प्रासंगिकविभागैः सह सक्रियरूपेण कार्यं कर्तुं, सार्वजनिकचिकित्सालयानां वेतनव्यवस्थायाः सुधारं गभीरं कर्तुं, सार्वजनिकं मार्गदर्शनं कर्तुं च अस्पतालेषु आन्तरिकविनियोगस्य अनुकूलनार्थं, बालचिकित्साकर्मचारिणां कार्यलक्षणं पूर्णतया विचारयितुं, बालकानां संख्यां यथोचितरूपेण निर्धारयितुं च अस्पतालस्य बालचिकित्साकर्मचारिणां च वेतनस्तरं प्रवर्धनं करणीयम् येन सुनिश्चितं भवति यत् विशेषतानां तत्कालावश्यकतायां वैद्यानां वेतनस्तरं यथा सामान्यचिकित्सालयेषु बालरोगविज्ञानं चिकित्सालयवैद्यानां औसतवेतनस्तरात् न्यूनं न भवति।

समितिसदस्यस्य "बालचिकित्सासंसाधनानाम् क्षेत्रीयविन्यासस्य अनुकूलनं कर्तुं श्रेणीबद्धनिदानं चिकित्साव्यवस्थां च प्रवर्धयितुं" प्रस्तावस्य प्रतिक्रियारूपेण राष्ट्रियसास्थ्यआयोगेन उक्तं यत् प्रथमं तृणमूलबालरोगचिकित्सकानाम् प्रशिक्षणं सुदृढं करणीयम् इति अस्माकं समितिः 2018 तः तृणमूलस्वास्थ्यप्रतिभासुधारप्रशिक्षणपरियोजनां कार्यान्वितवती अस्ति।प्रशिक्षुषु तृणमूलचिकित्साकर्मचारिणः सन्ति, येषु सामान्यचिकित्सकाः तृणमूलबालरोगचिकित्सकाः च सन्ति परियोजना सामान्यबालरोगाणां निदानं चिकित्साकौशलं च केन्द्रीक्रियते, प्रशिक्षणे च अल्ट्रासाउण्ड् इमेजिंगप्रौद्योगिकी अपि अन्तर्भवति . प्रशिक्षणस्य केन्द्रीकरणं २०२३ तमस्य वर्षस्य शरद-शीतकालयोः समये समायोजितं भविष्यति, यत्र इन्फ्लूएंजा, बाल्यकालस्य माइकोप्लाज्मा निमोनिया, संक्रामकदस्त इत्यादिषु उच्चजोखिमबालसंक्रामकरोगेषु केन्द्रितं भविष्यति, तथा च तृणमूलचिकित्साकर्मचारिणः लक्षितनिदानस्य चिकित्सायाश्च श्रृङ्खलां प्रदास्यति ज्ञानं कौशलं च प्रशिक्षणम्।

द्वितीयं बालकानां प्राधान्यं दातुं परिवारवैद्यस्य अनुबन्धसेवानां प्रचारः। २०२२ तमे वर्षे "परिवारस्य चिकित्सकस्य ठेकेदारीसेवानां उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनस्य मार्गदर्शकमतानि" जारीकृतानि, यत्र परिवारवैद्यस्य ठेकेदारीसेवानां समग्रविचाराः मुख्यलक्ष्याणि च समयपर्यन्तं स्पष्टीकृतानि, तथा च कुञ्जिकायाः ​​कृते प्राथमिकताहस्ताक्षरीकरणस्य प्राथमिकतासेवानां च उपरि बलं दत्तम् बालकादिगणाः । अन्तिमेषु वर्षेषु विभिन्नाः क्षेत्राणि सक्रियरूपेण परिवारवैद्यानां दलानाम् विस्तारं कृतवन्तः, सेवाकवरेजं सुदृढं कृतवन्तः, सेवासामग्री च समृद्धाः अभवन् बालकादिषु प्रमुखसमूहेषु अनुबन्धहस्ताक्षरस्य दरः, लाभस्य भावः, सन्तुष्टिः च निरन्तरं वर्धमानाः सन्ति

तृतीयः सामाजिकशक्तयः अलाभकारीचिकित्सासंस्थानां स्थापनायै प्रोत्साहयितुं । २०१९ तमे वर्षे अस्माकं समितिः प्रासंगिकविभागाः च "सामाजिकरूपेण संचालितानाम् अस्पतानां सततं, स्वस्थं, मानकीकृतं च विकासं प्रवर्धयितुं रायाः" जारीकृतवन्तः, यत्र स्पष्टीकृतं यत् सामाजिकशक्तयः दुर्बलचिकित्सासंसाधनयुक्तेषु क्षेत्रेषु बालरोगचिकित्सायां च स्थापितानां अलाभकारीचिकित्सासंस्थानां कृते मानसिकस्वास्थ्यम् अन्ये च अभावविशेषताः, स्थानीयसरकाराः सार्वजनिकचिकित्सासंस्थानां समानाधारे स्थानं वा किरायानुदानं अन्यसमर्थननीतयः च प्रदातुं शक्नुवन्ति। "चिकित्सासंस्थास्थापननियोजनस्य मार्गदर्शकसिद्धान्ताः (२०२१-२०२५)" २०२२ तमे वर्षे जारीकृताः भविष्यन्ति, यत्र स्पष्टं भवति यत् सामाजिकचिकित्सासंस्थानां कुलसङ्ख्यायां स्थाने च योजनाप्रतिबन्धान् न स्थापयिष्यति, सामाजिकशक्तयः गैर-लाभकारीं संगठनं कर्तुं प्रोत्साहयिष्यति च बालरोगविज्ञानं मानसिकस्वास्थ्यतन्त्रम् इत्यादिषु अभावविशेषज्ञक्षेत्रेषु चिकित्सासंस्थाः।

कार्यस्य अग्रिमपदस्य विषये राष्ट्रियसास्थ्यआयोगेन उक्तं यत् "बालचिकित्सास्वास्थ्यसेवानां उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः", विस्तारस्य त्वरिततां कर्तुं स्थानीयसरकारानाम् मार्गदर्शनाय सः सम्बन्धितविभागैः सह सक्रियरूपेण कार्यं करिष्यति उच्चगुणवत्तायुक्तानां बालचिकित्सासंसाधनानाम् संतुलितक्षेत्रीयविन्यासस्य च, तथा च संतुलितं नगरीय-ग्रामीणं, समन्वितं कुशलं च बालचिकित्सास्वास्थ्यसेवाव्यवस्थां निर्मातुं। तस्मिन् एव काले वयं चिकित्सा-शिक्षा-सहकार्यं सुदृढं कर्तुं, बहुविध-माध्यमेन बालरोग-प्रतिभानां प्रशिक्षणं सुदृढं कर्तुं, बाल-चिकित्सा-स्वास्थ्य-उपक्रमानाम् विकासाय च उत्तमसेवायां शिक्षामन्त्रालयेन सह सक्रियरूपेण कार्यं कुर्मः |.

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया