समाचारं

किं नगरप्रबन्धनकर्मचारिणः भण्डारस्य उत्सवस्य गुब्बारे पोप् कृतवन्तः? भण्डारस्य स्वामी वदति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के प्रातःकाले द पेपर इत्यनेन झेजियांङ्ग-प्रान्तस्य जियाशान्-मण्डलस्य प्रासंगिकविभागेभ्यः ज्ञातं यत् “नगरीय-प्रबन्धन-कर्मचारिणः भण्डार-उत्सव-गुब्बारे पोपिंग-करणस्य” घटना तथ्यैः सह गम्भीररूपेण असङ्गता आसीत्

नगरप्रबन्धनदलस्य सदस्याः गुब्बारे स्वच्छं कुर्वन्ति

१० सितम्बर् दिनाङ्के एकः नेटिजनः "नगरीयप्रबन्धनकानूनप्रवर्तनपदाधिकारिणः भण्डारस्य उद्घाटनस्य उत्सवं कुर्वन्तः गुब्बारे पोप् कुर्वन्ति" इति विडियो अपलोड् कृतवान्, यस्य पश्चात् व्यापकरूपेण पुनः ट्वीट् कृतम् जियाशान काउण्टी व्यापककानूनप्रवर्तनब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः द पेपर इत्यस्मै अवदत् यत् सम्बद्धः भण्डारः चिन्तितः अस्ति यत् विच्छेदनस्य समये गुब्बारे विस्फोटं करिष्यन्ति, अतः ते कानूनप्रवर्तनपदाधिकारिणः न्यस्तवन्तः यत् ते अतिदेयभण्डारस्य उत्सवस्य आपूर्तिं विच्छेदयितुं सहायतां कुर्वन्तु येषां उपरि स्थापिताः आसन् the road.

उपर्युक्तः प्रभारी व्यक्तिः अग्रे व्याख्यातवान् यत् विडियोमध्ये दुकानस्वामिना उद्घाटनकार्यक्रमस्य कृते पुष्पटोकरीस्थापनार्थं मार्गे कब्जां कर्तुं आवेदनं कृतम्, यस्य अवधिः ८ सितम्बर् दिनाङ्के समाप्तः अभवत् १० सितम्बर् दिनाङ्के प्रातःकाले काउण्टी व्यापककानूनस्य प्रबन्धकाः प्रवर्तनब्यूरो तान् स्मारयितुं आगतः, ततः दुकानस्य स्वामी प्रबन्धकान् पृष्टवान् यत् मार्गं व्याप्य स्थापितानां वस्तूनाम् स्वच्छतायां सहायतां कृतवान्, तथा च कैंची, सीढी इत्यादीनां साधनानां व्यवस्थापनं कृतवान् ते गुब्बारे अन्ये च उद्घाटन-उत्सव-वस्तूनाम् विच्छेदने अपि साहाय्यं याचितवन्तः। केचन अशङ्किताः राहगीराः स्वस्य मोबाईल-फोनेन तस्य दृश्यस्य छायाचित्रं गृहीत्वा अन्तर्जाल-मञ्चे अपलोड् कृतवन्तः, येन जन-अवगमनं जातम् ।

तदनुसारं द पेपर इत्यनेन सम्बद्धं भण्डारं प्रकरणस्य पुष्ट्यर्थं पृष्टं यत् तस्मिन् समये सुरक्षां अन्ये च कारकं विचार्य भण्डारस्य उत्सवस्य गुब्बारे स्वच्छतायां सहायतार्थं सक्रियरूपेण कानूनप्रवर्तनपदाधिकारिभिः सह सम्पर्कं कृतवान् सदस्याः कैंचीभिः साहाय्यार्थं आगताः, राहगीरैः च मारिताः, तस्मात् दृश्यानां भागः गृहीतः, येन दुर्बोधाः अभवन् । तस्याः "उत्साही साहाय्यम्" "क्रूरकानूनप्रवर्तनम्" इति दुर्बोधः इति सा अपराधबोधं अनुभवति स्म ।