समाचारं

रोबिन् ली इत्यस्य आन्तरिकभाषणं उजागरितम् : मुक्तस्रोतप्रतिरूपं कुशलं नास्ति तथा च कम्प्यूटिंगशक्तिसमस्यायाः समाधानं कर्तुं न शक्नोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बाह्यजगति बृहत् मॉडल् विषये कानिचन दुर्बोधाः सन्ति।" भविष्ये बृहत्माडलयोः मध्ये अन्तरं विस्तृतं भवितुम् अर्हति इति रोबिन् ली इत्यस्य मतम् । सः अपि व्याख्यातवान् यत् बृहत् मॉडलानां "सीलिंग्" अतीव उच्चा अस्ति, अतः अद्यापि आदर्शस्थित्याः दूरम् अस्ति अतः मॉडल् निरन्तरं पुनरावृत्तिः, अद्यतनीकरणं, उन्नयनं च शीघ्रं कर्तुं शक्नोति वर्षाणि वा दशवर्षेभ्यः अधिकं निरन्तरं उपयोक्तृ-आवश्यकतानां पूर्तये , व्ययस्य न्यूनीकरणाय कार्यक्षमतां वर्धयितुं च।

उद्योगस्य कथनस्य विषये यत् "बृहत् मॉडल्-क्षमतायाः मध्ये कोऽपि बाधाः नास्ति" इति रोबिन् ली इत्यनेन भिन्नं दृष्टिकोणं दत्तम् यत् "प्रत्येकवारं नूतनं मॉडल् मुक्तं भवति चेत् तस्य तुलना gpt-4o इत्यनेन सह करणीयम्, मम स्कोरः प्रायः the same as it, even केषुचित् व्यक्तिगतवस्तूनाम् अङ्काः तत् अतिक्रान्तवन्तः, परन्तु अत्याधुनिकप्रतिमानैः सह अन्तरं नास्ति इति न भवति” इति ।

सः अवदत् यत् स्वं सिद्धयितुं बहवः मॉडलाः तेषां मुक्तेः अनन्तरं श्रेणीषु गमिष्यन्ति, ते च परीक्षणप्रश्नानां उत्तरकौशलस्य च अनुमानं करिष्यन्ति श्रेणीतः आदर्शानां क्षमता अतीव समीपस्थः भवितुम् अर्हति, "किन्तु वास्तविकरूपेण" इति अनुप्रयोगाः, बलं अद्यापि अस्ति स्पष्टं अन्तरम् अस्ति।"

रोबिन् ली इत्यनेन दर्शितं यत् आदर्शानां मध्ये अन्तरं बहुआयामी अस्ति । उद्योगः प्रायः अवगमनस्य, जननस्य, तर्कस्य, स्मृतेः अन्यक्षमतायाः च अन्तरं प्रति अधिकं ध्यानं ददाति, परन्तु व्ययः, तर्कवेगः इत्यादीनां आयामानां अवहेलनां करोति यद्यपि केचन आदर्शाः समानं प्रभावं प्राप्तुं शक्नुवन्ति तथापि ते अद्यापि उन्नतप्रतिमानानाम् अपेक्षया न्यूनाः सन्ति उच्चव्ययः मन्दः तर्कवेगः च।

रोबिन् ली इत्यनेन अपि उक्तं यत्, “बृहत् मॉडल् युगात् पूर्वं सर्वे मुक्तस्रोतस्य अर्थात् निःशुल्कं न्यूनव्ययस्य च अभ्यस्ताः आसन्” इति । सः व्याख्यातवान् यत्, यथा, मुक्तस्रोतस्य लिनक्स, यतः भवतः पूर्वमेव सङ्गणकः अस्ति, लिनक्सस्य उपयोगः निःशुल्कः अस्ति । परन्तु बृहत् मॉडल् युगे एते सत्याः न सन्ति बृहत् मॉडल् अनुमानम् अतीव महत् भवति, तथा च मुक्तस्रोत मॉडल् गणनाशक्तिं न ददाति भवद्भिः स्वकीयं उपकरणं क्रेतव्यं भवति, यत् कम्प्यूटिंग् शक्तिः कुशलं उपयोगं प्राप्तुं न शक्नोति

"मुक्तस्रोतप्रतिरूपं कार्यक्षमतायाः दृष्ट्या कुशलं नास्ति" इति सः अवदत्, "सटीकरूपेण बन्दस्रोतप्रतिरूपं व्यावसायिकप्रतिरूपं वक्तव्यम्। एतेन असंख्यप्रयोक्तृभ्यः अनुसंधानविकासव्ययस्य, तर्कार्थं प्रयुक्तानां यन्त्रसंसाधनानाम्, जीपीयूनां च साझेदारी कर्तुं शक्यते .gpu इत्यस्य उपयोगदक्षता सर्वाधिका अस्ति baidu article xinda मॉडल् 3.5 तथा 4.0 इत्यस्य gpu इत्यस्य उपयोगः 90% अधिकं प्राप्तः अस्ति।”

रोबिन् ली इत्यनेन विश्लेषितं यत् शिक्षणं वैज्ञानिकसंशोधनं च इत्यादिषु क्षेत्रेषु मुक्तस्रोतप्रतिरूपं बहुमूल्यं भवति परन्तु वाणिज्यिकक्षेत्रे यदा दक्षतायाः, प्रभावशीलतायाः, न्यूनतमव्ययस्य च अन्वेषणं भवति तदा मुक्तस्रोतप्रतिरूपस्य कोऽपि लाभः नास्ति

बृहत्-परिमाणस्य आदर्श-अनुप्रयोगस्य स्तरस्य, रॉबिन् ली इत्यस्य मतं यत्, कोपायलट् प्रथमं जनानां सहायतायै प्रकटितः भविष्यति, तदनन्तरं एजेण्ट्-बुद्धिः, यस्य स्वायत्ततायाः निश्चितः डिग्री अस्ति, तथा च स्वतन्त्रतया साधनानां उपयोगं कर्तुं, प्रतिबिम्बं कर्तुं, आत्म-विकासः च कर्तुं शक्नोति of automation develops, इदं ai worker भविष्यति तथा च कार्यस्य सर्वान् पक्षान् स्वतन्त्रतया सम्पूर्णं कर्तुं शक्नोति।

सः अपि अवदत् यत् यद्यपि “बुद्धेः विकासदिशायाः विषये बहवः जनाः आशावादीः सन्ति तथापि अद्यत्वे बुद्धिः सर्वसम्मतिः नास्ति, तथा च बैडु इत्यादयः कम्पनयः ये बुद्धिमत्तां महत्त्वपूर्णां रणनीतिं, बृहत्तमानां आदर्शानां महत्त्वपूर्णविकासदिशां च मन्यन्ते, ते न कुर्वन्ति बहवः"।

रॉबिन् ली इत्यस्य मतं यत् बुद्धिमान् एजेण्ट्-जनानाम् सीमा वास्तवमेव अतीव न्यूना अस्ति आदर्शानां ।