समाचारं

ट्रम्पः - त्वं सीमां उद्घाट्य अपराधिनः पातुं ददासि हैरिस् : त्वं अपराधी असि

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ट्रम्पः - त्वं सीमां उद्घाट्य अपराधिनः पातुं ददासि हैरिस् : त्वं अपराधी असि

00:00
00:00
00:34
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च प्रथमे दूरदर्शने प्रसारिते वादविवादे "झगडं" कुर्वन्ति स्म । ट्रम्पः डेमोक्रेटिक-सर्वकारस्य आप्रवासननीतिम् आक्रमितवान् यत् हैरिस् इत्यादयः डेमोक्रेट्-दलस्य सदस्याः मतदानं प्राप्तुं बहूनां आप्रवासिनः देशे प्रवेशं कृतवन्तः, यत् "कोटि-कोटि-अपराधिनः", "आतङ्कवादिनः" "मादक-द्रव्य-व्यापारिणः" च अनुमन्यमानानां तुल्यम् अस्ति " अमेरिकादेशे प्रवाहितुं अमेरिकादेशे अपराधस्य दरं वर्धयितुं च। .

हैरिस् प्रतिवदति स्म यत् एतानि टिप्पण्यानि अभियोगं क्रियमाणस्य व्यक्तितः आगता। सा सूचितवती यत् ट्रम्पः निर्वाचनहस्तक्षेपः, आर्थिकअपराधः इत्यादिषु शङ्कितः "अपराधी" अस्ति ।

हैरिस् इत्यनेन बहुवारं बोधितं यत् सः अभियोजकरूपेण कार्यं कृतवान्, विभिन्नानां अपराधिनां विरुद्धं युद्धं च कृतवान् ।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं ट्रम्पः कुलम् ४ आपराधिक-अभियोगानाम् अधीनः अस्ति न्यूयॉर्क-राज्ये "हश मनी"-प्रकरणस्य दण्डस्य तिथिः निर्वाचनस्य अनन्तरं यावत् स्थगितम् अस्ति "गुप्तदस्तावेजघटना" इत्यस्य न्यायालयस्य तिथिः। प्रकरणं अनिश्चितकालं यावत् स्थगितम् अस्ति, "2020 राष्ट्रपतिनिर्वाचने हस्तक्षेपं कृत्वा संघीय सर्वोच्चन्यायालयस्य प्रासंगिकनिर्णयानां कारणेन प्रकरणं महत्त्वपूर्णतया विलम्बितम्, जॉर्जियादेशे ट्रम्पस्य "विफलपलटने" प्रकरणं अभियोजकस्य "सेक्सीवार्ता" इत्यनेन विलम्बितम्। (संवाददातारः चेन् दानः, लु यू; विडियो: वाङ्ग युजुए)