समाचारं

ली यी इत्यस्य किं दोषः ?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली यी इत्यस्य वेतननिलम्बनस्य अनन्तरं सः एकैकवारं विचित्रं भाषणं करोति स्म ।

ली यी इत्यस्य आध्यात्मिकजीवनपुरस्कारः इति वक्तुं शक्यते ।

अहं पुनः अस्य व्यक्तिस्य उल्लेखं कर्तुम् न इच्छामि यथा केचन पाठकाः मां स्मारयन्ति स्म, ली यी कृते यदि भवन्तः तं अधिकं पश्यन्ति तर्हि भवन्तः हारिष्यन्ति।

परन्तु अहं दृष्टवान् यत् सः भिडियोमध्ये अतीव क्रुद्धः आसीत् सः न केवलं दुर्भाषां प्रयुक्तवान्, अपितु जनान् अपि धमकीकृतवान्।

अहं मन्ये यत् प्रोफेसरः ली यी अतीव क्रुद्धः अस्ति। किं कारणं इति न जानामि।

कतिपयदिनानि पूर्वं मया सः आर्द्रविपण्ये जमेन पक्वान्नस्य क्रयणस्य भिडियो स्थापितं दृष्टवान्, अहं जानामि यत् प्रोफेसरः ली यी इत्ययं पूर्वमेव धनार्थं पट्टिकां बद्धः अस्ति। किं मम दुर्भावस्य मम अद्यतनभोजनेन सह किमपि सम्बन्धः अस्ति वा इति चिन्तयामि।

मया एकं वचनं दृष्टं यत् यदि भवन्तः पर्याप्तं तैलं न खादन्ति तर्हि दुर्भावः भविष्यति । प्रोफेसर ली यी इत्यनेन स्वस्य आहारस्य विषये अधिकं ध्यानं दातव्यं इति सूचितं भवति रोगाः मुखात् आगच्छन्ति, आपदाः मुखात् आगच्छन्ति।

यतः विपण्यां केषाञ्चन अत्यन्तं सस्तानां सामग्रीनां पृष्ठतः वस्तुतः मूल्यं भवति । यथा - यदि कश्चित् प्रायः मार्गपार्श्वे पक्वं तप्तं भोजनं खादति तर्हि कीदृशं उत्तमं तैलं प्रयोक्तुं अपेक्षितुं शक्नुथ ।

यथा ली यी तं ताडयन्तां भर्त्सयति स्म, तथैव तस्य पूर्ववचनानां केषाञ्चन लक्ष्यीकरणात् अधिकं किमपि नासीत् । अन्तर्जालस्य स्मृतिः अस्ति, ली यी तत् अङ्गीकारं कर्तुं न शक्नोति, किम्?

यतः ली यी इत्यनेन उक्तसङ्ख्यासु एते निर्दोषाः जनाः अपि अन्तर्भवन्ति । भवन्तः आत्मविश्वासेन सङ्ख्यां बहिः क्षिप्तुं शक्नुवन्ति, परन्तु अन्येषां प्रश्नं आलोचनां च कर्तुं न अनुमन्यन्ते किं एतत् अतिशयेन अतिशयेन न भवति?

यतः यदा कश्चन भवन्तं कतिपयशब्दानां कृते ताडयति तदा भवन्तः एतावत् क्रुद्धाः भवन्ति, भवन्तः किञ्चित् नवीनः इव दृश्यन्ते यः अधुना एव उद्योगे सम्मिलितः अस्ति।

वयं सर्वे स्व-माध्यम-जनाः स्मः, वयं वक्तुं अनन्तरं स्वस्य वचनस्य, कर्मणां च उत्तरदायी भवितुमर्हति स्म ।

वस्तुतः अहं स्वयमेव प्रायः केभ्यः कृष्णवर्णीयप्रशंसकैः अकारणं आक्रमितः अस्मि, परन्तु अहं कदापि प्रोफेसर ली यी इव क्रुद्धः न अभवम्, एतेषां जनानां कृते धमकी अपि न दत्तवान्। यावत् भवन्तः जनान् अवरुद्धयन्ति येषां लक्ष्यं समानं नास्ति, तावत् व्याख्यानस्य कष्टं किमर्थम्?

व्यावसायिकभावनायुक्तः व्यक्तिः इति नाम्ना वयं केवलं मुखं नियन्त्रयितुं, प्रत्येकं वचनस्य योग्याः भवितुम्, स्पष्टं अन्तःकरणं च कर्तुं शक्नुमः

ली यी स्वयमेव पृच्छितुं शक्नोति यत् भवता कृताः टिप्पण्याः स्वस्य अन्तःकरणस्य योग्याः सन्ति वा इतिहासस्य यातनाः सहितुं शक्नुवन्ति वा इति।

अस्मात् दृष्ट्या ली यी सिमा नान् इत्यस्मात् किञ्चित् अधिकं दुष्टः अस्ति ।

अहं न जानामि यत् ली यी कदा “दुष्टशक्तयोः” ऋणं प्राप्तुं शक्नोति ।

अहं केवलं लापरवाहीपूर्वकं उक्तवान् यत् मम अस्य विषयस्य चिन्ता नास्ति।