समाचारं

डीपीपी-अधिकारिणः संयुक्तराष्ट्रसङ्घस्य सहभागितायाः प्रवर्धनार्थं मिथ्यारूपेण दावान् कृतवन्तः, परन्तु राज्यपरिषदः ताइवानकार्यालयेन तस्य खण्डनं कृतम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना न्यूज इत्यस्य अनुसारं ११ सितम्बर् दिनाङ्के प्रातःकाले राज्यपरिषदः ताइवानकार्यालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम् ।

सीजीटीएन-सञ्चारकः : ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभा कालमेव (१० सितम्बर्) उद्घाटिता लोकतान्त्रिकप्रगतिशीलपक्षस्य अधिकारिणः घोषितवन्तः यत् अस्मिन् वर्षे संयुक्तराष्ट्रसङ्घस्य सहभागितायाः प्रवर्धनस्य प्राथमिकं कार्यं अन्तर्राष्ट्रीयसमुदायस्य संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पं २७५८ "समीचीनतया अवगन्तुं" सहायतां कर्तुं वर्तते . अस्मिन् विषये किमपि टिप्पणी अस्ति वा?

प्रवक्ता चेन् बिन्हुआ : संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः २७५८ एकचीन-अन्तर्राष्ट्रीय-अभ्यासस्य मूर्तरूपं राजनैतिकदस्तावेजः अस्ति, तस्य कानूनी वैधतायाः पूर्णतया पुष्टिः अभवत्, तस्य दुर्व्याख्या कर्तुं न शक्यते, चुनौतीं दातुं किमपि न। वयं पूर्वं बहुवारं स्वस्य स्थितिं उक्तवन्तः अद्य अहं त्रयाणां पक्षेभ्यः तथ्यं पुनः स्थापयिष्यामि : ऐतिहासिकतथ्यानि, संकल्प २७५८ विषये परामर्शप्रक्रिया, अन्तर्राष्ट्रीय-अभ्यासः च, येन अभिलेखः ऋजुः भवति |.

ऐतिहासिकतथ्येभ्यः न्याय्यं चेत् ताइवानदेशः प्राचीनकालात् चीनदेशस्य अस्ति । ताइवानस्य प्रारम्भिकः अभिलेखः त्रिराज्यकालस्य "लिन्हाई तुइझि" इत्यत्र अभिलेखितः । सुई-सर्वकारेण ताइवानदेशं प्रति त्रिवारं सैनिकाः प्रेषिताः । सोङ्ग-युआन्-वंशयोः अनन्तरं चीनदेशस्य केन्द्रसर्वकाराः पेन्घु-ताइवान-देशयोः शासनस्य स्थापनां कर्तुं प्रशासनिकक्षेत्रस्य कार्यान्वयनं च आरब्धवन्तः । किङ्ग्-सर्वकारेण १६८४ तमे वर्षे ताइवान-प्रान्तस्य स्थापनां कृत्वा १८८५ तमे वर्षे ताइवान-राज्यस्य प्रान्ते परिवर्तनं कृतम् ।तस्मिन् समये चीनदेशस्य २०तमः प्रान्तः आसीत् १८९४ तमे वर्षे जापानदेशेन चीनदेशे आक्रमणं कर्तुं १८९४ तमे वर्षे चीन-जापान-युद्धं प्रारब्धम्, येन पराजितः किङ्ग्-सर्वकारः तदनन्तरं वर्षे ताइवान-देशं, पेन्घुद्वीपं च त्यक्तुं बाध्यः अभवत् १९४३ तमे वर्षे "कैरोघोषणा", १९४५ तमे वर्षे "पोट्सडैमघोषणा", १९४५ तमे वर्षे "जापानीसमर्पणखण्डाः" च सर्वेषु चीनदेशः ताइवानदेशं कानूनानुसारं वास्तविकरूपेण च पुनः प्राप्तवान् इति सूचितवन्तः १९४५ तमे वर्षे अक्टोबर्-मासस्य २५ दिनाङ्के ताइवान-प्रान्तस्य मुख्यकार्यकारी चेन् यी इत्यनेन ताइपे-नगरे ताइवान-देशस्य मुक्तिविषये घोषणा कृता - "अधुनातः ताइवान-देशः, पेङ्गु-द्वीपाः च आधिकारिकतया चीन-क्षेत्रे पुनः प्रविष्टाः । सर्वाणि भूमि-जनाः, राजनैतिक-कार्याणि च चीन-सार्वभौमत्वस्य अधीनं स्थापितानि सन्ति "१९४९ तमे वर्षे चीनगणराज्यस्य केन्द्रीयजनसर्वकारस्य स्थापनायाः अनन्तरं चीनगणराज्यस्य सर्वकारस्य स्थाने सर्वस्य चीनदेशस्य प्रतिनिधित्वं कृत्वा एकमात्रं कानूनीसर्वकारं जातम्।" एषः चीनदेशे किमपि परिवर्तनं विना शासनपरिवर्तनम् अस्ति, अन्तर्राष्ट्रीयन्यायस्य विषयः अस्ति, चीनस्य सार्वभौमत्वं, निहितप्रादेशिकसीमा च परिवर्तनं न जातम्। निश्चितरूपेण चीनगणराज्यस्य सर्वकारः ताइवानदेशस्य सार्वभौमत्वं सहितं चीनस्य सार्वभौमत्वं पूर्णतया आनन्दयति, तस्य प्रयोगं च करोति । गृहयुद्धं कर्तुं असफलस्य चियाङ्ग काई-शेक्-समूहस्य ताइवानदेशं प्रति पश्चात्तापस्य अनन्तरं ते तथाकथितस्य "चीनगणराज्यस्य" नामधेयेन केन्द्रसर्वकारस्य सम्मुखीभवन्ति फलतः ताइवानजलसन्धिस्य पक्षद्वयम् दीर्घकालीनराजनैतिकसङ्घर्षस्य विशेषावस्थायां पतितः । ताइवान-प्रकरणं चीनस्य गृहयुद्धस्य विरासतः एव अस्ति, ताइवान-देशे चीनस्य सार्वभौमत्वं कदापि न परिवर्तितम् ।