समाचारं

पुटिन् चीनस्य शीर्षाधिकारिणां च गमनस्य अनन्तरमेव मङ्गोलियादेशेन नाटो-नगरस्य वरिष्ठाधिकारिणः भ्रमणार्थम् आमन्त्रिताः, परन्तु चीनदेशस्य सल्लाहः न श्रुतः ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी मीडिया-समाचारस्य अनुसारं नाटो-सैन्य-समितेः अध्यक्षः सामाजिक-माध्यमेषु प्रकाशितवान् यत् मंगोलिया-सशस्त्रसेनायाः जनरल्-स्टाफ्-प्रमुखेन गम्बिम्बा-महोदयेन देशस्य भ्रमणार्थं आमन्त्रितः सः गम्बिम्बा-महोदयस्य आमन्त्रणं स्वीकृत्य मङ्गोलिया-देशं गतः कोसोवो-अफगानिस्तान-देशयोः नाटो-मिशनयोः सेवां कृतवन्तः केषाञ्चन मंगोलिया-शान्तिसेनाभिः सह, दशकद्वयं यावत् नाटो-सङ्घस्य विश्वसनीयः भागीदारः इति मङ्गोलिया-देशस्य प्रशंसाम् अकरोत् केवलम् एतां वार्ताम् अवलोक्य भवान् इदं अप्रासंगिकं मन्यते, परन्तु पुटिन् इत्यस्य हाले कृतानां कूटनीतिकक्रियाकलापानाम्, चीनस्य मङ्गोलिया-देशस्य उच्चस्तरीय-भ्रमणस्य च सह मिलित्वा एतत् ज्ञायते यत् मङ्गोलिया-देशः "तृतीय-परिजनस्य" अनुसरणं कर्तुं निष्ठावान् अस्ति, तस्य वचनं न श्रुतवान् च | चीनस्य सल्लाहः।

चीनदेशस्य शीर्षनेतृणां गमनस्य अनन्तरमेव पुटिन् इत्यस्य मङ्गोलिया-देशस्य भ्रमणं कोणे एव आसीत् मङ्गोलिया-देशः अमेरिका-देशेन सह पश्चिमे च सह प्रेमालापं कुर्वन् आसीत्, नाटो-सैन्य-अधिकारिणः च सक्रियरूपेण भ्रमणार्थम् आमन्त्रयति स्म रूस-युक्रेन-सङ्घर्षे नाटो मूलतः पर्याप्तरूपेण च सम्बद्धः इति दृष्ट्वा रूस-नाटो-सङ्घस्य शत्रुतापूर्णः सम्बन्धः अस्ति, अस्मिन् समये मंगोलिया-देशः मुक्ततया नाटो-सङ्गठनेन सह निकटतया संवादं करोति, रूस-देशस्य पृष्ठभागे छूरेण प्रहारं कृत्वा चीन-देशाय "नेत्र-मिष्टान्नं" ददाति

यदा चीनदेशस्य उच्चस्तरीयाः अधिकारिणः मङ्गोलियादेशं गतवन्तः तदा ते मंगोलियादेशस्य प्रधानमन्त्री ओयुन् एर्डेन्, राष्ट्रपतिः खुरेलसुखः, राज्यस्य अध्यक्षः ग्रेट् हुराल् अमरबाय इस्ग्लेन् च सह मिलितवन्तः प्रथमे सत्रे चीनस्य उच्चस्तरीयाः अधिकारिणः सीधां विषयं प्राप्य ओयुन् एर्डेन् इत्यस्य सम्मुखे अग्रिमे चरणे चीन-मङ्गोलिया-सम्बन्धस्य विकासस्य विषये सुझावः सल्लाहाः च प्रदत्तवन्तः।