समाचारं

ताइवान-माध्यमाः : ताइवान-वायुसेनायाः मिराज-२०००-युद्धविमानं समुद्रे दुर्घटितम् अभवत्, तस्य उद्धारः च अभवत् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ताइवानस्य झोङ्गशी न्यूज नेटवर्क् इत्यस्य 11 सितम्बर् दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं ताइवानस्य वायुसेनायाः ह्सिन्चु-आधारस्य एकसीटस्य मिराज् २००० युद्धविमानस्य शक्तिः त्यक्त्वा ह्सिन्चु-तटस्य समीपे रात्रौ प्रशिक्षणस्य समये समुद्रे दुर्घटना अभवत् the evening of the 10th. वायुसेनायाः द्वितीयपक्षः अवदत् यत् ज़ी पेइक्सन् १० दिनाङ्के रात्रौ १०:२२ वादने नान्लियाओ-नगरस्य तटस्य समीपे एव प्राप्तः, अनन्तरं सः अधिकपरीक्षायै चिकित्सालयं प्रेषितः। ताइवानस्य मिराज २००० युद्धविमानस्य १९९७ तमे वर्षे सेवाप्रवेशात् परं नवमः प्रमुखः दुर्घटना अस्ति इति लिआन्हे न्यूज नेटवर्क् इत्यादिभिः माध्यमैः उक्तम्

चित्रे ताइवान झोङ्गशी न्यूज नेटवर्क् इत्यस्मात् दुर्घटनाग्रस्तस्य युद्धविमानस्य सूचना दृश्यते

प्रतिवेदनानुसारं ताइवानवायुसेनायाः "कमाण्ड्" इत्यनेन उक्तं यत् ह्सिएह पेइक्सुन इत्यस्य कुलम् ७१० उड्डयनघण्टाः आसन् सः २०४७ इति मिराज् २००० एकासनयुक्तेन युद्धविमानेन रात्रौ ८:३५ वादने उड्डीयत the 10th and returned at 8:35 pm.उड्डयनस्य समये विद्युत् विफलतां प्राप्तवती, तत्क्षणमेव ताइवानस्य रक्षाविभागं, अन्वेषण-उद्धार-कमाण्ड-केन्द्रं, "तटीय-गस्त्य-कार्यालयः" च सर्वे अन्वेषण-उद्धार-कार्यक्रमं प्रारब्धवान् .

ताइवान न्यूज टुडे इति पत्रिकायाः ​​समाचारः अस्ति यत् १९९२ तमे वर्षे सितम्बर्-मासस्य प्रथमे दिने फ्रान्स्-देशेन ताइवान-देशाय ६० मिराज-२०००-५-युद्धविमानानि विक्रेतुं सहमतिः कृता ।

"केन्द्रीयसमाचारसंस्था" इत्यादिभिः ताइवानदेशस्य माध्यमैः उक्तं यत् अन्तिमवारं मिराज् २००० इत्यस्य दुर्घटना २०२२ तमस्य वर्षस्य मार्चमासे अभवत्, ततः पायलट् हुआङ्ग चोङ्गकाई इत्यस्य उद्धारः अभवत् । १० दिनाङ्के दुर्घटना सहितं आँकडानुसारं मिराज २००० इत्यस्य कुलम् ९ दुर्घटनाः अभवन्, येषु ८ जनाः उद्धारिताः, ५ जनाः मृताः (प्रशिक्षणार्थं फ्रान्स्देशं गतः पायलट् वाङ्ग टोङ्गी इत्ययं सहितम्), ७ युद्धविमानाः च क्षतिग्रस्ताः अभवन्