समाचारं

यदि राष्ट्रियपदकक्रीडादलं उत्तमं नास्ति तर्हि इवान् इत्यस्य ताडनेन किं प्रयोजनम्?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सत्यं वक्तुं शक्यते यत् राष्ट्रियपदकक्रीडादलस्य सऊदी अरबदेशेन सह १:२ इति क्रमेण पराजयः इति वार्ता दृष्ट्वा मम नेत्राणि प्रकाशितानि। अहं चिन्तितवान्, हे, अयं समयः उत्तमः अस्ति, अहं गोलमपि कृतवान्।

पश्चात् ज्ञातं यत् राष्ट्रियपदकक्रीडादलेन "कृतं" गोलं वस्तुतः सऊदी अरबदेशेन कृतं स्वलक्ष्यम् आसीत् । सऊदी अरबदेशः अद्यापि विश्वं अवगच्छति।

तस्मादपि वाक्हीनं यत् राष्ट्रियपदकक्रीडादले ११ क्रीडकाः सन्ति, सऊदी अरबदेशे तु १० क्रीडकाः सन्ति । परन्तु अद्यापि स एव अन्त्यः अस्ति ।

यद्यपि जापानीदलस्य विरुद्धं ०:७ हानिः इव दुःखदः नासीत् तथापि अन्त्यः अपि शिष्टः नासीत् ।

यदि राष्ट्रियपदकक्रीडाप्रेमी गुइ एर्निउ जीवितः आसीत् तर्हि सः किं चिन्तयिष्यति इति अहं न जानामि ।

"रिफण्ड् ब्रदर" इत्यनेन प्रकाशितवार्तानुसारं "क्रीडायाः पूर्वं मया चिन्तितम् यत् उच्चटिकटमूल्यानि बहवः प्रशंसकान् विमुखीकर्तुं शक्नुवन्ति। अप्रत्याशितरूपेण अद्यापि ४८,००० तः अधिकाः प्रशंसकाः दृश्यं प्रति आगतवन्तः।

ये प्रशंसकाः राष्ट्रियपदकक्रीडादलस्य कृते जयजयकारं कुर्वन्ति, तेषां कृते अहं वास्तवमेव अयोग्यः इति अनुभवामि। प्रशंसकानां गतिः राष्ट्रियपदकक्रीडादलस्य अपेक्षया दूरं श्रेष्ठा अस्ति, परन्तु राष्ट्रियपदकक्रीडादलः निराशाजनकः अस्ति ।

सऊदी-देशस्य स्वस्य लक्ष्यस्य अनन्तरं राष्ट्रिय-फुटबॉल-क्रीडकाः वस्तुतः परस्परं आलिंगितवन्तः ।

एतेन अपेक्षितेन "पराजयेन" घटनास्थले प्रशंसकाः नियन्त्रणं त्यक्तवन्तः ते "इवान् निष्कासितः" इति वन्यरूपेण उद्घोषयन्ति स्म ।

परन्तु एतस्य विषयस्य इवान् इत्यनेन सह किं सम्बन्धः अस्ति यत् मुख्यप्रशिक्षकं परिवर्त्य राष्ट्रियपदकक्रीडादलस्य हानिः न भविष्यति? किं एते एव जनाः न सन्ति ये फुटबॉलक्रीडां कुर्वन्ति ?

स्वस्य निष्कासनविषये प्रश्नानां सम्मुखे इवान् पत्रकारसम्मेलने अवदत् यत् "एषः प्रश्नः मम कृते न भवितुम् अर्हति। सर्वथा अन्तिमः क्रीडा खलु महती पराजयः आसीत्। अस्माकं समूहे त्रयः लोकप्रियाः दलाः जापान, आस्ट्रेलिया, सऊदी अरबः एव अतीव सशक्तं दलम् अस्ति अस्माकं कृते समूहस्य लक्ष्यं भवति यत् वयं प्ले-अफ्-क्रीडायाः अग्रिम-पदे प्रवेशं कुर्मः बहु आशा अस्ति” इति ।

अयं अकथितः बकवाससाहित्यखण्डः दर्शयति यत्, अस्तु, अहं न जानामि यत् इवान् राष्ट्रियपदकक्रीडादलं किं पाठितवान्, परन्तु प्रशिक्षकः इवान् स्पष्टतया काश्चन पूर्वीयभाषाकलाः ज्ञातवान्

अस्य अपमानस्य कृते विदेशीयं इवान् इत्यस्य दोषं दातुं सुलभम्। परन्तु यदि वयं स्थानीयचीनीमुख्यप्रशिक्षकं प्रति परिवर्तयामः तर्हि अस्माकं परिणामः उत्तमः भविष्यति वा?

चतुरः महिला तण्डुलं विना भोजनं कर्तुं न शक्नोति, राष्ट्रियपदकक्रीडादलस्य समस्या केवलं मुख्यप्रशिक्षकस्य एव नास्ति ।

१० सेप्टेम्बर् दिनाङ्के वयं “फुटबॉलक्षेत्रे द्यूतं, मैच-फिक्सिंग् इत्यादीनां अवैध-अपराधानां गम्भीरतापूर्वकं अन्वेषणं, निवारणं च कर्तुं” एकां समागमं कृतवन्तः ।

अन्यदेशानां दलाः स्वकौशलस्य उन्नयनार्थं, स्वप्रतियोगितायाः स्तरस्य उन्नयनार्थं च परिश्रमं कुर्वन्ति । परन्तु वयं भ्रष्टाचारविरुद्धं युद्धं कुर्मः, द्यूतं, मैच-निर्धारणं च दमनं कुर्मः। कदाचित् एतत् स्वयमेव गहनतरसमस्यां द्योतयति।

वस्तुतः व्यावसायिकपरियोजनायाः तर्केन राष्ट्रियपदकक्रीडादलं द्रष्टुं सर्वोत्तमम् यदि राष्ट्रियपदकक्रीडादलं व्यावसायिकपरियोजना अस्ति तर्हि वर्तमानपरिस्थितौ कोऽपि निवेशकः तस्मिन् निवेशं कर्तुं इच्छुकः भविष्यति वा? यदि भवन्तः एतस्मात् दृष्ट्या चिन्तयन्ति तर्हि बहवः विषयाः अवगन्तुं शक्यन्ते ।

वाङ्ग जियान्लिन् चिरकालात् अतीव स्पष्टं कृतवान् यत् "चीनीपदकक्रीडायाः वर्तमानस्थितिं दृष्ट्वा चीनीयपदकक्रीडा उत्तमं भविष्यति वा भग्नं वा न भविष्यति इति मम मतम्। अतः वाण्डा समूहेन अद्य आधिकारिकतया घोषितं यत् अस्मिन् वर्षे व्यावसायिकलीगस्य समाप्तेः अनन्तरं , वयं स्थायिरूपेण निवृत्ताः भविष्यामः।”

चीनीयपदकक्रीडायाः वर्तमानस्थितिः का अस्ति ?चीनीसफुटबॉलसङ्घस्य ३० विभागस्तरीयाः यूनिटाः, ३० विभागाः, ९० उपविभागाः, ३०० विभागाः, १,००० उपविभागाः च सन्ति इति सर्वे जानन्ति।

एतादृशेन विशालेन पङ्क्तिना सह, परन्तु कठिनं क्रीडितुं कठिनं युद्धं कर्तुं च शक्नुवन्तः फुटबॉलदलस्य चयनं कर्तुं असमर्थः, एषा चिरकालात् एतादृशी समस्या अस्ति यस्याः समाधानं प्रशिक्षकः इवान् कर्तुं न शक्नोति।

इवान् यत् सम्मुखीभवति तत् शुद्धं फुटबॉलसमस्या नास्ति, आरम्भादेव एतादृशी अस्ति।

अतः इवान् अवदत् यत् "एषः प्रश्नः मम कृते न भवेत्" इति ।