समाचारं

द्वितीयपीढीयाः byd song pro dm-i इत्यस्य शक्तिहानिः ४.९l अस्ति तथा च ईंधनस्य उपभोगः ४.९l अस्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

byd इत्यस्य पञ्चम-पीढीयाः dm-प्रौद्योगिक्याः विमोचनात् आरभ्य byd इत्यनेन क्रमशः नूतन-शक्ति-इकायैः सुसज्जिताः अनेकाः नवीनाः काराः विमोचिताः, यथा qin l, seal 06 dm-i, song plus dm-i, 25 byd han इत्यादयः मॉडलाः, येषां सर्वेषां कृते अतीव उच्चं मूल्याङ्कनं प्राप्तम् अस्ति, ये केचन मॉडलाः पूर्वमेव विक्रयणार्थं गतवन्तः, तेषां विक्रयफलं प्रभावशालिनम् अपि प्राप्तम् ।

अस्मिन् समये, अन्ततः byd इत्यस्य वारः अस्ति यत् सः स्वस्य प्रवेशस्तरीय-प्लग-इन्-संकर-suv-प्रतिरूपं अद्यतनीकर्तुं शक्नोति, यत् dynasty.com इत्यस्मात् byd song pro dm-i अस्ति ।

अद्यैव byd इत्यनेन आधिकारिकतया नूतनस्य song pro dm-i इत्यस्य पूर्वावलोकनपोस्टरं प्रकाशितम् अस्ति यत् चित्रे "second generation song pro dm-i" इति शब्दाः लिखिताः सन्ति, येन सूचितं यत् नूतनं song pro dm-i नूतनपीढीयाः मॉडलः भविष्यति .

द्वितीयपीढीयाः song pro dm-i इत्यस्य नूतनं अग्रमुखस्य डिजाइनं भवति, यत्र byd इत्यस्य सर्वाधिकं क्लासिकं ड्रैगन-मुखस्य आकारस्य उपयोगः भवति । कतिपयकोणात् पश्यन् भवन्तः पश्यन्ति यत् द्वितीयपीढीयाः song pro dm-i इत्यस्य बृहत्तरभ्रातुः byd tang dm-i इत्यस्य किञ्चित् सदृशं दृश्यते अग्रे बम्परस्य अपि फङ्ग-सदृशः आकारः अस्ति, तथा च आकारः तस्मात् अधिकं दबंगः अस्ति वर्तमानप्रतिरूपम् ।

पार्श्वतः दृष्ट्वा द्वितीयपीढीयाः song pro dm-i इत्यस्य शरीरे एकः घुमावदारः कटिरेखा धावति, या न केवलं शरीरस्य विवरणं समृद्धं करोति, अपितु अग्रे पृष्ठे च चक्रस्य तोरणस्य बलं वर्धयति

नूतनकारस्य पृष्ठभागस्य डिजाइनं तु सरलं भवति, यत् स्पष्टतया अग्रेतः भिन्नम् अस्ति, एतत् छतस्य विध्वंसकेन, थ्रू-टाइप् टेललाइट्स् इत्यनेन सुसज्जितम् अस्ति, तथा च पृष्ठभागस्य बम्परे रजतस्य ट्रिम-पट्टिकां योजयित्वा बनावटं योजितम् अस्ति

आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७३५/१८६०/१७१०मि.मी., वर्तमानमाडलस्य तुलने नूतनकारस्य शरीरस्य लम्बता केवलं २मि.मी अपरिवर्तिताः तिष्ठन्तु।

नूतनकारस्य आन्तरिकभागस्य गुप्तचरचित्रेषु ऑनलाइन उजागरितस्य अनुसारं द्वितीयपीढीयाः song pro dm-i इत्यस्य आन्तरिकभागे अपि महत्त्वपूर्णः परिवर्तनः अभवत् प्रथमं एलसीडी-यन्त्रं मूलनिलम्बित-विन्यासात् एम्बेडेड्-डिजाइन-पर्यन्तं परिवर्तितम् अस्ति केन्द्रम् अद्यापि घूर्णनीयं केन्द्रीय-नियन्त्रण-पर्दे अस्ति, तथा च सुगति-चक्रं चतुःस्पोक्-आकारं प्रति परिवर्तितम् अस्ति

अग्रे काठी इदानीं प्रत्यक्षतया डैशबोर्ड्-सङ्गणकेन सह न सम्बद्धा अस्ति, तथा च मोबाईल-फोन-ताररहित-चार्जिंग-पटलेन, मोबाईल-फोन-स्थापनक्षेत्रेण च सुसज्जितम् अस्ति

शक्तिस्य दृष्ट्या द्वितीयपीढीयाः song pro dm-i byd इत्यस्य पञ्चमपीढीयाः dm संकरप्रौद्योगिक्या, 74kw अधिकतमशक्तियुक्तेन 1.5l प्राकृतिकरूपेण आस्पिरेड् इञ्जिनेण, अधिकतमशक्तियुक्तेन ड्राइव् मोटरेण च सुसज्जिता भविष्यति 120kw, wltc परिस्थितौ शुद्धविद्युत्परिधिः 93 किलोमीटर् अस्ति, तथा च उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन घोषितः ईंधनस्य उपभोगः 4.9l/100km अस्ति

तदतिरिक्तं नूतनकारस्य निलम्बनं अग्रे मैकफर्सन् स्वतन्त्रं निलम्बनं, पृष्ठभागे चतुःलिङ्क् स्वतन्त्रं निलम्बनं च स्वीकुर्यात् ।

सम्पादकः वदति- १.

द्वितीय-पीढी song pro dm-i वास्तवमेव एकं प्रतिस्थापनं मॉडल् अस्ति तथा च उभयत्र प्रमुखं परिवर्तनं जातम् अस्ति। ऊर्जा-उपभोगस्य अधिकं अनुकूलनं, यत् अस्य स्तरस्य आदर्शानां कृते प्रेक्षकाणां केन्द्रबिन्दुः अपि अस्ति ।

byd इत्यस्य हाले एव कृतस्य विकाससम्मेलनस्य अनुसारं द्वितीयपीढीयाः song pro dm-i इत्यस्य भ्रातुः मॉडल् - byd hiace 05 dm-i इत्यनेन सह विमोचनं कर्तुं शक्यते ।