समाचारं

आर्थिकबाधायाः कारणात् ब्रिटेनदेशः दशकोटिनिवृत्तानां तापनसहायतां रद्दं करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लण्डन्, सितम्बर् १० दिनाङ्के ब्रिटिश हाउस् आफ् कॉमन्स् इत्यनेन १० दिनाङ्के ३४८ विरुद्धं २२८ मतदानं कृत्वा शीतकालीनतापनसहायतायां कटौतीविरुद्धं प्रस्तावः अङ्गीकृतः, यस्य अर्थः अस्ति यत् अस्मिन् शिशिरे प्रायः एककोटिः ब्रिटिशपेंशनरः तापनात् न्यूनाः लाभं प्राप्नुयुः अनुदानम् ।

आँकडा दर्शयति यत् अनुदानं कटनेन केवलं कुलम् प्रायः १.५ अरब पाउण्ड् रक्षितं भविष्यति, यत् पूर्वं कोषस्य कुलपतिया राचेल् रीव्स् इत्यनेन चेतावनी दत्तस्य २२ अरब पाउण्ड् वित्तघातस्य पूर्तिं कर्तुं पर्याप्तं दूरम् अस्ति।

प्रधानमन्त्रिणा केयर स्टारमरः मतदानात् पूर्वं भाषणेन अवदत् यत् देशे परिवर्तनार्थं सर्वकारेण अलोकप्रियपरिहाराः करणीयाः इति। ब्रिटिशकार्यपेंशनसचिवः लिज् केण्डल् पश्चात् अवदत् यत् शीतकालीनतापनसहायतायाः सुधारः ब्रिटिश-अर्थव्यवस्थायाः स्थिरीकरणस्य पुनर्निर्माणस्य च भागः अस्ति

पूर्वं ब्रिटिश लिबरल् डेमोक्रेटिक पार्टी इत्यनेन आज्ञापितेन सर्वेक्षणेन ज्ञातं यत् अनुदानस्य रद्दीकरणानन्तरं ५५% ब्रिटिशनिवृत्ताः अस्मिन् शिशिरे तापनं न्यूनीकर्तुं विचारयिष्यन्ति इति द्वितीयतृतीयांशः जनाः अवदन् यत् परिवर्तनस्य फलस्वरूपं ऊर्जाबचनाय अतिरिक्तानि उपायानि कर्तव्यानि भविष्यन्ति।

बर्मिन्घम् विश्वविद्यालयस्य स्वास्थ्यस्य सामाजिकनीतेः च प्राध्यापकः मार्टिन् पावेल् सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदत् यत् वृद्धानां कृते तापनसहायतायां कटौतीं विना अन्येषु क्षेत्रेषु धनस्य रक्षणं कर्तुं शक्नोति स्म।

लिवरपूल् जॉन् मूर्स् विश्वविद्यालयस्य अर्थशास्त्रस्य व्याख्याता स्टीव नोलान् इत्यनेन उक्तं यत् राजकोषीय "ब्लैक होल्" पूरयितुं एषा नीतिः त्वरितरूपेण प्रवर्तिता अस्ति तथा च एषा त्वरितनीतिः राजकोषनीतिषु शीघ्रं सफलतां प्राप्तुं तस्य उत्सुकतां उजागरयति।

अस्मिन् वर्षे जुलैमासे ब्रिटिशसर्वकारस्य सार्वजनिकऋणं प्रायः २.७ खरबपाउण्ड् यावत् अभवत्, यत् सकलघरेलूत्पादस्य (gdp) प्रायः ९९.४% भागं भवति अगस्तमासे राष्ट्रीय आर्थिकसामाजिकसंशोधनसंस्थायाः प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् वर्तमानसरकारीव्ययस्य करयोजनानां च अन्तर्गतं अग्रिमपञ्चवर्षेषु बजटघातस्तरः सकलराष्ट्रीयउत्पादस्य ३% उपरि एव तिष्ठति, सार्वजनिकऋणं च प्रायः १००% भविष्यति सकल घरेलू उत्पाद के। (संवाददाता झेंग बोफेई) २.

सम्पादकः xin jing