समाचारं

गम्भीरप्रतिपादनानां दृढतया विरोधं कुर्वन्तु! अमेरिकादेशे मम दूतावासः अमेरिकीप्रतिनिधिसदनेन हाङ्गकाङ्गसम्बद्धस्य नकारात्मकविधानस्य पारितस्य प्रतिक्रियां ददाति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के अमेरिकादेशे चीनदेशस्य दूतावासस्य प्रवक्ता अमेरिकीप्रतिनिधिसदनेन पारितस्य हाङ्गकाङ्गसम्बद्धस्य नकारात्मकस्य विधेयकस्य विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तवान्

पृच्छतु:१० सितम्बर् दिनाङ्कस्य अपराह्णे स्थानीयसमये अमेरिकीप्रतिनिधिसदनेन "हाङ्गकाङ्ग-आर्थिक-व्यापार-कार्यालय-मान्यता-अधिनियमस्य" समीक्षां कृत्वा पारितम्, यस्मिन् हाङ्गकाङ्ग-विशेष-प्रशासनिकक्षेत्रस्य आर्थिक-व्यापार-कार्यालयस्य विशेषाधिकारस्य, उन्मुक्तिस्य च रद्दीकरणं आवश्यकम् अस्ति अमेरिकादेशे आर्थिकव्यापारकार्यालयस्य बन्दीकरणमपि वा। तस्य प्रति भवतः प्रतिक्रिया का अस्ति ?

उत्तरम्‌:अमेरिकादेशे केचन जनाः हाङ्गकाङ्गसम्बद्धेषु विषयेषु हेरफेरं कुर्वन्ति, दुष्टकायदानानि कल्पयन्ति, राजनैतिकप्रयोजनार्थं हाङ्गकाङ्गस्य विकासं दमनं कुर्वन्ति च।चीनदेशः अस्य विषये प्रबलं असन्तुष्टिं दृढविरोधं च प्रकटयति, अमेरिकादेशे च कठोरप्रतिनिधित्वं कृतवान् ।

आर्थिकव्यापारकार्यालयाः विदेशेषु हाङ्गकाङ्ग-एसएआर-सर्वकारेण स्थापिताः आर्थिक-व्यापार-संस्थाः सन्ति तेषां सफलं सुचारु-सञ्चालनं हाङ्गकाङ्ग-सम्बद्ध-देशानां क्षेत्राणां च मध्ये व्यावहारिक-आर्थिक-व्यापार-सहकार्यस्य विस्ताराय अनुकूलम् अस्ति, तथा च परस्पर-लाभस्य, विजयस्य च विषयः अस्ति -विजय परिणाम। हाङ्गकाङ्ग-देशः अमेरिका-देशस्य व्यापार-अधिशेषस्य द्वितीयः बृहत्तमः स्रोतः अस्ति, यत्र हाङ्गकाङ्ग-देशे १२०० तः अधिकाः अमेरिकन-कम्पनयः निवेशं कुर्वन्ति, कार्यं च कुर्वन्ति । अमेरिकादेशे केचन जनाः जानी-बुझकर हाङ्गकाङ्ग-सम्बद्धानां दुष्टकायदानानां कल्पनं कुर्वन्ति, सामान्य-आर्थिक-व्यापार-सहकार्यस्य राजनीतिकरणं, साधनीकरणं च कुर्वन्ति, तेषां कार्याणि व्यर्थं भवितुं नियतम् अस्ति, अतः अमेरिका-देशस्य स्वस्य हितस्य हानिः निश्चितरूपेण भविष्यति |.

हाङ्गकाङ्गस्य पुनरागमनात् परं "एकदेशः, द्वौ प्रणाल्याः", "हाङ्गकाङ्ग-जनाः शासयन्ति" इति नीतयः, स्वायत्ततायाः उच्चस्तरः च प्रभावीरूपेण कार्यान्विताः, हाङ्गकाङ्ग-निवासिनः अधिकाराः, स्वतन्त्रताः च पूर्णतया कार्यान्विताः विधिनानुसारं रक्षितः। हाङ्गकाङ्गस्य राष्ट्रियसुरक्षाकानूनस्य कार्यान्वयनात् आरभ्य एसएआर-निर्वाचनव्यवस्थायाः सुधारस्य अनन्तरं हाङ्गकाङ्गस्य कानूनस्य शासनं व्यापारिकवातावरणं च अद्यापि उत्तमं जातम् अस्ति कानूनस्य शासनसूचकाङ्कः विश्वस्य सर्वोत्तमेषु क्रमेण स्थापितः अस्ति सुरक्षिततर, अधिकस्थिर, पूर्वानुमानीयव्यापारवातावरणे एकं तथ्यं यत् कोऽपि अङ्गीकारं कर्तुं न शक्नोति।

चीनसर्वकारः राष्ट्रियसार्वभौमत्वस्य, सुरक्षायाः, विकासहितस्य च रक्षणाय अविचलतया दृढनिश्चयः अस्ति ।वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः तत्क्षणमेव प्रासंगिकविधेयकानाम् अग्रेसरणं स्थगयतु, विदेशेषु हाङ्गकाङ्ग-एसएआर-इत्यस्य तस्य एजेन्सीनां च जानी-बुझकर-लेपनं त्यजतु, चीन-अमेरिका-सम्बन्धानां स्थिरतायाः विकासस्य च अधिकं क्षतिं न कर्तुं हाङ्गकाङ्ग-कार्येषु चीन-देशस्य आन्तरिक-कार्येषु च हस्तक्षेपं त्यजतु |. यदि अमेरिका स्वमार्गेण गन्तुं आग्रहं करोति तर्हि चीनदेशः दृढतया प्रतिआक्रमणार्थं प्रभावी प्रभावी च उपायान् करिष्यति।