समाचारं

"रजतयुगम्" अपि प्रकाशते|यदा शिक्षकाः "व्यसनिनः" भवन्ति तदा शाण्डोङ्गविश्वविद्यालयस्य सेवानिवृत्तः प्राध्यापकः मा बाओहुआ स्ववर्गं मातृभूमिसीमां प्रति नेति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“शिक्षायाः यथार्थः अर्थः उपदेशः न अपितु प्रज्वलनम् एव।”
शिक्षामन्त्रालयस्य "पश्चिमस्य कृते रजतमहाविद्यालयशिक्षकसमर्थनयोजनायाः" सदस्यत्वेन मा बाओहुआ काशगरविश्वविद्यालये कक्षाः अध्यापयति स्म । केवलं वर्षद्वयेन एव प्राध्यापकः मा बाओहुआ स्थानीयशिक्षकैः छात्रैः च सह गहनमैत्रीं कृतवान्, सः मातृभूमिसीमासु ज्ञानस्य बीजानि रोपितवान्
स्वस्य क्षतिग्रस्तं पादं मञ्चे कर्षन्
काशगरविश्वविद्यालयस्य चिकित्साविद्यालयस्य शिक्षकैः छात्रैः च मिलनस्य प्रथमः पाठः मा बाओहुआ अपेक्षितापेक्षया अधिकं कुटिलः आसीत्। २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य २६ दिनाङ्के मा बाओहुआ जिनान्-नगरात् काशगर-नगरं प्रति विमानयानं कृतवान् । सप्त-अष्ट-घण्टानां दीर्घकालं यावत् उड्डयनं कृत्वा अन्ते सः स्वप्नेषु व्यापादितायाः अस्याः भूमिस्य उपरि पादं स्थापितवान् ।
अवतरन् एव मा बाओहुआ पाठस्य तीव्रसज्जतायां समर्पितः परन्तु कक्षायाः आरम्भात् एकसप्ताहात् अपि न्यूनकालं यावत् मा बाओहुआ अकस्मात् पतित्वा दक्षिणपादं चोदितवान् विद्यालयः तस्य महतीं परिचर्याम् अकरोत्, तत्क्षणमेव तं क्ष-किरणं कृत्वा औषधं प्राप्तुं नीतवान् । अस्मिन् समये मा बाओहुआ इत्यस्य पुरतः द्वौ विकल्पौ आस्ताम्, प्रथमपाठं स्थगयितुं वा कक्षायां उपस्थितिम् आग्रहयितुं वा ।
"जनाः बहुकालात् जानन्ति यत् शाण्डोङ्गविश्वविद्यालयस्य एकः प्राध्यापकः आगच्छति, ते च आशापूर्णाः सन्ति। यदि अहं पतनेन गन्तुं न शक्नोमि तर्हि अहं एतावत् पश्चातापं अनुभवामि यत् "किमपि न भवतु।" भवद्भिः मम समर्थनं कर्तव्यमपि अहं गमिष्यामि” इति ।
अतः कक्षादिने मा बाओहुआ पुनः पुनः स्वस्य पादे वेदनाशामकदवाः लेप्य स्वस्य क्षतिग्रस्तं पादं त्रिपादमञ्चे कर्षितवान् । यथा सः अपेक्षितवान्, वर्गस्य प्रतिक्रिया उत्साहपूर्णा आसीत्, परन्तु मा बाओहुआ इत्यस्य ललाटे स्वेदस्य बृहत् मणिः अस्ति इति प्रायः कोऽपि न अवलोकितवान् ।
मा बाओहुआ इत्यनेन ज्ञातं यत् प्रथमश्रेण्याः सफलतायाः कारणात् अधिकाधिकाः युवानः शिक्षकाः आगत्य अवलोकनार्थं आकर्षिताः भवन्ति । काशगर विश्वविद्यालयस्य चिकित्साविद्यालयस्य स्थापना २०२२ तमे वर्षे एव अभवत् ।अस्मिन् "छात्राणां कृते शून्यः आरम्भबिन्दुः, प्रयोगशालानां कृते शून्यः आरम्भबिन्दुः, शिक्षकाणां कृते शून्यः आरम्भबिन्दुः च अस्ति इति वक्तुं शक्यते, यस्य शिक्षकाः ४० तः अधिकाः सन्ति वर्षाणां शिक्षणस्य अनुभवः, शिक्षणस्य मार्गदर्शनस्य च माध्यमेन युवानां शिक्षकानां सक्रियरूपेण मार्गदर्शनं करोति। चिकित्साविद्यालये प्रोफेसर मा बाओहुआ इत्यनेन सह ऊतकविज्ञानस्य भ्रूणविज्ञानस्य च अध्ययनार्थं द्वौ युवानौ शिक्षकौ नियुक्तौ ।
"जनाः यदा आवश्यकतां अनुभवन्ति तदा पूर्णाः भवन्ति। काशगरविश्वविद्यालये अहं प्रेक्षकः नास्मि, अपितु प्रतिभागी अस्मि।"
"अयं शिक्षकः प्रशिक्षुः अभवत्। एतावता अल्पे काले व्याख्यानानि दातुं शक्नोति इति कोऽपि अपेक्षितवान् नासीत्, छात्राः च उत्तमं प्रतिक्रियां दत्तवन्तः इति मा बाओहुआ अवदत् यत् अस्य कारणात् महाविद्यालयेन संचालनार्थं विशेषज्ञान् अपि नियोजितम् एकं मूल्याङ्कनं, यत् अयं शिक्षकः खलु मञ्चे अध्यापनार्थं योग्यः अस्ति इति सिद्धयति व्याख्यानानां विषये, “अहं बहु गर्वितः अस्मि यत् अहं ये शिक्षकाः पाठयामि ते विद्यालयस्य अन्तः बहिश्च विशेषज्ञैः ज्ञायन्ते।”.
चत्वारिंशत् वर्षाणाम् अनुभवं स्थानान्तरयन्...
एकवर्षस्य शिक्षणसमर्थनस्य अनन्तरं मा बाओहुआ इत्यनेन प्रतिवेदनस्य उपक्रमः कृतः, अध्यापनयोजनायाः विस्तारः अपि एकवर्षं यावत् कृतः । अस्मिन् वर्षे अगस्तमासपर्यन्तं मा बाओहुआ अध्यापनकार्यं सम्पन्नं कृत्वा जिनान्-नगरं प्रत्यागतवान् ।
"एतत् महत् दायित्वम् इति मया सर्वदा अनुभूतम्। मया काशगरं गन्तव्यम्। यदि अहं न गच्छामि तर्हि जीवनपर्यन्तं पश्चातापं करिष्यामि।"
२०२२ तमे वर्षे यदा सः ज्ञातवान् यत् "पश्चिमस्य कृते रजतमहाविद्यालयशिक्षकसमर्थनयोजनायां तदनुरूपः प्रमुखः अस्ति" तदा मा बाओहुआ बहुविचारं विना पञ्जीकरणं कृतवान् । परन्तु गृहस्य अर्धमार्गे सः सहसा स्तब्धः अभवत् यत् सः अद्यापि स्वपत्न्याः विषये एतत् न अवदत्!
निश्चितम्, यदा तस्य पत्नी श्रुतवती यत् सः काशगरं गत्वा अध्यापनं करोति तदा सः तत्क्षणमेव आक्षेपान् उत्थापितवान् यत् "भवता ४० वर्षाणाम् अधिकं यावत् न गृहकार्यस्य पालनं कृतम्, न च पाकं कृतम्। भवन्तः कथं स्वस्य पालनं कर्तुं शक्नुवन्ति?
जीवनसमस्यानां अतिरिक्तं मा बाओहुआ मन्यते स्म यत् अद्यापि तस्य पौत्रद्वयं पालनीयं अस्ति, अतः सः शीघ्रमेव स्वपुत्र्याः कार्यं प्राप्य अवदत्, "भवतः पितुः बाल्यकालात् एव एषा इच्छा अस्ति। यदि सः गन्तुं न शक्नोति" इति , सः आजीवनं पश्चातापं करिष्यति" इति चिन्तयित्वा तस्य कन्या तं उत्साहितवती यत् "मया स्वयमेव कष्टानि अतिक्रान्तानि, अहं च भवतः समर्थनं करोमि!
विगतवर्षद्वये अध्यापनस्य अनुभवे मा बाओहुआ बहु त्यागं कृतवान्, बहु वेतनं च दत्तवान्, परन्तु तस्य बहु लाभः अपि अभवत् ।
"मम ७० तमे जन्मदिने शिक्षकः गुप्तरूपेण एकं केकं क्रीत्वा मां स्वेन सह रात्रिभोजनं कर्तुं आमन्त्रितवान्। एषः क्षणः आसीत् यत् अहं कदापि न विस्मरामि। अहं एतावत् भावविह्वलः अभवम् यत् अध्यापनकाले मम नेत्राणि आर्द्रानि आसन् तस्य हृदये समये समये प्रबलः भावः यद्यपि शाण्डोङ्ग-जिन्जियाङ्ग-नगरयोः मध्ये सहस्राणि माइल-दूरे अस्ति, परन्तु वयं एकः बृहत् परिवारः अस्मत् ।
"काशगरविश्वविद्यालये अहं मन्ये यत् मम सर्वं पाठनीयम्। मम ४० वर्षाणाम् अधिकः अध्यापनस्य वैज्ञानिकसंशोधनस्य च अनुभवः अस्ति तथा च अहं तत् आरक्षणं विना शिक्षकान् छात्रान् च पाठयिष्यामि इति मा बाओहुआ अवदत् यत् यद्यपि काशगरविश्वविद्यालयस्य चिकित्साविद्यालये अस्ति a zero starting point, it has a starting point इदं उच्चं भवितुमर्हति, अतः सः पाठ्यक्रमे जानी-बुझकर डिजिटल सामग्रीं प्रविष्टवान् तथा च पाठ्यक्रमस्य पुनः आकारं दातुं सूचनाकरणं डिजिटलीकरणं च प्रयुक्तवान् मा बाओहुआ इत्यस्य मार्गदर्शनेन सः राष्ट्रिय-डिजिटल-चलच्चित्रपठने भागं गृहीतवान् तथा च प्रथमवारं डिजिटल एनाटॉमी नमूनापरिचयप्रतियोगिता, तथा च काशगरविश्वविद्यालयेन उत्तमं परिणामं प्राप्तम्।
"अहं केवलं बीजम् अस्मि, तस्य पृष्ठतः स्फुलिङ्गं च काशगरविश्वविद्यालयस्य शिक्षकैः छात्रैः च प्रज्वलितं भवति। ते अप्रज्वलिताः अग्नयः सन्ति येषां प्रज्वलनं किञ्चित् किञ्चित् एव कर्तुं शक्यते, यतः तेषु स्वयमेव ऊर्जा अस्ति" इति मा बाओहुआ अवदत्।
आचार्यत्वं व्यसनं भवति
प्रोफेसर मा बाओहुआ स्मरणं कृतवान् यत् २०१३ तमे वर्षे यदा सः सेवानिवृत्तिवयो प्राप्तवान् तदा सः हृदये अनिच्छुकः आसीत् । "अहं मञ्चात् निर्गन्तुं सर्वदा अनिच्छन् आसम्। यदा अहं निवृत्तः अभवम् तदा अहं किञ्चित् भ्रमितः आसम्। अहं अनुभूतवान् यत् अहं निवृत्तः न भवेयम् इति।" , अहं च त्रिषु परिसरेषु क्रमेण धावन् आसीत्।"
मा बाओहुआ इत्यस्य मतेन शिक्षकत्वं "व्यसनं" भवति "यदा भवन्तः मञ्चे स्थित्वा प्रेक्षकाणां मध्ये भवन्तं ज्ञानतृष्णाभिः नेत्रैः प्रेक्षन्ते तदा भवन्तः आचार्यस्य अध्यापनव्यवसायं निश्छलतया अनुभविष्यन्ति एतावत् महत् यत् तस्मिन् क्षणे मम सर्वाणि नेत्राणि प्रकाशयिष्यन्ति "प्रत्येकवारं अहं परिसरे वा चिकित्सालये वा गच्छामि, यदा श्वेतकोटधारी वैद्यः वदति यत् "शिक्षकः, अहं भवतः छात्रः अस्मि" तदा अहं शिक्षकत्वेन गर्वितः अस्मि। भावनाः स्वतः एव उत्पद्यन्ते।
"शाडोङ्गविश्वविद्यालयस्य मञ्चः अपि त्रिपादमञ्चः अस्ति, काशगरनगरस्य मञ्चः अपि त्रिपादमञ्चः अस्ति। मा बाओहुआ इत्यस्य दृढता अपि तस्य पत्नीं स्पृशति स्म, "सा जानाति स्म यत् अहं भोजनं कर्तुं इच्छुकः अस्मि शाण्डोङ्गः बन्स-पैनकेक्-इत्येतयोः वाष्पीकरणं करोति स्म, अतः सा विशेषतया तान् वितरितुं काशगर-नगरं, प्यानकेक्-इत्येतयोः पुटं वहति स्म।" मा बाओहुआ अवदत् यत् यदा सः काशगर-नगरे आसीत् तदा तस्य अधिकं चिन्ता तस्य पौत्रद्वयम् आसीत् । क्रमेण न तस्य ध्यानं विचलितुं तस्य पत्नी सर्वदा वदति स्म यत् तस्य पौत्रद्वयं प्रत्येकं समये तस्य सह वीडियो-कॉलं कृत्वा कुशलं स्वस्थं च भवति, चिन्ता कर्तुं किमपि नास्ति इति।
"निवृत्तेः अनन्तरं किं कर्तुं शक्यते इति विषये सर्वेषां स्वकीयं चिन्तनं योजना च भवितुमर्हति। वृद्धानां कृते स्वयम्सेवकाः भवितुं स्वकार्यं परिवर्तयितुं एकप्रकारस्य समर्पणम् अस्ति, तथा च गृहे एव पौत्राणां पालनं कर्तुं एकप्रकारस्य योगदानम् अपि अस्ति ." प्रोफेसर मा बाओहुआ मन्यते यत् सर्वेषां स्थितिः भिन्ना भवति , भिन्नाः विचाराः भिन्नाः च विकल्पाः सन्ति, परन्तु कुञ्जी सुरक्षितं सुखी च वृद्धावस्थां प्राप्तुं भवति।
"मम सुखं यत् मम रोचते तत् कर्तुं। मम सेवानिवृत्तेः मूल्यं ज्ञातुं मम काशगरविश्वविद्यालयस्य आवश्यकता अस्ति। अवश्यं काशगरविश्वविद्यालयस्य अपि मम साहाय्यस्य आवश्यकता वर्तते यत् विद्यालयस्य चिकित्साविकासाय आद्यतः एव साहाय्यं कर्तुं शक्यते। अहं मन्ये यत् अहं निवृत्तेः अनन्तरं एतत् समयं अपव्ययितुं न शक्नोमि।" . विंशतिवर्षम्।" मा बाओहुआ अवदत्, "यदि देशस्य आवश्यकता अस्ति तर्हि मम अनन्तशक्तिः भविष्यति।"
(लोकप्रियः समाचारसम्वादकः लियू युफान् वाङ्ग जियान हयासिन्थ् स्टूडियो इत्यनेन योजनाकृतः निर्मितः च)
प्रतिवेदन/प्रतिक्रिया