समाचारं

युक्रेनदेशः रूसदेशे आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं अनुमोदयिष्यति वा इति पृष्टः बाइडेन् : वयं तस्य अध्ययनं कुर्मः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] एजेन्स फ्रांस्-प्रेस् तथा रायटर्स् इत्येतयोः प्रतिवेदनानुसारं १० सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने अवदत् यत् सः युक्रेनदेशं अमेरिकानिर्मितस्य दीर्घदूरपर्यन्तं उपयोगं कर्तुं अधिकृतस्य सम्भावनायाः "अध्ययनं" करोति रूसविरुद्धं क्षेपणास्त्राः। तस्मिन् दिने यदा सः व्हाइट हाउसतः न्यूयॉर्कं प्रति निर्गतवान् तदा बाइडेन् पत्रकारैः पृष्टः यत् सः युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् उत्थापयिष्यति वा इति सः अवदत्।

समाचारानुसारं अमेरिकादेशः युक्रेनदेशं रूसदेशस्य गहनेषु लक्ष्येषु आक्रमणं कर्तुं समर्थानाम् शस्त्राणां उपयोगं प्रदातुं वा अनुमोदयितुं वा न इच्छति, यतः सः संघर्षस्य वर्धनस्य भयात् अस्ति

आरआईए नोवोस्टी इत्यनेन ज्ञापितं यत् तस्मिन् दिने पूर्वं व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः किर्बी अपि एतत् सुनिश्चितं कर्तुं प्रयतितवान् यत् अमेरिकादेशः अद्यापि रूसदेशस्य गहने युक्रेनदेशस्य आक्रमणानां समर्थनं न करोति, यत्र अमेरिकनशस्त्राणां प्रयोगः अपि अस्ति परन्तु अमेरिकीविदेशसचिवः ब्लिङ्केन् तस्मिन् एव दिने अवदत् यत् बाइडेन् इत्यनेन स्थानीयसमये १३ सितम्बर् दिनाङ्के ब्रिटिशप्रधानमन्त्री स्टारमर इत्यनेन सह मिलित्वा युक्रेनसैन्याय अमेरिका-ब्रिटेन-देशयोः प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं आक्रमणार्थं कर्तुं अनुमतिं दातुं चर्चां कर्तुं योजना कृता अस्ति रूसः । ब्लिङ्केन् इत्यनेन स्वीकृतं यत् वाशिङ्गटनं कीव्-देशः रूस-देशे आक्रमणार्थं अमेरिकी-निर्मित-दीर्घदूर-दूर-दूरगामी-सेना-रणनीति-क्षेपणास्त्र-प्रणाली (atacms)-क्षेपणानां उपयोगं कर्तुं शक्नोति इति ।

आरआईए नोवोस्टी इत्यनेन पाश्चात्यमाध्यमानां उद्धृत्य उक्तं यत् पूर्वसूचनासु ज्ञातं यत् अमेरिकादेशः निकटभविष्यत्काले कीवदेशेन रूसदेशे गहनतया आक्रमणं कर्तुं शक्नोति इति।

"axios news network" इत्यनेन अमेरिकी प्रतिनिधिसभायाः विदेशकार्याणां समितिस्य अध्यक्षस्य माइकल मेकौल् इत्यस्य उद्धृत्य उक्तं यत् ब्लिङ्केन् युक्रेनदेशस्य आगामिनि भ्रमणकाले रूसदेशे आक्रमणार्थं एटीएसीएमएस-क्षेपणास्त्रस्य उपयोगाय यूक्रेन-सैन्यस्य कृते अमेरिकी-अनुमतिं प्रसारयिष्यति

समाचारानुसारम् अस्मिन् वर्षे जुलैमासस्य मध्यभागे पञ्चदशपक्षेण उक्तं यत् अमेरिकादेशः कीवदेशः रूसीक्षेत्रे "गहनप्रहाराः" कर्तुं अमेरिकानिर्मितानां एटीएसीएमएस-क्षेपणानां उपयोगं कर्तुं न अनुमन्यते, परन्तु "एषा स्थितिः अपि परिवर्तयितुं शक्नोति" इति तस्मिन् एव काले रूसीसैन्यलक्ष्येषु आक्रमणं कर्तुं युक्रेन-सेनायाः एतानि दीर्घदूर-शस्त्राणि उपयोक्तुं अनुमतिः दातुं समयः अस्ति वा इति प्रश्नस्य उत्तरं दत्त्वा अमेरिकी-विदेशविभागस्य उपप्रवक्ता पटेलः अवदत् यत् सः युक्रेन-देशस्य सह निजी-कूटनीतिक-चर्चाम् न करिष्यति इति भागीदाराः ।

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये युक्रेनदेशेन रूसीक्षेत्रस्य कुर्स्कक्षेत्रे प्रवेशार्थं सैन्यकर्मचारिणां समूहः प्रेषितः । एकस्मिन् वीडियोभाषणे यस्मिन् सः प्रथमवारं स्वीकृतवान् यत् युक्रेन-सेना अगस्त-मासस्य १० दिनाङ्के सायंकाले स्थानीयसमये रूसीसीमाक्षेत्रे आक्रमणं करोति, तस्मिन् ज़ेलेन्स्की पाश्चात्य-सहयोगिभ्यः प्रतिबन्धान् उत्थापयितुं "दृढनिर्णयं" कर्तुं आह्वयति स्म रूसीक्षेत्रे आक्रमणं कर्तुं पाश्चात्यशस्त्राणां उपयोगेन युक्रेनियनसेनायाः विषये गहनप्रहारस्य सीमाः।

रायटर्-युक्रेन-प्राव्दा-संस्थायाः समाचारानुसारं अगस्त-मासस्य ३१ दिनाङ्के, स्थानीयसमये, तस्य प्रतिनिधिमण्डलस्य वाशिङ्गटन-नगरे वरिष्ठ-अमेरिका-अधिकारिभिः सह मिलित्वा, ज़ेलेन्स्की-इत्यनेन तस्मिन् दिने अमेरिका-देशस्य पश्चिमयोः च उपरि "दबावः" वर्धितः , यथा well as britain, france and germany, allows to kiev to deploy western-provided long-range wearons to straak military targets deep in russian सः अधिकदीर्घदूरपर्यन्तं गोलाबारूदं, क्षेपणास्त्रं च याचितवान्

रूसीपत्रिकायाः ​​"इज्वेस्टिया" इत्यनेन १६ अगस्तदिनाङ्के स्थानीयसमये प्रकाशितस्य साक्षात्कारप्रतिवेदने रूसीराष्ट्रपतिसहायकः रूसीसङ्घस्य सुरक्षापरिषदः पूर्वसचिवः च पत्रुशेवः अवदत् यत् युक्रेनदेशस्य सेना सहकारेण कुर्स्कक्षेत्रे प्रवेशं कृतवती of nato and the west नाटो-सङ्घस्य समर्थनम् ।

"रूस टुडे" (rt) तथा रायटर् इत्येतयोः समाचारानुसारं अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये रूसीविदेशमन्त्री लाव्रोवः अवदत् यत् पश्चिमदेशः युक्रेनदेशः स्वस्य क्षेपणास्त्रादिशस्त्राणां उपयोगेन दूरस्थरूपेण लक्ष्यप्रहारार्थं अनुमतिं दातुं विचारयन् "अग्निना क्रीडति" इति रूसदेशे . तृतीयविश्वयुद्धं केवलं यूरोपे एव सीमितं न भविष्यति इति सः चेतवति स्म ।

तस्मिन् एव काले पाश्चात्त्यमाध्यमाः अधुना एव "ईरानदेशः रूसदेशं प्रति क्षेपणास्त्रं प्रेषयति" इति वार्ताम् प्रचारयन्ति । वालस्ट्रीट् जर्नल् इत्यनेन द्वयोः "सूचितस्रोतयोः" उद्धृत्य ७ सितम्बर् दिनाङ्के अनन्यतया ज्ञापितं यत् अमेरिकादेशेन स्वसहयोगिभ्यः सूचितं यत् तस्य विश्वासः अस्ति यत् इरान् इत्यनेन रूस-युक्रेन-सङ्घर्षे उपयोगाय अल्पदूरपर्यन्तं बैलिस्टिक-क्षेपणास्त्रं रूस-देशं स्थानान्तरितम् इति

सूत्रेषु उक्तं यत् रूसदेशं प्रति स्थानान्तरितानि बैलिस्टिकक्षेपणानि कन्कर्-३६० बैलिस्टिकक्षेपणानि सन्ति। इदं अल्पदूरपर्यन्तं गतं बैलिस्टिकं क्षेपणास्त्रं यस्य व्याप्तिः १२० किलोमीटर् तः न्यूनं भवति, यस्य कुलसंख्या २०० अस्ति । कैस्पियनसागरस्य बन्दरगाहद्वारा रूसदेशं प्रति एतानि क्षेपणानि प्रदत्तानि । व्हाइट हाउस् इत्यनेन शस्त्रहस्तांतरणं जातम् वा इति पुष्टिः कर्तुं अनागतं किन्तु रूसस्य कृते इराणस्य समर्थनस्य वर्धनस्य विषये स्वस्य चिन्ता पुनः उक्तवती। श्वेतभवनेन इराणं मासान् यावत् रूसदेशं प्रति बैलिस्टिकक्षेपणास्त्रस्य स्थानान्तरणं न करणीयम् इति चेतावनी दत्ता।

परन्तु उपर्युक्तानां "आरोपाणां" प्रतिक्रियारूपेण रूसी उपग्रहसमाचारसंस्थायाः ७ सितम्बर् दिनाङ्के ज्ञापितं यत् संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन पाश्चात्यमाध्यमेषु इरान् रूसदेशाय बैलिस्टिकक्षेपणानि प्रदत्तानि इति समाचारान् अङ्गीकृत्य, रूसदेशस्य विषये इराणस्य स्थितिः इति च उक्तम् -युक्रेन-सङ्घर्षे परिवर्तनं न जातम्।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।

पूर्वं निवेदितम्