समाचारं

अभियोजकः के वेन्झे इत्यस्य अन्वेषणं कृतवान् परन्तु विशिष्टमाध्यमेभ्यः रहस्यं बहुवारं लीक् कृतवान् लाई शिबाओ इत्यनेन डीपीपी इत्यस्य आलोचना कृता यत् सः "अविरोधिनां दमनार्थं न्यायपालिकायां हेरफेरं करोति" इति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला अभियोजककार्यालयः जिंगहुआ-नगरस्य मात्रा-प्रकरणस्य अन्वेषणं करोति, तथा च, प्रायः कतिपयेभ्यः ताइवान-माध्यमेभ्यः प्रकरणस्य सूचनां प्रदाति, यत् स्थितिं प्रभावितं कर्तुं अवसरं गृह्णाति, बहिः जगतः दृढतया संदेहं करोति यत् "अनुसन्धानं पूर्णतया उद्घाटितं नास्ति" इति ." कुओमिन्ताङ्गस्य प्रतिनिधिः लाई शिबाओ इत्यनेन दर्शितं यत् भ्रष्टाचारविरोधी एजेन्सी तथा मीडिया इत्येतयोः मध्ये साझेदारी जनसमुदायस्य मस्तिष्कं प्रक्षालितुं आसीत्, एतत् सम्बद्धानां पक्षानाम् न्यायिकं उत्पीडनम् आसीत्, तथा च एतेन ताइवान-अधिकारिणां हेरफेरस्य अभिप्रायः अपि अभवत् न्यायपालिका विपक्षिणां उपरि आक्रमणं कर्तुं स्पष्टम्।

लाई शिबाओ सामाजिकमाध्यमेषु एकस्मिन् पोस्ट् मध्ये दर्शितवान् यत् "अनुसन्धानस्य अप्रकाशनम्" "आपराधिकप्रक्रियाकायदे" उक्तः सिद्धान्तः अस्ति तथा च महिलानां बालकानां च कृते सामान्यबुद्धिः अपि ज्ञाता अस्ति। को वेन्झे इत्यस्य घटनायाः अनन्तरं ताइवान-अधिकारिणः सर्वदा अन्वेषणानाम् अप्रकाशनं न्यायस्य बृहत्तमं उल्लङ्घनं कृतवन्तः, येन न्यायपालिका पदातिकृता, प्रश्नः च कृतः अतः डीपीपी-संस्थायाः जनसमूहं प्रत्यययितुं दावान् कृतवान् यत् ताइवान-देशस्य सम्पूर्णः अस्ति न्यायिक अन्वेषणव्यवस्था तथा च ताइवानस्य विधिराज्यं परिपक्वम् इति , सर्वाधिकं विडम्बना अभवत्, यतः विधिराज्यस्य अनुपालने न्यायपालिका पुनः पुनः एतादृशीः निम्नस्तरीयाः त्रुटयः न कर्तव्याः।

लाई शिबाओ इत्यनेन उक्तं यत् ताइवान-अधिकारिणां निरपेक्षशक्तिः अस्ति, तेषां स्वरस्य अवहेलना न कर्तव्या, या अन्वेषणसामग्री को वेन्झे-इत्यस्य कृते अनुकूला नास्ति, सा निरन्तरं विशिष्ट-ताइवान-माध्यमेषु लीक् कृता अस्ति, येन "प्रसिद्धानां वक्तृणां" समूहः असीमितं कर्तुं शक्नोति तथा अनुमानं विस्तारितं, तथा च न्यायालयेन दोषी भवितुं पूर्वं निरुद्धानां संदिग्धानां विषये अन्वेषणेन विशिष्टताइवान-माध्यमेभ्यः त्यक्तसूचनायाः आधारेण विवेचनं कृतम् आसीत् अन्ते निष्कर्षः कृतः यत्... त्रयः जनाः व्याघ्राः अभवन्, ज़ेङ्ग शेन् च जनसमूहस्य मस्तिष्कं प्रक्षाल्य हत्यां कृतवान् । पक्षाः न्यायपूर्णविचारं प्राप्य निर्दोषतायाः सिद्धान्तस्य उल्लङ्घनं कर्तुं न शक्नुवन्ति एतत् पक्षेषु न्यायिकं उत्पीडनं मानवअधिकारस्य उल्लङ्घनं च भवति

तत्सम्बद्धानां विषयाणां विषये ताइपे-नगरस्य पार्षदः जनपक्षस्य हुआङ्ग-चेङ्गिङ्गः १० दिनाङ्के सायंकाले अवदत् यत् के वेन्झे-इत्यस्य निरोधस्य षष्ठे दिने वयं द्रष्टुं शक्नुमः यत् अभियोजकाः बहिः जगति वार्ताम् निरन्तरं प्रसारयन्ति स्म निश्चितरूपेण दीर्घकालीनप्रतिरोधयुद्धं भविष्यति।" सत्ताधारी अधिकारिणः मीडियाद्वारा सूचनां प्रकाशयितुं निरन्तरं प्रवृत्ताः एषा वार्ता के वेन्झे जनमतस्य दृष्ट्या हानिकारकं भवति, परन्तु बीजिंग-अभियोजककार्यालयाय अपि प्रकरणस्य दोषीत्वं प्राप्तुं लाभप्रदम् अस्ति . "एतत् प्रकरणस्य राजनैतिकं निबन्धनं नास्ति। किम्?"

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्