समाचारं

"तण्डुलस्य अभावः" इति कारणतः सर्वकारस्य दुष्पदानां आलोचनां कर्तुं जापानीजनाः सभां कुर्वन्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ११ सितम्बर् (सिन्हुआ) केचन जापानीजनाः १० दिनाङ्के राजधानी टोक्योनगरे एकं सभां कृत्वा जापानसर्वकारस्य प्रासंगिकनीतीनां आलोचनां कृतवन्तः यत् तण्डुलस्य उत्पादनं न्यूनीकृत्य अन्ततः "तण्डुलस्य अभावः" अभवत् ते सर्वकारेण उत्तरदायित्वं स्वीकृत्य तण्डुलानां स्थिरं आपूर्तिं सुनिश्चित्य उपायान् कर्तुं आग्रहं कृतवन्तः।

जापानी-माध्यमानां समाचारानुसारं १० दिनाङ्के कृषि-वन-मत्स्यपालन-मन्त्रालयस्य कार्यालय-भवनस्य सम्मुखे प्रायः २०० तण्डुल-उत्पादकाः, विक्रेतारः, उपभोक्तारः च सभां कृतवन्तः ते "तण्डुलं क्रीतुम्, विक्रेतुं, वर्धयितुं वा न शक्यते" इति नारान् उत्थाप्य जापानी-सर्वकारेण कठिनतण्डुल-आपूर्ति-समस्यायाः प्रतिकार-उपायान् कर्तुं आग्रहं कृतवन्तः

एतत् जापानदेशस्य टोक्योनगरस्य श्रृङ्खलासुपरमार्केटस्य अलमार्यां तण्डुलम् अस्ति, यत् जुलैमासस्य २६ दिनाङ्के गृहीतम् (मोबाइलफोनस्य फोटो)। सिन्हुआ न्यूज एजेन्सी रिपोर्टर झोंग या द्वारा तस्वीर

जापानदेशस्य केषुचित् क्षेत्रेषु जुलैमासे "तण्डुलस्य अभावः" आरब्धः । अधुना नूतनानां तण्डुलानां विपण्यां प्रहारः आरब्धः इति कारणेन स्थितिः शमनं जातम्, परन्तु तण्डुलमूल्यानां तीव्रवृद्ध्या बहवः उपभोक्तारः असन्तुष्टाः अभवन्

सभायां भागं गृहीतवन्तः तण्डुलकृषकाः अवदन् यत् अस्य "तण्डुलस्य अभावस्य" पृष्ठतः वास्तविकं कारणं जापानीसर्वकारस्य प्रासंगिकनीतीनां विफलता एव अस्ति। अन्तिमेषु वर्षेषु जनसंख्याक्षयेन सह जापानदेशस्य तण्डुलस्य उपभोगः न्यूनः जातः इति दृष्ट्वा कृषिवनमत्स्यपालनमन्त्रालयेन तण्डुलस्य मूल्यं निर्वाहयितुम् अन्यसस्यानां कृते परिवर्तनं कुर्वतां कृषकाणां कृते अनुदानं दत्त्वा तण्डुलस्य उत्पादनं नियन्त्रितम् अस्ति गतग्रीष्मकाले तीव्रतापस्य कारणेन तण्डुलस्य उत्पादनस्य न्यूनता, विदेशीयपर्यटकानाम् वृद्ध्या चालितस्य तण्डुलस्य माङ्गल्याः वृद्धिः इत्यादिभिः कारकैः सह मिलित्वा तण्डुलस्य आपूर्तिः अभावः अस्ति

केचन प्रतिभागिनः अवदन् यत् यद्यपि केचन नूतनाः तण्डुलाः विपण्यां स्थापिताः तथापि एतेन केवलं नूतनतण्डुलानां पूर्वमेव सेवनं भवति, अपर्याप्ततण्डुलानां आपूर्तिः इति समस्यायाः मौलिकरूपेण समाधानं कर्तुं न शक्यते।

जापानीजनाः कृषिवनमत्स्यपालनमन्त्रालयेन चिरकालात् असन्तुष्टाः सन्ति । पूर्वमेव आरब्धस्य “तण्डुलस्य अभावस्य” सम्मुखे विभागे मन्दं कार्यं कर्तुं, प्रतिक्रियायाः किमपि उपायं न कृतवान् इति आरोपः आसीत् अस्य मासस्य तृतीये दिनाङ्के यदा कृषि-वन-मत्स्यपालन-मन्त्री तेत्सुशी साकामोटो इत्यनेन पृष्टः यत् कदा तण्डुलाः विपण्यां उपलभ्यन्ते इति तदा सः सुपरमार्केट-लिपिकस्य वचनं सर्वकारस्य आधिकारिकं उत्तररूपेण प्रयुक्तवान्, तथा च तण्डुलस्य अभावः "भवति" इति दावान् अकरोत् शीघ्रं वा पश्चात् वा समाधानं प्राप्नुयात्" इति व्यापकं आलोचनां प्रेरितवान् । (झाङ्ग जिंग) ९.