समाचारं

कमलस्य नवीनं मॉडलं theory 1 आधिकारिकघोषणा: 17 सितम्बर् दिनाङ्के अनावरणं कृतम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 11 सितम्बर् दिनाङ्के ज्ञापितं यत् lotus इत्यस्य विपणनप्रबन्धकः qiao xinyu इत्यनेन अद्य घोषितं यत् lotus इत्यस्य नवीनतमं मॉडलं “theory 1” इति 17 सितम्बर् दिनाङ्के अनावरणं भविष्यति।

सिना ऑटो इत्यस्य अनुसारं लोटस् इत्यस्य उत्पादनियोजनात् न्याय्यं चेत्, नूतनं कारं पूर्वं कोडनाम टाइप् १३५ इति नूतनं इलेक्ट्रिक् स्पोर्ट्स् कारं भवितुम् अर्हति, यत् भविष्ये लोटस् एलिस् तथा एमिरा इत्येतयोः स्थाने स्थास्यति, मूल्यं च इत्यस्य मूल्यं प्रायः ७५,००० ब्रिटिशपाउण्ड् (it house note: currently about 699,000 yuan) इति अपेक्षा अस्ति ।

२०२१ तमे वर्षे लोटस् ब्राण्ड् इत्यनेन आगामिपञ्चवर्षेभ्यः स्वस्य उत्पादयोजना प्रकाशिता तथा च घोषितं यत् सः पञ्चवर्षेभ्यः अन्तः ईंधनयुगस्य "पूर्णतया विदाई" करिष्यति तथा च एसयूवी, चतुर्द्वारकूप, शुद्धम् इत्यादीनां विविधवर्गाणां कवरं कृत्वा ४ मॉडल् प्रक्षेपणं करिष्यति विद्युत् क्रीडाकाराः . तेषु शुद्धविद्युत् suv eletre इति कोडनाम टाइप १३२ इति २०२२ तमे वर्षे प्रक्षेपणं भविष्यति, चतुर्द्वारयुक्तं कूप emeya (flower) इति कोडनाम टाइप १३३ इति २०२३ तमे वर्षे प्रक्षेपणं भविष्यति

तदनन्तरं टाइप् १३४ इति कोड-नामकं मॉडल् क्रॉस्ओवर-कूपे इति अपेक्षा अस्ति, यदा टाइप् १३५ शुद्धं विद्युत्-स्पोर्ट्स्-कारम् अस्ति ।

अस्मिन् मासे प्रारम्भे लोटस् ग्रुप् इत्यस्य मुख्यकार्यकारी फेङ्ग् किङ्ग्फेङ्ग् इत्यनेन उक्तं यत् लोटस् शीघ्रमेव लोटस् इत्यस्य आधिकारिकं चीनीयनाम भविष्यति। "चीनी उपभोक्तृणां मनसि 'कमलस्य' धारणा अद्यापि अतीव गभीरा अस्ति। 'कमलम्' एव कमलस्य लिप्यन्तरणम् अस्ति, परन्तु यदा 'कमलस्य' विषयः आगच्छति तदा उपभोक्तारः अधिकं भावुकाः भविष्यन्ति।