समाचारं

कुलम् ९५५५ जनाः ! झुहाई विज्ञानप्रौद्योगिकीविश्वविद्यालयः २०२४ तमस्य वर्षस्य कक्षायाः नवीनछात्राणां स्वागतं करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव झुहाई विज्ञानप्रौद्योगिकीसंस्थानेन नूतनरक्तस्य स्वागतं कृतम्, प्रातःकाले प्रकाशस्य ओसस्य मध्ये तेषां स्वकीया विश्वविद्यालयकथा आरब्धा।
स्कूलपार्टीसमितेः सचिवः लिओ लिगुओ, अध्यक्षः लियू मिंगः, उपाध्यक्षः हुआङ्ग ज़ुएशौ, पार्टीसमितेः सदस्यः फाङ्ग झुआङ्गजियान्, पार्टीसमितेः प्रचारविभागस्य मन्त्री झेङ्गरुन्झेन् च नवीनछात्राणां दर्शनार्थं छात्रछात्रावासपार्कं गतवन्तः। छात्रकार्यालयस्य, रसदकार्यालयस्य, सुरक्षाकार्यालयस्य सूचना-दत्तांश-प्रबन्धनकार्यालयस्य अन्येषां च यूनिट्-प्रमुखाः अपि प्रवेशानन्तरं नवीनछात्राणां जीवनस्य स्थितिं अवगन्तुं अभिमुखीकरणकार्यं सम्बद्धानां शिक्षकाणां छात्राणां च प्रति शोकं प्रकटयितुं गतवन्तः।
"भवन्तः सर्वे कुतः रिपोर्ट् कुर्वन्ति?" our studies भेदानाम् आरक्षणं कुर्वन् सामान्यभूमिं अन्वेष्टुं, अस्माकं क्षितिजं मनः च निरन्तरं विस्तृतं कर्तुं, नूतनं जगत् च सामञ्जस्यपूर्णं आरामदायकं च छात्रावासस्य वातावरणं निर्मातुं कुशलम्।
सूक्ष्मविद्युत्विज्ञानविज्ञानं अभियांत्रिकीं च मुख्यशिक्षणं प्राप्य छात्रैः सह संवादं कुर्वन् लियू मिंगः विशेषतया अवदत् यत् विद्यालयः राष्ट्रियरणनीत्याः सक्रियरूपेण प्रतिक्रियां दत्तवान् तथा च औद्योगिकसॉफ्टवेयरस्य एकीकृतपरिपथस्य च विकासे केन्द्रितः अस्ति, येन छात्राणां कृते अतीव समृद्धाः शिक्षणसंसाधनाः प्राप्यन्ते। सः आशां कृतवान् यत् छात्राः कठिनतया प्राप्तान् शिक्षणस्य अवसरान् पोषयिष्यन्ति, विद्यालयेन प्रदत्तस्य मञ्चस्य उपयोगं कृत्वा व्यावहारिकप्रशिक्षणं सुदृढं करिष्यन्ति, स्वव्यावसायिकगुणवत्तां सुधारयितुम् प्रयतन्ते, भविष्ये च राष्ट्रिय-एकीकृत-परिपथ-उद्योगस्य विकासे योगदानं दास्यन्ति |.
माध्यमिकमहाविद्यालयानाम् नेतारः, नवीनछात्रपरामर्शदातारः च अभिमुखीकरणस्थले पूर्वमेव प्रतीक्षमाणाः आसन् यत् ते नूतनवातावरणे सफलतया अनुकूलतां प्राप्तुं शक्नुवन्ति, विद्यालयस्य उष्णतां स्वागतं च अनुभवितुं शक्नुवन्ति। तस्मिन् एव काले नूतनछात्राणां अभिभावकानां कृते संगोष्ठी आयोजिता भवति, महाविद्यालयस्य डीनः व्यावसायिकशिक्षकाः च अभिभावकैः सह संवादं कर्तुं व्यावसायिकनिर्माणस्य परिचयं कर्तुं, महाविद्यालयस्य शिक्षणकर्मचारिणां प्रतिभाप्रशिक्षणस्य गुणवत्तां, भविष्यस्य रोजगारदिशा इत्यादयः यथा मातापितरौ आश्वस्तं कुर्वन्ति।
अवगम्यते यत् झुहाई विज्ञानप्रौद्योगिकीविश्वविद्यालयेन अस्मिन् वर्षे कुलम् ९,५५५ नवीनशिक्षकाणां प्रवेशः कृतः, प्रवेशाङ्कस्य क्रमाङ्कनस्य च दृष्ट्या गुआङ्गडोङ्गप्रान्तस्य निजीविश्वविद्यालयेषु प्रथमस्थानं प्राप्तवान्। एकः व्यापकविश्वविद्यालयः इति नाम्ना, विद्यालयः अभिनव-अनुप्रयुक्त-प्रतिभानां संवर्धनस्य स्थितिनिर्धारणस्य पालनम् करोति, स्थानीयस्तम्भ-उद्योगैः सामरिक-उदयमान-उद्योगैः च निकटतया सम्बद्धानां विषयाणां प्रमुखानां च विकासं त्वरयति, तथा च 9 प्रमुखविषयान् आच्छादयन्तः 69 स्नातक-प्रमुखाः स्थापिताः, यथोचितेन सह layout of disciplines and majors , ब्राण्ड् प्रमुखानां संख्या निरन्तरं वर्धिता अस्ति।
पाठ |.रिपोर्टर चेन यिदियनचित्रम् |
प्रतिवेदन/प्रतिक्रिया