समाचारं

हैरिस् ट्रम्पं प्रति गृह्णाति - यदि भवान् राष्ट्रपतिः आसीत् तर्हि पुटिन् पूर्वमेव कीवनगरे उपविष्टः स्यात्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीनिर्वाचनविमर्शस्य समये स्थानीयसमये १० सितम्बर् दिनाङ्के सायं डेमोक्रेटिकपक्षस्य उम्मीदवारः हैरिस् रिपब्लिकनपक्षस्य उम्मीदवारः ट्रम्पः च रूस-युक्रेन-सङ्घर्षस्य विषये वादविवादं कृतवन्तौ

यजमानेन उत्थापितस्य प्रश्नस्य उत्तरे "किं भवान् इच्छति यत् युक्रेन-देशः युद्धे विजयं प्राप्नुयात्?" अमेरिका-देशस्य पक्षतः रूस-युक्रेन-देशयोः कृते । सः वर्तमानराष्ट्रपतिस्य जो बाइडेन् इत्यस्य नेतृत्वस्य अभावस्य अपि दोषं दत्तवान् यत् रूसः युक्रेनदेशे आक्रमणं कर्तुं अनुमतिं दत्तवान् ।

हैरिस् प्रतिप्रहारं करोति, यदि ट्रम्पः राष्ट्रपतिः स्यात् तर्हि 'पुटिन् इदानीं यावत् कीवनगरे उपविष्टः स्यात्'।, पोलैण्ड्-देशस्य नेतृत्वे अन्येषां यूरोपीयदेशानां प्रेक्षणं च ।हैरिस् इत्यनेन उक्तं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य प्रसन्नतायै ट्रम्पः युक्रेनदेशं त्यक्ष्यति, पुटिन् इत्यनेन सः "मध्याह्नभोजनरूपेण" खादितः भविष्यति।

हैरिस् इत्यस्य वक्तव्यस्य विषये ट्रम्पः उल्लेखितवान् यत् पुटिन् हैरिस् इत्यस्य निर्वाचनस्य समर्थनं प्रकटितवान्। कतिपयदिनानि पूर्वं (सितम्बर् ५) यदा पृष्टः यत् २०२४ तमस्य वर्षस्य अमेरिकीनिर्वाचनस्य विषये किं चिन्तितम् इति तदा पुटिन् उक्तवान् यत् रूसदेशः अमेरिकीराष्ट्रपतिना बाइडेन अनुशंसितेन डेमोक्रेटिकपक्षस्य उम्मीदवारस्य हैरिस् इत्यस्य "समर्थनं" करिष्यति इति। ट्रम्पः अस्मिन् विषये दुःखितः इव आसीत् यत् सः "तस्य मूल्याङ्कनं कथं कर्तव्यमिति न जानाति" इति ।